Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2962
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
bālo vākyaṃ sthavira iva prabhāṣate nāyaṃ bālaḥ sthaviro 'yaṃ mato me / (1.2) Par.?
icchāmyahaṃ varam asmai pradātuṃ tan me viprā vitaradhvaṃ sametāḥ // (1.3) Par.?
sadasyā ūcuḥ / (2.1) Par.?
bālo 'pi vipro mānya eveha rājñāṃ yaś cāvidvān yaśca vidvān yathāvat / (2.2) Par.?
*prasādayainaṃ tvam ato narendra / (2.3) Par.?
*dvijātivaryaṃ sakalārthasiddhaye / (2.4) Par.?
sarvān kāmāṃstvatta eṣo 'rhate 'dya yathā ca nastakṣaka eti śīghram // (2.5) Par.?
sūta uvāca / (3.1) Par.?
vyāhartukāme varade nṛpe dvijaṃ varaṃ vṛṇīṣveti tato 'bhyuvāca / (3.2) Par.?
hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat // (3.3) Par.?
janamejaya uvāca / (4.1) Par.?
yathā cedaṃ karma samāpyate me yathā ca nastakṣaka eti śīghram / (4.2) Par.?
tathā bhavantaḥ prayatantu sarve paraṃ śaktyā sa hi me vidviṣāṇaḥ // (4.3) Par.?
ṛtvija ūcuḥ / (5.1) Par.?
yathā śāstrāṇi naḥ prāhur yathā śaṃsati pāvakaḥ / (5.2) Par.?
indrasya bhavane rājaṃstakṣako bhayapīḍitaḥ / (5.3) Par.?
*āste viṣadharo nāgo nihantā janakasya te // (5.4) Par.?
sūta uvāca / (6.1) Par.?
yathā sūto lohitākṣo mahātmā paurāṇiko veditavān purastāt / (6.2) Par.?
sa rājānaṃ prāha pṛṣṭastadānīṃ yathāhur viprāstadvad etan nṛdeva // (6.3) Par.?
purāṇam āgamya tato bravīmyahaṃ dattaṃ tasmai varam indreṇa rājan / (7.1) Par.?
vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti // (7.2) Par.?
etacchrutvā dīkṣitastapyamāna āste hotāraṃ codayan karmakāle / (8.1) Par.?
*indreṇa sārdhaṃ takṣakaṃ pātayadhvaṃ vibhāvasor na tu mucyeta nāgaḥ / (8.2) Par.?
hotā ca yattaḥ sa juhāva mantrair atho indraḥ svayam evājagāma / (8.3) Par.?
*āyātu cendro 'pi satakṣakaḥ pated vibhāvasau nāgarājena tūrṇam / (8.4) Par.?
*jambhasya hanteti juhāva hotā tadājagāmāhidattābhayaḥ prabhuḥ // (8.5) Par.?
vimānam āruhya mahānubhāvaḥ sarvair devaiḥ parisaṃstūyamānaḥ / (9.1) Par.?
balāhakaiścāpyanugamyamāno vidyādharair apsarasāṃ gaṇaiśca / (9.2) Par.?
*nāgasya nāśo mama caiva nāśo bhaviṣyatītyeva vicintyamānaḥ // (9.3) Par.?
tasyottarīye nihitaḥ sa nāgo bhayodvignaḥ śarma naivābhyagacchat / (10.1) Par.?
tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan // (10.2) Par.?
indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ / (11.1) Par.?
tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau / (11.2) Par.?
*na tyajed yadi taṃ cendraḥ sa nāgaṃ takṣakaṃ tathā / (11.3) Par.?
*sūta uvāca / (11.4) Par.?
*janamejayena rājñā tu coditastakṣakaṃ prati / (11.5) Par.?
*hotā juhāva tatrasthaṃ takṣakaṃ pannagaṃ tathā / (11.6) Par.?
*hūyamāne tathā caiva takṣakaḥ sapuraṃdaraḥ / (11.7) Par.?
*ākāśe dadṛśe caiva kṣaṇena vyathitastadā / (11.8) Par.?
*puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat / (11.9) Par.?
*hitvā tu takṣakaṃ trastaḥ svam eva bhavanaṃ yayau / (11.10) Par.?
*indre gate tu nāgendrastakṣako bhayamohitaḥ / (11.11) Par.?
*mantraśaktyā pāvakārciḥsamīpam avaśo gataḥ / (11.12) Par.?
*taṃ dṛṣṭvā ṛtvijastatra vacanaṃ cedam abruvan // (11.13) Par.?
ṛtvija ūcuḥ / (12.1) Par.?
ayam āyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa / (12.2) Par.?
śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt // (12.3) Par.?
nūnaṃ mukto vajrabhṛtā sa nāgo bhraṣṭaścāṅkān mantravisrastakāyaḥ / (13.1) Par.?
ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ // (13.2) Par.?
vartate tava rājendra karmaitad vidhivat prabho / (14.1) Par.?
asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi // (14.2) Par.?
janamejaya uvāca / (15.1) Par.?
bālābhirūpasya tavāprameya varaṃ prayacchāmi yathānurūpam / (15.2) Par.?
vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ tat te pradāsyāmyapi ced adeyam // (15.3) Par.?
sūta uvāca / (16.1) Par.?
patiṣyamāṇe nāgendre takṣake jātavedasi / (16.2) Par.?
idam antaram ityevaṃ tadāstīko 'bhyacodayat // (16.3) Par.?
varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya / (17.1) Par.?
satraṃ te viramatvetan na pateyur ihoragāḥ // (17.2) Par.?
evam uktastato rājā brahman pārikṣitastadā / (18.1) Par.?
nātihṛṣṭamanā vākyam āstīkam idam abravīt // (18.2) Par.?
suvarṇaṃ rajataṃ gāśca yaccānyan manyase vibho / (19.1) Par.?
tat te dadyāṃ varaṃ vipra na nivartet kratur mama // (19.2) Par.?
āstīka uvāca / (20.1) Par.?
suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham / (20.2) Par.?
satraṃ te viramatvetat svasti mātṛkulasya naḥ // (20.3) Par.?
sūta uvāca / (21.1) Par.?
āstīkenaivam uktastu rājā pārikṣitastadā / (21.2) Par.?
punaḥ punar uvācedam āstīkaṃ vadatāṃ varam // (21.3) Par.?
anyaṃ varaya bhadraṃ te varaṃ dvijavarottama / (22.1) Par.?
ayācata na cāpyanyaṃ varaṃ sa bhṛgunandana // (22.2) Par.?
tato vedavidastatra sadasyāḥ sarva eva tam / (23.1) Par.?
rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam / (23.2) Par.?
*śrutvā tan nṛpatir vākyaṃ dadau tasmai varaṃ tadā / (23.3) Par.?
*sarveṣāṃ paśyatāṃ tatra pūrṇakāmo dvijo 'bhavat // (23.4) Par.?
Duration=0.20293211936951 secs.