Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2966
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
*pātu vaḥ kavimātaṅgo vyāsaḥ satyavatīsutaḥ / (1.2) Par.?
*yasya vāgmadagandhena vāsitaṃ bhuvanatrayam / (1.3) Par.?
*śṛṇu rājan yathā vīrā bhrātaraḥ pañca pāṇḍavāḥ / (1.4) Par.?
*virodham anvagacchanta dhārtarāṣṭrair durātmabhiḥ / (1.5) Par.?
gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ / (1.6) Par.?
sampūjya ca dvijān sarvāṃstathānyān viduṣo janān // (1.7) Par.?
maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ / (2.1) Par.?
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ // (2.2) Par.?
śrotuṃ pātraṃ ca rājaṃstvaṃ prāpyemāṃ bhāratīṃ kathām / (3.1) Par.?
guror vaktuṃ parispando mudā protsahatīva mām / (3.2) Par.?
*śaunaka uvāca / (3.3) Par.?
*sūta uvāca / (3.4) Par.?
*janamejayena rājñā vai kimarthaṃ sūtanandana / (3.5) Par.?
*sarpasatrāntare pṛṣṭo vyāsaśiṣyo mahātapāḥ / (3.6) Par.?
*pūrvajānāṃ kathāṃ māṃ vai tan no vada mahāmate / (3.7) Par.?
*sarvajñaḥ sarvadarśī ca na te hyaviditaṃ kvacit / (3.8) Par.?
*sarpasatre ca sampūrṇe ṛtvijaścāgataśramāḥ / (3.9) Par.?
*dhūmasaṃbhrāntanetrāstu daśāṣṭau suṣupustadā / (3.10) Par.?
*teṣu supteṣu sarveṣu rājā pārikṣitastadā / (3.11) Par.?
*yajñānte ṛṣibhir naiva nidrā kāryā kathaṃcana / (3.12) Par.?
*iti smṛtyuktavacanaṃ smṛtvā tān ṛṣisattamān / (3.13) Par.?
*abhimantritenodakena ṛṣibhiścābhicārakaiḥ / (3.14) Par.?
*prokṣayāmāsa teṣāṃ vai nidrāntaṃ tu cikīrṣavān / (3.15) Par.?
*etasminn antare tatra mūrcchām āpuḥ sudīrghikām / (3.16) Par.?
*acetanāṃśca munayastān dṛṣṭvā duḥkhito 'bhavat / (3.17) Par.?
*tadā sabhāsado viprāḥ procuśca janamejayam / (3.18) Par.?
*dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi / (3.19) Par.?
*brahmahatyāṣṭādaśa vai kṛtāstvayā narādhipa / (3.20) Par.?
*cara tīrthānyanekāni paścācchuddhim avāpsyasi / (3.21) Par.?
*etasminn antare tatra vāg uvācāśarīriṇī / (3.22) Par.?
*duḥkhitaṃ cintayākrāntaṃ rājānaṃ jīvayann iva / (3.23) Par.?
*brahmahatyāvimokṣārthaṃ kṛtvā cīraṃ niᄆīyutam / (3.24) Par.?
*aṣṭādaśāratnikaṃ ca tad vāsaḥ paridhāya ca / (3.25) Par.?
*pāṇḍavānāṃ kathā hyatra aṣṭādaśakaparvakam / (3.26) Par.?
*śṛṇu tvaṃ bhārataṃ ca tataḥ śuddhim avāpsyasi / (3.27) Par.?
*iti tad vacanaṃ śrutvā ṛṣibhiścānumoditaḥ / (3.28) Par.?
*vāsastad uktaṃ vāsitvā vyāsaṃ satyavatīsutam / (3.29) Par.?
*praśrayāvanato rājā papraccha pūrvajāṃ kathām / (3.30) Par.?
*tām ahaṃ varṇayiṣyāmi śṛṇudhvaṃ bho munīśvarāḥ // (3.31) Par.?
śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt / (4.1) Par.?
rājyārthe dyūtasambhūto vanavāsastathaiva ca // (4.2) Par.?
yathā ca yuddham abhavat pṛthivīkṣayakārakam / (5.1) Par.?
tat te 'haṃ sampravakṣyāmi pṛcchate bharatarṣabha // (5.2) Par.?
mṛte pitari te vīrā vanād etya svamandiram / (6.1) Par.?
nacirād iva vidvāṃso vede dhanuṣi cābhavan // (6.2) Par.?
tāṃstathā rūpavīryaujaḥsampannān paurasaṃmatān / (7.1) Par.?
nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ // (7.2) Par.?
tato duryodhanaḥ krūraḥ karṇaśca sahasaubalaḥ / (8.1) Par.?
teṣāṃ nigrahanirvāsān vividhāṃste samācaran / (8.2) Par.?
*tato duryodhanaḥ krūraḥ karṇasya ca mate sthitaḥ / (8.3) Par.?
*pāṇḍavān vividhopāyai rājyahetor apīḍayat // (8.4) Par.?
dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ / (9.1) Par.?
jarayāmāsa tad vīraḥ sahānnena vṛkodaraḥ // (9.2) Par.?
pramāṇakoṭyāṃ saṃsuptaṃ punar baddhvā vṛkodaram / (10.1) Par.?
toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat // (10.2) Par.?
yadā prabuddhaḥ kaunteyastadā saṃchidya bandhanam / (11.1) Par.?
udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ // (11.2) Par.?
āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat / (12.1) Par.?
sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā / (12.2) Par.?
*upāyair bahubhiḥ kṣudraiḥ saṃvṛtair vivṛtair api / (12.3) Par.?
*pāṇḍavān pīḍayāmāsa na ca kiṃcid asādhayat // (12.4) Par.?
teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ / (13.1) Par.?
mokṣaṇe pratighāte ca viduro 'vahito 'bhavat // (13.2) Par.?
svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ / (14.1) Par.?
pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ // (14.2) Par.?
yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api / (15.1) Par.?
nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān // (15.2) Par.?
tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ / (16.1) Par.?
dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat // (16.2) Par.?
tatra tān vāsayāmāsa pāṇḍavān amitaujasaḥ / (17.1) Par.?
adāhayacca viśrabdhān pāvakena punastadā // (17.2) Par.?
vidurasyaiva vacanāt khanitrī vihitā tataḥ / (18.1) Par.?
mokṣayāmāsa yogena te muktāḥ prādravan bhayāt / (18.2) Par.?
*prāptā hiḍimbī bhīmena yatra jāto ghaṭotkacaḥ // (18.3) Par.?
tato mahāvane ghore hiḍimbaṃ nāma rākṣasam / (19.1) Par.?
bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ // (19.2) Par.?
atha saṃdhāya te vīrā ekacakrāṃ vrajaṃstadā / (20.1) Par.?
brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ // (20.2) Par.?
tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam / (21.1) Par.?
brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ / (21.2) Par.?
*sutapriyaiṣī tān rājā pāṇḍavān ambikāsutaḥ / (21.3) Par.?
*tato vivāsayāmāsa rājyabhogabubhukṣayā / (21.4) Par.?
*te prātiṣṭhanta sahitā nagarān nāgasāhvayāt / (21.5) Par.?
*prasthāne cābhavan mantrī kṣattā teṣāṃ mahātmanām / (21.6) Par.?
*yena muktā jatugṛhān niśīthe prādravan vanam / (21.7) Par.?
*tataḥ samprāpya kaunteyā nagaraṃ vāraṇāvatam / (21.8) Par.?
*nyavasanta mahātmāno mātrā saha paraṃtapāḥ / (21.9) Par.?
*dhṛtarāṣṭreṇa cājñaptā uṣitā jātuṣe gṛhe / (21.10) Par.?
*purocanād rakṣamāṇāḥ saṃvatsaram atandritāḥ / (21.11) Par.?
*suruṅgāṃ kārayitvā te vidureṇa pracoditāḥ / (21.12) Par.?
*ādīpya jātuṣaṃ veśma dagdhvā caiva purocanam / (21.13) Par.?
*prādravan bhayasaṃvignā mātrā saha paraṃtapāḥ / (21.14) Par.?
*dadṛśur dāruṇaṃ rakṣo hiḍimbaṃ vananirjhare / (21.15) Par.?
*hatvā ca taṃ rākṣasendraṃ bhītāḥ samanubodhanāt / (21.16) Par.?
*niśi samprādravan pārthā dhārtarāṣṭrabhayārditāḥ / (21.17) Par.?
*ekacakrāṃ tato gatvā pāṇḍavāḥ saṃśitavratāḥ / (21.18) Par.?
*vedādhyayanasampannāste 'bhavan brahmacāriṇaḥ / (21.19) Par.?
*te tatra prayatāḥ kālaṃ kaṃcid ūṣur nararṣabhāḥ / (21.20) Par.?
*mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane / (21.21) Par.?
*tatrāsasāda kṣudhitaṃ puruṣādaṃ vṛkodaraḥ / (21.22) Par.?
*bhīmaseno mahābāhur bakaṃ nāma mahābalam / (21.23) Par.?
*taṃ cāpi puruṣavyāghro bāhuvīryeṇa pāṇḍavaḥ / (21.24) Par.?
*nihatya tarasā vīro nāgarān paryasāntvayat / (21.25) Par.?
*tataste śuśruvuḥ kṛṣṇāṃ pañcāleṣu svayaṃvarām / (21.26) Par.?
*śrutvā caivābhyagacchanta gatvā caivālabhanta tām // (21.27) Par.?
te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ / (22.1) Par.?
viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ // (22.2) Par.?
ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca / (23.1) Par.?
bhrātṛbhir vigrahastāta kathaṃ vo na bhaved iti / (23.2) Par.?
asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ // (23.3) Par.?
tasmājjanapadopetaṃ suvibhaktamahāpatham / (24.1) Par.?
vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ // (24.2) Par.?
tayoste vacanājjagmuḥ saha sarvaiḥ suhṛjjanaiḥ / (25.1) Par.?
nagaraṃ khāṇḍavaprasthaṃ ratnānyādāya sarvaśaḥ // (25.2) Par.?
tatra te nyavasan rājan saṃvatsaragaṇān bahūn / (26.1) Par.?
vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ // (26.2) Par.?
evaṃ dharmapradhānāste satyavrataparāyaṇāḥ / (27.1) Par.?
apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃstadā // (27.2) Par.?
ajayad bhīmasenastu diśaṃ prācīṃ mahābalaḥ / (28.1) Par.?
udīcīm arjuno vīraḥ pratīcīṃ nakulastathā // (28.2) Par.?
dakṣiṇāṃ sahadevastu vijigye paravīrahā / (29.1) Par.?
evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām // (29.2) Par.?
pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā / (30.1) Par.?
ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ // (30.2) Par.?
tato nimitte kasmiṃścid dharmarājo yudhiṣṭhiraḥ / (31.1) Par.?
*sa vai saṃvatsarān daśa dve caiva tu vane vasan / (31.2) Par.?
vanaṃ prasthāpayāmāsa bhrātaraṃ vai dhanaṃjayam / (31.3) Par.?
*tejasvī satyavikramaḥ / (31.4) Par.?
*prāṇebhyo 'pi priyataram arjunaṃ puruṣavyāghraṃ sthirātmānaṃ guṇair yutam / (31.5) Par.?
*dhairyād dharmācca satyācca vijayāccādhikaṃ priyam / (31.6) Par.?
*arjuno bhrātaraṃ jyeṣṭhaṃ nātyavartata jātucit // (31.7) Par.?
sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat / (32.1) Par.?
*tīrthayātrāṃ ca kṛtavān nāgakanyām avāpya ca / (32.2) Par.?
*atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ / (32.3) Par.?
tato 'gacchaddhṛṣīkeśaṃ dvāravatyāṃ kadācana // (32.4) Par.?
labdhavāṃstatra bībhatsur bhāryāṃ rājīvalocanām / (33.1) Par.?
anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm // (33.2) Par.?
sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā / (34.1) Par.?
subhadrā yuyuje prītā pāṇḍavenārjunena ha // (34.2) Par.?
atarpayacca kaunteyaḥ khāṇḍave havyavāhanam / (35.1) Par.?
bībhatsur vāsudevena sahito nṛpasattama // (35.2) Par.?
nātibhāro hi pārthasya keśavenābhavat saha / (36.1) Par.?
vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva // (36.2) Par.?
pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam / (37.1) Par.?
iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam // (37.2) Par.?
mokṣayāmāsa bībhatsur mayaṃ tatra mahāsuram / (38.1) Par.?
sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām // (38.2) Par.?
tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ / (39.1) Par.?
tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram // (39.2) Par.?
vanaṃ prasthāpayāmāsa sapta varṣāṇi pañca ca / (40.1) Par.?
ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam // (40.2) Par.?
tataścaturdaśe varṣe yācamānāḥ svakaṃ vasu / (41.1) Par.?
nālabhanta mahārāja tato yuddham avartata // (41.2) Par.?
tataste sarvam utsādya hatvā duryodhanaṃ nṛpam / (42.1) Par.?
rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ / (42.2) Par.?
*iṣṭvā kratūṃśca vividhān aśvamedhādikān bahūn / (42.3) Par.?
*dhṛtarāṣṭre gate svargaṃ vidure pañcatāṃ gate / (42.4) Par.?
*gamayitvā striyaḥ svargaṃ rājñām amitatejasām / (42.5) Par.?
*vārṣṇeye nilayaṃ prāpte kṛṣṇadārān prarakṣya ca / (42.6) Par.?
*mahāprasthānikaṃ kṛtvā gatāḥ svargam anuttamam // (42.7) Par.?
evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām / (43.1) Par.?
bhedo rājyavināśaśca jayaśca jayatāṃ vara // (43.2) Par.?
Duration=0.33470296859741 secs.