Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2960
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā / (1.2) Par.?
vāsuker nāgarājasya vacanād idam abravīt // (1.3) Par.?
ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ / (2.1) Par.?
kālaḥ sa cāyaṃ samprāptastat kuruṣva yathātatham // (2.2) Par.?
āstīka uvāca / (3.1) Par.?
kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me / (3.2) Par.?
tan mamācakṣva tattvena śrutvā kartāsmi tat tathā // (3.3) Par.?
sūta uvāca / (4.1) Par.?
tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī / (4.2) Par.?
bhaginī nāgarājasya jaratkārur aviklavā // (4.3) Par.?
bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ / (5.1) Par.?
tayā śaptā ruṣitayā sutā yasmān nibodha tat // (5.2) Par.?
uccaiḥśravāḥ so 'śvarājo yan mithyā na kṛto mama / (6.1) Par.?
vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ // (6.2) Par.?
janamejayasya vo yajñe dhakṣyatyanilasārathiḥ / (7.1) Par.?
tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha // (7.2) Par.?
tāṃ ca śaptavatīm evaṃ sākṣāllokapitāmahaḥ / (8.1) Par.?
evam astviti tad vākyaṃ provācānumumoda ca // (8.2) Par.?
vāsukiścāpi tacchrutvā pitāmahavacastadā / (9.1) Par.?
amṛte mathite tāta devāñśaraṇam īyivān // (9.2) Par.?
siddhārthāśca surāḥ sarve prāpyāmṛtam anuttamam / (10.1) Par.?
bhrātaraṃ me puraskṛtya prajāpatim upāgaman // (10.2) Par.?
te taṃ prasādayāmāsur devāḥ sarve pitāmaham / (11.1) Par.?
rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti // (11.2) Par.?
vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt / (12.1) Par.?
abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti / (12.2) Par.?
*tathā vidhīyatām etad devadeva jagatpate // (12.3) Par.?
brahmovāca / (13.1) Par.?
jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati / (13.2) Par.?
tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati // (13.3) Par.?
jaratkārur uvāca / (14.1) Par.?
etacchrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ / (14.2) Par.?
prādān mām amaraprakhya tava pitre mahātmane / (14.3) Par.?
prāg evānāgate kāle tatra tvaṃ mayyajāyathāḥ // (14.4) Par.?
ayaṃ sa kālaḥ samprāpto bhayān nastrātum arhasi / (15.1) Par.?
bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt // (15.2) Par.?
amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate / (16.1) Par.?
pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase // (16.2) Par.?
sūta uvāca / (17.1) Par.?
evam uktastathetyuktvā so 'stīko mātaraṃ tadā / (17.2) Par.?
abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva // (17.3) Par.?
ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama / (18.1) Par.?
tasmācchāpān mahāsattva satyam etad bravīmi te // (18.2) Par.?
bhava svasthamanā nāga na hi te vidyate bhayam / (19.1) Par.?
prayatiṣye tathā saumya yathā śreyo bhaviṣyati / (19.2) Par.?
na me vāg anṛtaṃ prāha svaireṣvapi kuto 'nyathā // (19.3) Par.?
taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam / (20.1) Par.?
vāgbhir maṅgalayuktābhistoṣayiṣye 'dya mātula / (20.2) Par.?
yathā sa yajño nṛpater nirvartiṣyati sattama // (20.3) Par.?
sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate / (21.1) Par.?
na te mayi mano jātu mithyā bhavitum arhati // (21.2) Par.?
vāsukir uvāca / (22.1) Par.?
āstīka parighūrṇāmi hṛdayaṃ me vidīryate / (22.2) Par.?
diśaśca na prajānāmi brahmadaṇḍanipīḍitaḥ // (22.3) Par.?
āstīka uvāca / (23.1) Par.?
na saṃtāpastvayā kāryaḥ kathaṃcit pannagottama / (23.2) Par.?
dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam // (23.3) Par.?
brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam / (24.1) Par.?
nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃcana // (24.2) Par.?
sūta uvāca / (25.1) Par.?
tataḥ sa vāsuker ghoram apanīya manojvaram / (25.2) Par.?
ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam // (25.3) Par.?
janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ / (26.1) Par.?
mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ // (26.2) Par.?
sa gatvāpaśyad āstīko yajñāyatanam uttamam / (27.1) Par.?
vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ // (27.2) Par.?
sa tatra vārito dvāḥsthaiḥ praviśan dvijasattamaḥ / (28.1) Par.?
abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ / (28.2) Par.?
*sa prāpya yajñāyatanaṃ variṣṭhaṃ dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ / (28.3) Par.?
*tuṣṭāva rājānam anantakīrtim ṛtviksadasyāṃśca tathaiva cāgnim // (28.4) Par.?
Duration=0.10939192771912 secs.