Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2967
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kathitaṃ vai samāsena tvayā sarvaṃ dvijottama / (1.2) Par.?
mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat // (1.3) Par.?
kathāṃ tvanagha citrārthām imāṃ kathayati tvayi / (2.1) Par.?
vistaraśravaṇe jātaṃ kautūhalam atīva me // (2.2) Par.?
sa bhavān vistareṇemāṃ punar ākhyātum arhati / (3.1) Par.?
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat // (3.2) Par.?
na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ / (4.1) Par.?
avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ // (4.2) Par.?
kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ / (5.1) Par.?
prayujyamānān saṃkleśān kṣāntavanto durātmanām // (5.2) Par.?
kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ / (6.1) Par.?
*bhrātṝṇāṃ kleśam āyātaṃ gatavān vai paraṃtapaḥ / (6.2) Par.?
parikliśyann api krodhaṃ dhṛtavān vai dvijottama // (6.3) Par.?
kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ / (7.1) Par.?
śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā / (7.2) Par.?
*kathaṃ sā draupadī śaktā dhārtarāṣṭrāṃśca nādahat // (7.3) Par.?
kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā / (8.1) Par.?
anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ // (8.2) Par.?
kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit / (9.1) Par.?
anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ // (9.2) Par.?
kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ / (10.1) Par.?
asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ // (10.2) Par.?
etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana / (11.1) Par.?
yad yacca kṛtavantaste tatra tatra mahārathāḥ // (11.2) Par.?
vaiśaṃpāyana uvāca / (12.1) Par.?
*kṣaṇaṃ kuru mahārāja vipulo 'yam anukramaḥ / (12.2) Par.?
*puṇyākhyānasya vaktavyaḥ kṛṣṇadvaipāyaneritaḥ / (12.3) Par.?
maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ / (12.4) Par.?
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ // (12.5) Par.?
idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām / (13.1) Par.?
satyavatyātmajeneha vyākhyātam amitaujasā / (13.2) Par.?
*upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam / (13.3) Par.?
*saṃkṣepeṇa tu vakṣyāmi sarvam etan narādhipa / (13.4) Par.?
*adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca / (13.5) Par.?
*ślokānāṃ tu sahasrāṇi navatiśca daśaiva ca / (13.6) Par.?
*tato 'ṣṭādaśabhiḥ parvaiḥ saṃgṛhītaṃ maharṣiṇā // (13.7) Par.?
ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ / (14.1) Par.?
te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām // (14.2) Par.?
idaṃ hi vedaiḥ samitaṃ pavitram api cottamam / (15.1) Par.?
śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam // (15.2) Par.?
asminn arthaśca dharmaśca nikhilenopadiśyate / (16.1) Par.?
itihāse mahāpuṇye buddhiśca parinaiṣṭhikī // (16.2) Par.?
akṣudrān dānaśīlāṃśca satyaśīlān anāstikān / (17.1) Par.?
kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute // (17.2) Par.?
bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyād asaṃśayam / (18.1) Par.?
itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ / (18.2) Par.?
*mucyate sarvapāpebhyo rāhuṇā candramā yathā / (18.3) Par.?
*tatkṣaṇājjāyate dāntaḥ śaśvacchāntiṃ niyacchati // (18.4) Par.?
jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā / (19.1) Par.?
mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet / (19.2) Par.?
*prasūte garbhiṇī putraṃ kanyā satpatim aśnute // (19.3) Par.?
idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat / (20.1) Par.?
mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśastathā / (20.2) Par.?
*vīraṃ janayate putraṃ kanyāṃ vā rājyabhāginīm // (20.3) Par.?
arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param / (21.1) Par.?
mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā // (21.2) Par.?
saṃpratyācakṣate caiva ākhyāsyanti tathāpare / (22.1) Par.?
putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ // (22.2) Par.?
śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca / (23.1) Par.?
sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā // (23.2) Par.?
bhāratānāṃ mahajjanma śṛṇvatām anasūyatām / (24.1) Par.?
nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ // (24.2) Par.?
dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca / (25.1) Par.?
kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā // (25.2) Par.?
kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām / (26.1) Par.?
anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām / (26.2) Par.?
*sarvavidyāvadātānāṃ loke prathitakarmaṇām / (26.3) Par.?
*ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn / (26.4) Par.?
*śrāvayeta mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ / (26.5) Par.?
*kurūṇāṃ prathitaṃ vaṃśaṃ kīrtayan satataṃ śuciḥ / (26.6) Par.?
*vaṃśam āpnoti vipulaṃ loke pūjyatamo bhavet / (26.7) Par.?
*yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ / (26.8) Par.?
*caturo vārṣikān māsān sarvapāpaiḥ pramucyate / (26.9) Par.?
*vijñeyaḥ sa ca vedānāṃ pārago bhārataṃ paṭhan / (26.10) Par.?
*devā brahmarṣayo yatra puṇyā rājarṣayastathā / (26.11) Par.?
*kīrtyante dhūtapāpmānaḥ kīrtyate keśavastathā / (26.12) Par.?
*bhagavāṃścāpi deveśo yatra devī ca kīrtyate / (26.13) Par.?
*anekajanano yatra kārttikeyasya saṃbhavaḥ / (26.14) Par.?
*brāhmaṇānāṃ gavāṃ caiva māhātmyaṃ yatra kīrtyate / (26.15) Par.?
*sarvaśrutisamūho 'yaṃ śrotavyo dharmabuddhibhiḥ // (26.16) Par.?
yathā samudro bhagavān yathā ca himavān giriḥ / (27.1) Par.?
khyātāvubhau ratnanidhī tathā bhāratam ucyate // (27.2) Par.?
ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu / (28.1) Par.?
dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati // (28.2) Par.?
yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ / (29.1) Par.?
akṣayyaṃ tasya tacchrāddham upatiṣṭhet pitṝn api // (29.2) Par.?
ahnā yad enaścājñānāt prakaroti naraścaran / (30.1) Par.?
tan mahābhāratākhyānaṃ śrutvaiva pravilīyate / (30.2) Par.?
*ahnā yad enaḥ kriyate indriyair manasāpi vā / (30.3) Par.?
*jñānād ajñānato vāpi prakaroti naraśca yat // (30.4) Par.?
bhāratānāṃ mahajjanma mahābhāratam ucyate / (31.1) Par.?
niruktam asya yo veda sarvapāpaiḥ pramucyate / (31.2) Par.?
*bharatānāṃ yataścāyam itihāso mahādbhutaḥ / (31.3) Par.?
*mahato hyenaso martyān mocayed anukīrtitaḥ / (31.4) Par.?
*tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ / (31.5) Par.?
*nityotthitaḥ śuciḥ śakto mahābhāratam āditaḥ / (31.6) Par.?
*tapo niyamam āsthāya kṛtam etan maharṣiṇā / (31.7) Par.?
*tasmān niyamasaṃyuktaiḥ śrotavyaṃ brāhmaṇair idam / (31.8) Par.?
*kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām / (31.9) Par.?
*śrāvayiṣyanti ye viprā ye ca śroṣyanti mānavāḥ / (31.10) Par.?
*sarvathā vartamānā vai na te śocyāḥ kṛtākṛtaiḥ / (31.11) Par.?
*nareṇa dharmakāmena sarvaḥ śrotavya ityapi / (31.12) Par.?
*nikhilenetihāso 'yaṃ tataḥ siddhim avāpnuyāt / (31.13) Par.?
*na tāṃ svargagatiṃ prāpya tuṣṭiṃ prāpnoti mānavaḥ / (31.14) Par.?
*yāṃ śrutvaiva mahāpuṇyam itihāsam upāśnute / (31.15) Par.?
*śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam / (31.16) Par.?
*naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ / (31.17) Par.?
*yathā samudro bhagavān yathā merur mahāgiriḥ / (31.18) Par.?
*ubhau khyātau ratnanidhī tathā bhāratam ucyate / (31.19) Par.?
*idaṃ hi vedaiḥ samitaṃ pavitram api cottamam / (31.20) Par.?
*śravyaṃ śrutisukhaṃ caiva pāvanaṃ śīlavardhanam / (31.21) Par.?
*pārikṣita kathāṃ divyāṃ puṇyāya vijayāya ca / (31.22) Par.?
*kathyamānāṃ mayā kṛtsnāṃ śṛṇu harṣakarīm imām // (31.23) Par.?
tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ / (32.1) Par.?
mahābhāratam ākhyānaṃ kṛtavān idam uttamam / (32.2) Par.?
*yastu rājā śṛṇotīdam akhilām aśnute mahīm / (32.3) Par.?
*prasūte garbhiṇī putraṃ kanyā cāśu pradīyate / (32.4) Par.?
*vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ / (32.5) Par.?
*āstikāñ śrāvayen nityaṃ brāhmaṇān anasūyakān / (32.6) Par.?
*vedavidyāvratasnātān kṣatriyāñ jayam āsthitān / (32.7) Par.?
*svadharmanityān vaiśyāṃśca śrāvayet kṣatrasaṃśritān / (32.8) Par.?
*eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata / (32.9) Par.?
*brāhmaṇācchravaṇaṃ rājan viśeṣeṇa vidhīyate / (32.10) Par.?
*bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim / (32.11) Par.?
*ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā / (32.12) Par.?
*api pādaṃ paṭhen nityaṃ na ca nirbhārato bhavet / (32.13) Par.?
*iha naikāśrayaṃ janma rājarṣīṇāṃ mahātmanām / (32.14) Par.?
*iha mantrapadaṃ yuktaṃ dharmaṃ cānekadarśanam / (32.15) Par.?
*iha yuddhāni citrāṇi rājñāṃ vṛddhir ihaiva ca / (32.16) Par.?
*ṛṣīṇāṃ ca kathāstāta iha gandharvarakṣasām / (32.17) Par.?
*iha tat tat samāsādya vihito vākyavistaraḥ / (32.18) Par.?
*tīrthānāṃ nāma puṇyānāṃ darśanaṃ caiva kīrtitam / (32.19) Par.?
*vanānāṃ parvatānāṃ ca nadīnāṃ sāgarasya ca / (32.20) Par.?
*deśānāṃ caiva divyānāṃ purāṇāṃ caiva kīrtanam / (32.21) Par.?
*upacārastathaivāgryo vīryam apratimānuṣam / (32.22) Par.?
*iha satkārayogaśca bhārate paramarṣiṇā / (32.23) Par.?
*rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam / (32.24) Par.?
*vākyajātir anekā ca sarvam asmin samarpitam / (32.25) Par.?
*yathā samudro 'timahān yathā ca himavān giriḥ / (32.26) Par.?
*khyātau ratnākarau tadvan mahābhāratam ucyate / (32.27) Par.?
*nāprītir upapadyeta yathā prāpya triviṣṭapam / (32.28) Par.?
*puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavatyuta / (32.29) Par.?
*striyaśca śūdrāḥ śṛṇuyuḥ puraskṛtya dvijottamān / (32.30) Par.?
*prāpnuvanti yathoktāni phalānyavikalāni ca / (32.31) Par.?
*kulasya vṛddhaye rājann āyuṣe vijayāya ca / (32.32) Par.?
*śṛṇu kīrtayataḥ kṛtsnam itihāsaṃ purātanam / (32.33) Par.?
*yaścedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ / (32.34) Par.?
*akṣayyam annapānaṃ tat pitṝṃstasyopatiṣṭhati / (32.35) Par.?
*ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ / (32.36) Par.?
*sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām / (32.37) Par.?
*prātar yad enaḥ kurute indriyair brāhmaṇaścaran / (32.38) Par.?
*mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate / (32.39) Par.?
*rātryāṃ yad enaḥ kurute indriyair brāhmaṇaścaran / (32.40) Par.?
*mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate / (32.41) Par.?
*bhāratānāṃ mahajjanma mahābhāratam ucyate / (32.42) Par.?
*niruktam asya yo veda sarvapāpaiḥ pramucyate / (32.43) Par.?
*tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyano 'bravīt / (32.44) Par.?
*nityotthitaḥ sadā yogī mahābhāratam āditaḥ // (32.45) Par.?
dharme cārthe ca kāme ca mokṣe ca bharatarṣabha / (33.1) Par.?
yad ihāsti tad anyatra yan nehāsti na tat kvacit / (33.2) Par.?
*idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣviha / (33.3) Par.?
*dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha / (33.4) Par.?
*sa kiṃ jānāti puruṣo bhārataṃ yena na śrutam / (33.5) Par.?
*ya idaṃ bhārataṃ rājan vācakāya prayacchati / (33.6) Par.?
*tena sarvā mahī dattā bhavet sāgaramekhalā / (33.7) Par.?
*parvāṇyaṣṭādaśemāni vyāsena kathitāni vai / (33.8) Par.?
*yadyekam api yo dadyāt tena sarvaṃ kṛtaṃ bhavet // (33.9) Par.?
Duration=0.29856491088867 secs.