Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2965
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam / (1.2) Par.?
*brāhmaṇānāṃ purastāt sa nṛpeṇaivaṃ praṇoditaḥ / (1.3) Par.?
abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanastadā // (1.4) Par.?
janayāmāsa yaṃ kālī śakteḥ putrāt parāśarāt / (2.1) Par.?
kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham // (2.2) Par.?
jātamātraśca yaḥ sadya iṣṭyā deham avīvṛdhat / (3.1) Par.?
vedāṃścādhijage sāṅgān setihāsān mahāyaśāḥ // (3.2) Par.?
yaṃ nātitapasā kaścin na vedādhyayanena ca / (4.1) Par.?
na vratair nopavāsaiśca na prasūtyā na manyunā // (4.2) Par.?
vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ / (5.1) Par.?
parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ // (5.2) Par.?
yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpyajījanat / (6.1) Par.?
śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ // (6.2) Par.?
janamejayasya rājarṣeḥ sa tad yajñasadastadā / (7.1) Par.?
viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ // (7.2) Par.?
tatra rājānam āsīnaṃ dadarśa janamejayam / (8.1) Par.?
vṛtaṃ sadasyair bahubhir devair iva puraṃdaram // (8.2) Par.?
tathā mūrdhāvasiktaiśca nānājanapadeśvaraiḥ / (9.1) Par.?
ṛtvigbhir devakalpaiśca kuśalair yajñasaṃstare // (9.2) Par.?
janamejayastu rājarṣir dṛṣṭvā tam ṛṣim āgatam / (10.1) Par.?
sagaṇo 'bhyudyayau tūrṇaṃ prītyā bharatasattamaḥ // (10.2) Par.?
kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ / (11.1) Par.?
āsanaṃ kalpayāmāsa yathā śakro bṛhaspateḥ // (11.2) Par.?
tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam / (12.1) Par.?
pūjayāmāsa rājendraḥ śāstradṛṣṭena karmaṇā // (12.2) Par.?
pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ / (13.1) Par.?
pitāmahāya kṛṣṇāya tadarhāya nyavedayat // (13.2) Par.?
pratigṛhya ca tāṃ pūjāṃ pāṇḍavājjanamejayāt / (14.1) Par.?
gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā // (14.2) Par.?
tathā sampūjayitvā taṃ yatnena prapitāmaham / (15.1) Par.?
upopaviśya prītātmā paryapṛcchad anāmayam // (15.2) Par.?
bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca / (16.1) Par.?
sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat // (16.2) Par.?
tatastaṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ / (17.1) Par.?
idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ // (17.2) Par.?
kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān / (18.1) Par.?
teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija // (18.2) Par.?
kathaṃ samabhavad bhedasteṣām akliṣṭakarmaṇām / (19.1) Par.?
tacca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat // (19.2) Par.?
pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām / (20.1) Par.?
kārtsnyenaitat samācakṣva bhagavan kuśalo hyasi // (20.2) Par.?
tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanastadā / (21.1) Par.?
śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike // (21.2) Par.?
kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā / (22.1) Par.?
tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi // (22.2) Par.?
guror vacanam ājñāya sa tu viprarṣabhastadā / (23.1) Par.?
ācacakṣe tataḥ sarvam itihāsaṃ purātanam // (23.2) Par.?
tasmai rājñe sadasyebhyaḥ kṣatriyebhyaśca sarvaśaḥ / (24.1) Par.?
bhedaṃ rājyavināśaṃ ca kurupāṇḍavayostadā // (24.2) Par.?
Duration=0.12286686897278 secs.