UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2968
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
rājoparicaro nāma dharmanityo mahīpatiḥ / (1.2)
Par.?
babhūva mṛgayāṃ gantuṃ sa kadācid dhṛtavrataḥ // (1.3)
Par.?
sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ / (2.1)
Par.?
indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ // (2.2)
Par.?
tam āśrame nyastaśastraṃ nivasantaṃ taporatim / (3.1)
Par.?
devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim // (3.2)
Par.?
indratvam arho rājāyaṃ tapasetyanucintya vai / (4.1)
Par.?
*
tvaṃ no gatir mahārājann iti vajryavadan muhuḥ / (4.2)
Par.?
taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat // (4.3)
Par.?
indra uvāca / (5.1)
Par.?
*
devān ahaṃ pālayitā pālaya tvaṃ hi mānuṣān / (5.2)
Par.?
na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate / (5.3)
Par.?
taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat // (5.4)
Par.?
lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ / (6.1)
Par.?
dharmayuktastato lokān puṇyān āpsyasi śāśvatān // (6.2)
Par.?
diviṣṭhasya bhuviṣṭhastvaṃ sakhā bhūtvā mama priyaḥ / (7.1)
Par.?
ūdhaḥ pṛthivyā yo deśastam āvasa narādhipa // (7.2)
Par.?
paśavyaścaiva puṇyaśca susthiro dhanadhānyavān / (8.1)
Par.?
svārakṣyaścaiva saumyaśca bhogyair bhūmiguṇair yutaḥ // (8.2)
Par.?
atyanyān eṣa deśo hi dhanaratnādibhir yutaḥ / (9.1)
Par.?
vasupūrṇā ca vasudhā vasa cediṣu cedipa // (9.2)
Par.?
dharmaśīlā janapadāḥ susaṃtoṣāśca sādhavaḥ / (10.1)
Par.?
na ca mithyāpralāpo 'tra svaireṣvapi kuto 'nyathā // (10.2) Par.?
na ca pitrā vibhajyante narā guruhite ratāḥ / (11.1)
Par.?
yuñjate dhuri no gāśca kṛśāḥ saṃdhukṣayanti ca // (11.2)
Par.?
sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada / (12.1)
Par.?
na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet // (12.2)
Par.?
devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat / (13.1)
Par.?
ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate // (13.2)
Par.?
tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ / (14.1)
Par.?
cariṣyasyuparistho vai devo vigrahavān iva // (14.2)
Par.?
dadāmi te vaijayantīṃ mālām amlānapaṅkajām / (15.1)
Par.?
dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam // (15.2)
Par.?
lakṣaṇaṃ caitad eveha bhavitā te narādhipa / (16.1)
Par.?
indramāleti vikhyātaṃ dhanyam apratimaṃ mahat / (16.2)
Par.?
*
evaṃ saṃsāntvya nṛpatiṃ tapasaḥ saṃnyavartayat // (16.3)
Par.?
vaiśaṃpāyana uvāca / (17.1)
Par.?
yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ / (17.2)
Par.?
iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm / (17.3)
Par.?
*
prayayau devataiḥ sārdhaṃ kṛtvā kāryaṃ divaukasām / (17.4)
Par.?
*
tatastu rājā cedīnām indrābharaṇabhūṣitaḥ / (17.5)
Par.?
*
indradattaṃ vimānaṃ tadāsthāya prayayau purīm // (17.6)
Par.?
tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā / (18.1)
Par.?
praveśaṃ kārayāmāsa gate saṃvatsare tadā / (18.2)
Par.?
*
sarvotsavavaraṃ tadā / (18.3)
Par.?
*
mārgaśīrṣe mahārāja / (18.4)
Par.?
*
mārgaśīrṣe mahārāja paurṇamāsyāṃ mahāmaham // (18.5)
Par.?
tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ / (19.1)
Par.?
praveśaḥ kriyate rājan yathā tena pravartitaḥ // (19.2)
Par.?
aparedyustathā cāsyāḥ kriyate ucchrayo nṛpaiḥ / (20.1)
Par.?
alaṃkṛtāyāḥ piṭakair gandhair mālyaiśca bhūṣaṇaiḥ / (20.2)
Par.?
mālyadāmaparikṣiptā vidhivat kriyate 'pi ca / (20.3)
Par.?
*
dvātriṃśatkiṣkusaṃmitām / (20.4)
Par.?
*
uddhṛtya pīṭhake cāpi dvādaśāratnikocchrite / (20.5)
Par.?
*
mahārājatavāsobhiḥ parikṣipya dhvajottamam / (20.6)
Par.?
*
vāsobhir annapānaiśca pūjitair brāhmaṇarṣabhaiḥ / (20.7)
Par.?
*
puṇyāhavācanaṃ kṛtvā dhvaja ucchrīyate tadā / (20.8)
Par.?
*
śaṅkhabherīmṛdaṅgaiśca / (20.9)
Par.?
*
caturviṃśatyaṅgulātmā hastaḥ kiṣkur iti smṛtaḥ / (20.10)
Par.?
*
dvātriṃśatkiṣkur āyatā / (20.11)
Par.?
*
pīṭhe ca dvādaśāratnīr ucchrite ratnabhūṣite / (20.12)
Par.?
*
vāsobhiḥ pañcavarṇaistu samālyair bhūṣitaṃ dhvajam // (20.13)
Par.?
bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ / (21.1)
Par.?
*
māṇibhadrādayo yakṣāḥ pūjyante daivataiḥ saha / (21.2)
Par.?
*
nānāvidhāni dānāni dattvārthibhyaḥ suhṛjjanaiḥ / (21.3)
Par.?
*
alaṃkṛtvā mālyadāmair vastrair nānāvidhaistathā / (21.4)
Par.?
*
vratibhiḥ sajalaiḥ sarvaiḥ krīḍitvā nṛpaśāsanāt / (21.5)
Par.?
*
sabhājayitvā rājānaṃ kṛtvā narmāśritāḥ kathāḥ / (21.6)
Par.?
*
ramante nāgarāḥ sarve tathā jānapadaiḥ saha / (21.7)
Par.?
*
sūtāśca māgadhāścaiva naṭante naṭanartakaiḥ / (21.8)
Par.?
*
prītyā ca naraśārdūla sarve cakrur mahotsavam / (21.9)
Par.?
*
sāntaḥpuraḥ sahāmātyaḥ sarvābharaṇabhūṣitaḥ / (21.10)
Par.?
*
mahārājatavāsāṃsi vasitvā cedirāṭ tathā / (21.11)
Par.?
*
jātihiṅgulikenāktaḥ sadāro mumude tadā / (21.12)
Par.?
*
evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā / (21.13)
Par.?
*
yathā cedipatiḥ prītaścakārendramakhaṃ vasuḥ / (21.14)
Par.?
*
reje cedipatistatra divi devapatir yathā / (21.15)
Par.?
svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ // (21.16)
Par.?
etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām / (22.1)
Par.?
*
haribhir vājibhir yuktam antarikṣagataṃ ratham / (22.2)
Par.?
*
āsthāya saha śacyā ca vṛto hyapsarasāṃ gaṇaiḥ / (22.3)
Par.?
vasunā rājamukhyena prītimān abravīd vibhuḥ // (22.4)
Par.?
ye pūjayiṣyanti narā rājānaśca mahaṃ mama / (23.1)
Par.?
kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ // (23.2)
Par.?
teṣāṃ śrīr vijayaścaiva sarāṣṭrāṇāṃ bhaviṣyati / (24.1)
Par.?
tathā sphīto janapado muditaśca bhaviṣyati / (24.2)
Par.?
*
nirītikāni sasyāni bhavanti bahudhā nṛpa / (24.3)
Par.?
*
rākṣasāśca piśācāśca na lumpante kathaṃcana // (24.4)
Par.?
evaṃ mahātmanā tena mahendreṇa narādhipa / (25.1)
Par.?
vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ / (25.2)
Par.?
*
evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam // (25.3)
Par.?
utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ / (26.1)
Par.?
bhūmidānādibhir dānair yathā pūtā bhavanti vai / (26.2)
Par.?
varadānamahāyajñais tathā śakrotsavena te // (26.3)
Par.?
sampūjito maghavatā vasuścedipatistadā / (27.1)
Par.?
pālayāmāsa dharmeṇa cedisthaḥ pṛthivīm imām / (27.2)
Par.?
indraprītyā bhūmipatiścakārendramahaṃ vasuḥ // (27.3)
Par.?
putrāścāsya mahāvīryāḥ pañcāsann amitaujasaḥ / (28.1)
Par.?
nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat // (28.2)
Par.?
mahāratho magadharāḍ viśruto yo bṛhadrathaḥ / (29.1)
Par.?
pratyagrahaḥ kuśāmbaśca yam āhur maṇivāhanam / (29.2)
Par.?
macchillaśca yaduścaiva rājanyaścāparājitaḥ // (29.3)
Par.?
ete tasya sutā rājan rājarṣer bhūritejasaḥ / (30.1)
Par.?
nyaveśayan nāmabhiḥ svaiste deśāṃśca purāṇi ca / (30.2)
Par.?
vāsavāḥ pañca rājānaḥ pṛthagvaṃśāśca śāśvatāḥ // (30.3)
Par.?
vasantam indraprāsāde ākāśe sphāṭike ca tam / (31.1)
Par.?
upatasthur mahātmānaṃ gandharvāpsaraso nṛpam / (31.2)
Par.?
rājoparicaretyevaṃ nāma tasyātha viśrutam // (31.3)
Par.?
puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ / (32.1)
Par.?
arautsīccetanāyuktaḥ kāmāt kolāhalaḥ kila // (32.2)
Par.?
giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat / (33.1)
Par.?
niścakrāma nadī tena prahāravivareṇa sā // (33.2)
Par.?
tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam / (34.1)
Par.?
tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat / (34.2)
Par.?
*
mahiṣī bhavitā kanyā pauṣyaḥ senāpatir bhavet / (34.3)
Par.?
*
śuktimatyā vacaḥ śrutvā dṛṣṭvā tau rājasattamaḥ // (34.4)
Par.?
yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ / (35.1)
Par.?
vasur vasupradaścakre senāpatim ariṃdamam / (35.2)
Par.?
cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ // (35.3)
Par.?
vasoḥ patnī tu girikā kāmāt kāle nyavedayat / (36.1)
Par.?
ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ // (36.2)
Par.?
tadahaḥ pitaraścainam ūcur jahi mṛgān iti / (37.1)
Par.?
taṃ rājasattamaṃ prītāstadā matimatāṃ varam // (37.2)
Par.?
sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ / (38.1)
Par.?
cacāra mṛgayāṃ kāmī girikām eva saṃsmaran / (38.2)
Par.?
atīva rūpasampannāṃ sākṣācchriyam ivāparām / (38.3)
Par.?
*
aśokaiścampakaiścūtaistilakair atimuktakaiḥ / (38.4)
Par.?
*
puṃnāgaiḥ karṇikāraiśca bakulair divyapādapaiḥ / (38.5)
Par.?
*
panasair nārikelaiśca candanaiścārjunaistathā / (38.6)
Par.?
*
etair anyair mahāvṛkṣaiḥ puṇyaiḥ svāduphalair yutam / (38.7)
Par.?
*
kokilākulasaṃnādaṃ mattabhramaranāditam / (38.8)
Par.?
*
vasantakāle tat paśyan vanaṃ caitrarathopamam / (38.9)
Par.?
*
manmathābhiparītātmā nāpaśyad girikāṃ tadā / (38.10)
Par.?
*
apaśyat kāmasaṃtaptaścaramāṇo yadṛcchayā / (38.11)
Par.?
*
puṣpasaṃchannaśākhāgraṃ pallavair upaśobhitam / (38.12)
Par.?
*
aśokastabakaiśchannaṃ ramaṇīyaṃ tadā nṛpaḥ / (38.13)
Par.?
*
taror adhastācchākhāyāṃ sukhāsīno narādhipaḥ / (38.14)
Par.?
*
madhugandhaiśca saṃpṛktaṃ puṣpagandhaṃ manoramam / (38.15)
Par.?
*
vāyunā preryamāṇaṃ tam āghrāya mudam anvagāt / (38.16)
Par.?
*
bhāryāṃ cintayamānasya manmathāgnir avardhata // (38.17)
Par.?
tasya retaḥ pracaskanda carato rucire vane / (39.1)
Par.?
*
tad retaścāpi tatraiva pratijagrāha bhūmipaḥ / (39.2)
Par.?
skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ // (39.3)
Par.?
pratijagrāha mithyā me na skanded reta ityuta / (40.1)
Par.?
*
idaṃ vṛthā pariskannaṃ reto vai na bhaved iti / (40.2)
Par.?
*
aṅgulīyena śuklasya rakṣāṃ pravidadhe nṛpaḥ / (40.3)
Par.?
*
aśokastabakaistāmraiḥ pallavaiścāpyabandhayat / (40.4)
Par.?
*
idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ / (40.5)
Par.?
ṛtuśca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ // (40.6)
Par.?
saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ / (41.1)
Par.?
amoghatvaṃ ca vijñāya retaso rājasattamaḥ // (41.2)
Par.?
śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ / (42.1)
Par.?
abhimantryātha tacchukram ārāt tiṣṭhantam āśugam / (42.2)
Par.?
sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt // (42.3)
Par.?
matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya / (43.1)
Par.?
girikāyāḥ prayacchāśu tasyā hyārtavam adya vai // (43.2)
Par.?
gṛhītvā tat tadā śyenastūrṇam utpatya vegavān / (44.1)
Par.?
javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ // (44.2)
Par.?
tam apaśyad athāyāntaṃ śyenaṃ śyenastathāparaḥ / (45.1)
Par.?
abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā // (45.2)
Par.?
tuṇḍayuddham athākāśe tāvubhau sampracakratuḥ / (46.1)
Par.?
yudhyator apatad retastaccāpi yamunāmbhasi // (46.2)
Par.?
tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ / (47.1)
Par.?
mīnabhāvam anuprāptā babhūva yamunācarī // (47.2)
Par.?
śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam / (48.1)
Par.?
jagrāha tarasopetya sādrikā matsyarūpiṇī // (48.2)
Par.?
kadācid atha matsīṃ tāṃ babandhur matsyajīvinaḥ / (49.1)
Par.?
māse ca daśame prāpte tadā bharatasattama / (49.2)
Par.?
ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam // (49.3)
Par.?
āścaryabhūtaṃ matvā tad rājñaste pratyavedayan / (50.1)
Par.?
kāye matsyā imau rājan sambhūtau mānuṣāviti // (50.2)
Par.?
tayoḥ pumāṃsaṃ jagrāha rājoparicarastadā / (51.1)
Par.?
sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ // (51.2)
Par.?
sāpsarā muktaśāpā ca kṣaṇena samapadyata / (52.1)
Par.?
puroktā yā bhagavatā tiryagyonigatā śubhe / (52.2)
Par.?
mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi // (52.3)
Par.?
tataḥ sā janayitvā tau viśastā matsyaghātinā / (53.1)
Par.?
saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca / (53.2)
Par.?
siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ // (53.3)
Par.?
yā kanyā duhitā tasyā matsyā matsyasagandhinī / (54.1)
Par.?
rājñā dattātha dāśāya iyaṃ tava bhavatviti / (54.2)
Par.?
rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ // (54.3)
Par.?
sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt / (55.1)
Par.?
āsīn matsyasagandhaiva kaṃcit kālaṃ śucismitā // (55.2)
Par.?
śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale / (56.1)
Par.?
tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ // (56.2)
Par.?
atīva rūpasampannāṃ siddhānām api kāṅkṣitām / (57.1)
Par.?
*
saṃgamaṃ mama kalyāṇi kuruṣvetyabhyabhāṣata / (57.2)
Par.?
dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām / (57.3)
Par.?
vidvāṃstāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ / (57.4)
Par.?
*
saṃbhavaṃ cintayitvā tāṃ jñātvā provāca śaktijaḥ / (57.5)
Par.?
*
matsyagandhā / (57.6)
Par.?
*
kva karṇadhāro naur yena nīyate brūhi bhāmini / (57.7)
Par.?
*
anapatyasya dāśasya sutā tatpriyakāmyayā / (57.8)
Par.?
*
sahasrajanasampūrṇā naur mayā vāhyate dvija / (57.9)
Par.?
*
parāśaraḥ / (57.10)
Par.?
*
śobhanaṃ vāsavi śubhe kiṃ cirāyasi vāhyatām / (57.11)
Par.?
*
kalaśaṃ bhavitā bhadre sahasrārdhena saṃmitam / (57.12)
Par.?
*
ahaṃ śeṣo bhaviṣyāmi nīyatām acireṇa nauḥ / (57.13)
Par.?
*
vaiśaṃpāyanaḥ / (57.14)
Par.?
*
matsyagandhā tathetyuktvā nāvaṃ vāhayatī jale / (57.15)
Par.?
*
matsyagandhā / (57.16)
Par.?
*
vīkṣamāṇaṃ muniṃ dṛṣṭvā provācedaṃ vacastadā / (57.17)
Par.?
*
matsyagandheti mām āhur dāśarājasutāṃ janāḥ / (57.18)
Par.?
*
parāśaraḥ / (57.19)
Par.?
*
janma śokābhitaptāyāḥ kathaṃ jñāsyasi kathyatām / (57.20)
Par.?
*
divyajñānena dṛṣṭaṃ hi dṛṣṭamātreṇa te vapuḥ / (57.21)
Par.?
*
praṇayagrahaṇārthāya vakṣye vāsavi tacchṛṇu / (57.22)
Par.?
*
barhiṣada iti khyātāḥ pitaraḥ somapāstu te / (57.23)
Par.?
*
teṣāṃ tvaṃ mānasī kanyā acchodā nāma viśrutā / (57.24)
Par.?
*
acchodaṃ nāma tad divyaṃ saro yasmāt samutthitam / (57.25)
Par.?
*
tvayā na dṛṣṭapūrvāstu pitaraste kadācana / (57.26)
Par.?
*
sambhūtā manasā teṣāṃ pitṝn svān nābhijānatī / (57.27)
Par.?
*
sā tvanyaṃ pitaraṃ vavre svān atikramya tān pitṝn / (57.28)
Par.?
*
nāmnā vasur iti khyātaṃ manuputraṃ mahīśvaram / (57.29)
Par.?
*
adrikāpsarasā yuktaṃ vimāne divi viṣṭhitam / (57.30)
Par.?
*
sā tena vyabhicāreṇa manasā kāmacāriṇī / (57.31)
Par.?
*
pitaraṃ prārthayitvānyaṃ yogād bhraṣṭā papāta sā / (57.32)
Par.?
*
apaśyat patamānā sā vimānatrayam antikāt / (57.33)
Par.?
*
trasareṇupramāṇāṃstāṃstatrāpaśyat svakān pitṝn / (57.34)
Par.?
*
susūkṣmān aparivyaktān aṅgair aṅgeṣvivāhitān / (57.35)
Par.?
*
trāteti tān uvācārtā patantī sā hyadhomukhī / (57.36)
Par.?
*
tair uktā sā tu mā bhaiṣīstena sā saṃsthitā divi / (57.37)
Par.?
*
tataḥ prasādayāmāsa svān pitṝn dīnayā girā / (57.38)
Par.?
*
tām ūcuḥ pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt / (57.39)
Par.?
*
bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite / (57.40)
Par.?
*
yair ārabhante karmāṇi śarīrair iha devatāḥ / (57.41)
Par.?
*
tair eva tatkarmaphalaṃ prāpnuvanti sma devatāḥ / (57.42)
Par.?
*
manuṣyāstvanyadehena śubhāśubham iti sthitiḥ / (57.43)
Par.?
*
sadyaḥ phalanti karmāṇi devatve pretya mānuṣe / (57.44)
Par.?
*
tasmāt tvaṃ patase putri pretya tvaṃ prāpsyase phalam / (57.45)
Par.?
*
pitṛhīnā tu kanyā tvaṃ vasor hi tvaṃ samāgatā / (57.46)
Par.?
*
matsyayonau samutpannā sutā rājño bhaviṣyasi / (57.47)
Par.?
*
adrikā matsyarūpābhūd gaṅgāyamunasaṃgame / (57.48)
Par.?
*
parāśarasya dāyādaṃ tvaṃ putraṃ janayiṣyasi / (57.49)
Par.?
*
yo vedam ekaṃ brahmarṣiścaturdhā vibhajiṣyati / (57.50)
Par.?
*
mahābhiṣaksutasyaiva śaṃtanoḥ kīrtivardhanam / (57.51)
Par.?
*
jyeṣṭhaṃ citrāṅgadaṃ vīraṃ citravīraṃ ca viśrutam / (57.52)
Par.?
*
etān utpādya putrāṃstvaṃ punar evāgamiṣyasi / (57.53)
Par.?
*
vyatikramāt pitṝṇāṃ ca prāpsyase janma kutsitam / (57.54)
Par.?
*
asyaiva rājñastvaṃ kanyā hyadrikāyāṃ bhaviṣyasi / (57.55)
Par.?
*
aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā / (57.56)
Par.?
*
evam uktā purā taistvaṃ jātā satyavatī śubhā / (57.57)
Par.?
*
adriketyabhivikhyātā brahmaśāpād varāpsarāḥ / (57.58)
Par.?
*
mīnabhāvam anuprāptā tvāṃ janitvā gatā divam / (57.59)
Par.?
*
tasyāṃ jātāsi sā kanyā rājño vīryeṇa caiva hi / (57.60)
Par.?
*
tasmād vāsavi bhadraṃ te yāce vaṃśakaraṃ sutam / (57.61)
Par.?
*
vaiśaṃpāyanaḥ / (57.62)
Par.?
*
vismayāviṣṭasarvāṅgī jātismaraṇatāṃ gatā // (57.63)
Par.?
sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān / (58.1)
Par.?
āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ // (58.2)
Par.?
evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ / (59.1)
Par.?
yena deśaḥ sa sarvastu tamobhūta ivābhavat // (59.2)
Par.?
dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā / (60.1)
Par.?
vismitā cābravīt kanyā vrīḍitā ca manasvinī // (60.2)
Par.?
viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām / (61.1)
Par.?
tvatsaṃyogācca duṣyeta kanyābhāvo mamānagha // (61.2)
Par.?
kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama / (62.1)
Par.?
gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe / (62.2)
Par.?
etat saṃcintya bhagavan vidhatsva yad anantaram // (62.3)
Par.?
evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ / (63.1)
Par.?
uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi // (63.2)
Par.?
vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini / (64.1)
Par.?
vṛthā hi na prasādo me bhūtapūrvaḥ śucismite // (64.2)
Par.?
evam uktā varaṃ vavre gātrasaugandhyam uttamam / (65.1)
Par.?
sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ // (65.2)
Par.?
tato labdhavarā prītā strībhāvaguṇabhūṣitā / (66.1)
Par.?
*
lajjānatamukhī bhūtvā muner abhyāśam āgatā / (66.2)
Par.?
jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā // (66.3)
Par.?
tena gandhavatītyeva nāmāsyāḥ prathitaṃ bhuvi / (67.1)
Par.?
tasyāstu yojanād gandham ājighranti narā bhuvi // (67.2)
Par.?
tato yojanagandheti tasyā nāma pariśrutam / (68.1)
Par.?
*
tato ramye vanoddeśe divyāstaraṇasaṃvṛtam / (68.2)
Par.?
*
vīrāsanam upāsthāya yogī dhyānaparo 'bhavat / (68.3)
Par.?
*
śvetapaṭṭagṛhe ramye paryaṅke sottaracchade / (68.4)
Par.?
*
tūṣṇīṃbhūtāṃ tadā kanyāṃ jvalantīṃ yogatejasā / (68.5)
Par.?
*
dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ / (68.6)
Par.?
*
sa cintayāmāsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet / (68.7)
Par.?
*
śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ / (68.8)
Par.?
*
śrutismṛtivido viprā dharmajñā jñāninaḥ smṛtāḥ / (68.9)
Par.?
*
dharmajñair vihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ / (68.10)
Par.?
*
dānāgnihotram ijyā ca śrautasyaitaddhi lakṣaṇam / (68.11)
Par.?
*
smārto varṇāśramācāro yamaiśca niyamair yutaḥ / (68.12)
Par.?
*
dharme tu dhāraṇe dhātur mahattve cāpi paṭhyate / (68.13)
Par.?
*
tatreṣṭaphalabhāgdharma ācāryair upadiśyate / (68.14)
Par.?
*
aniṣṭaphalabhāk ceti tair adharmo bhaviṣyati / (68.15)
Par.?
*
tasmād iṣṭaphalārthāya dharmam eva samācaret / (68.16)
Par.?
*
brāhmo daivastathaivārṣaḥ prājāpatyaśca dhārmikaḥ / (68.17)
Par.?
*
vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ / (68.18)
Par.?
*
trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ / (68.19)
Par.?
*
paiśāco naiva kartavyaḥ piśācaścāṣṭamo 'dhamaḥ / (68.20)
Par.?
*
sāmarṣāṃ vyaṅgitāṃ kanyāṃ mātuḥ svakulajāṃ tathā / (68.21)
Par.?
*
vṛddhāṃ pravrājitāṃ vandhyāṃ patitāṃ ca rajasvalām / (68.22)
Par.?
*
apasmārakule jātāṃ piṅgalāṃ kuṣṭhinīṃ vraṇīm / (68.23)
Par.?
*
na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam / (68.24)
Par.?
*
pitā pitāmaho bhrātā mātā mātula eva ca / (68.25)
Par.?
*
upādhyāyartvijaiścaiva kanyādāne prabhūttamāḥ / (68.26)
Par.?
*
etair dattāṃ niṣeveta nādattām ādadīta ca / (68.27)
Par.?
*
ityeva ṛṣayaḥ prāhur vivāhe dharmavittamāḥ / (68.28)
Par.?
*
asyā nāsti pitā bhrātā mātā mātula eva ca / (68.29)
Par.?
*
gāndharveṇa vivāhena na spṛśāmi yadṛcchayā / (68.30)
Par.?
*
kriyāhīnaṃ tu gāndharvaṃ na kartavyam anāpadi / (68.31)
Par.?
*
yadyasyāṃ jāyate putro vedavyāso bhaved ṛṣiḥ / (68.32)
Par.?
*
kriyāhīnaḥ kathaṃ vipro bhaved ṛṣir udāradhīḥ / (68.33)
Par.?
*
evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ / (68.34)
Par.?
*
jñātvā caivābhyavartanta pitaro barhiṣastadā / (68.35)
Par.?
*
tasmin kṣaṇe brahmaputro vasiṣṭho 'pi sameyivān / (68.36)
Par.?
*
pitṛgaṇāḥ / (68.37)
Par.?
*
pūrvaṃ svāgatam ityuktvā vasiṣṭhaḥ pratyabhāṣata / (68.38)
Par.?
*
asmākaṃ mānasīṃ kanyām asmacchāpena vāsavīm / (68.39)
Par.?
*
yadi cecchasi putrārthaṃ kanyāṃ gṛhṇīṣva māciram / (68.40)
Par.?
*
vaiśaṃpāyanaḥ / (68.41)
Par.?
*
pitṝṇāṃ vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha / (68.42)
Par.?
*
maharṣīṇāṃ vacaḥ satyaṃ purāṇe 'pi mayā śrutam / (68.43)
Par.?
*
parāśaro brahmacārī prajārthī mama vaṃśadhṛt / (68.44)
Par.?
*
evaṃ sambhāṣamāṇe tu vasiṣṭhe pitṛbhiḥ saha / (68.45)
Par.?
*
ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ / (68.46)
Par.?
*
vivāhaṃ draṣṭum icchantaḥ śaktiputrasya dhīmataḥ / (68.47)
Par.?
*
arundhatī mahābhāgā adṛśyantyā sahaiva sā / (68.48)
Par.?
*
viśvakarmakṛtāṃ divyāṃ parṇaśālāṃ praviśya sā / (68.49)
Par.?
*
vaivāhikāṃstu saṃbhārān saṃkalpya ca yathākramam / (68.50)
Par.?
*
arundhatī satyavatīṃ vadhūṃ saṃgṛhya pāṇinā / (68.51)
Par.?
*
bhadrāsane pratiṣṭhāpya indrāṇīṃ samakārayat / (68.52)
Par.?
*
āpūryamāṇapakṣe tu vaiśākhyāṃ somadaivate / (68.53)
Par.?
*
śubhagrahe trayodaśyāṃ muhūrte maitra āgate / (68.54)
Par.?
*
vivāhakāla ityuktvā vasiṣṭho munibhiḥ saha / (68.55)
Par.?
*
yamunādvīpam āsādya śiṣyaiśca munipatnibhiḥ / (68.56)
Par.?
*
sthaṇḍilaṃ caturasraṃ ca gomayenopalipya ca / (68.57)
Par.?
*
akṣataiḥ phalapuṣpaiśca svastikair ārdrapallavaiḥ / (68.58)
Par.?
*
jalapūrṇaghaṭaiścaiva sarvataḥ pariśobhitam / (68.59)
Par.?
*
tasya madhye pratiṣṭhāpya bṛsyāṃ munivaraṃ tadā / (68.60)
Par.?
*
siddhārthayavakalkaiśca snātaṃ sarvauṣadhair api / (68.61)
Par.?
*
kṛtvārjunāni vastrāṇi paridhāpya mahāmunim / (68.62)
Par.?
*
vācayitvā tu puṇyāham akṣataistu samarcitaḥ / (68.63)
Par.?
*
gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe / (68.64)
Par.?
*
apadātis tato gatvā vadhūjñātibhir arcitaḥ / (68.65)
Par.?
*
snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām / (68.66)
Par.?
*
vadhūṃ maṅgalasaṃyuktām iṣuhastāṃ samīkṣya ca / (68.67)
Par.?
*
uvāca vacanaṃ kāle kālajñaḥ sarvadharmavit / (68.68)
Par.?
*
pratigraho dātṛvaśaḥ śrutam evaṃ mayā purā / (68.69)
Par.?
*
vaiśaṃpāyanaḥ / (68.70)
Par.?
*
yathā vakṣyanti pitarastat kariṣyāmahe vayam / (68.71)
Par.?
*
tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ / (68.72)
Par.?
*
śrutvā tu pitaraḥ sarve niḥsaṅgā niṣparigrahāḥ / (68.73)
Par.?
*
vasuṃ paramadharmiṣṭham āhūyedaṃ vaco 'bruvan / (68.74)
Par.?
*
matsyayonau samutpannā tava putrī viśeṣataḥ / (68.75)
Par.?
*
parāśarāya munaye dātum arhasi dharmataḥ / (68.77)
Par.?
*
satyaṃ mama sutā sā hi dāśarājena dhīmatā / (68.78)
Par.?
*
ahaṃ prabhuḥ pradāne tu prajāpālaḥ prajārthinām / (68.79)
Par.?
*
nirāśiṣo vayaṃ sarve niḥsaṅgā niṣparigrahāḥ / (68.81)
Par.?
*
kanyādānena saṃbandho dakṣiṇābandha ucyate / (68.82)
Par.?
*
karmabhūmistu mānuṣyaṃ bhogabhūmistriviṣṭapam / (68.83)
Par.?
*
iha puṇyakṛto yānti svargalokaṃ na saṃśayaḥ / (68.84)
Par.?
*
iha loke duṣkṛtino narakaṃ yānti nirghṛṇāḥ / (68.85)
Par.?
*
dakṣiṇābandha ityukte ubhe sukṛtaduṣkṛte / (68.86)
Par.?
*
dakṣiṇābandhasaṃyuktā yoginaḥ prapatanti te / (68.87)
Par.?
*
tasmān no mānasīṃ kanyāṃ yogād bhraṣṭāṃ viśāṃ pate / (68.88)
Par.?
*
sutātvaṃ tava samprāptāṃ satīṃ bhikṣāṃ dadasva vai / (68.89)
Par.?
*
vaiśaṃpāyanaḥ / (68.90)
Par.?
*
ityuktvā pitaraḥ sarve kṣaṇād antarhitāstadā / (68.91)
Par.?
*
yājñavalkyaṃ samāhūya vivāhācāryam ityuta / (68.92)
Par.?
*
vasuṃ cāpi samāhūya vasiṣṭho munibhiḥ saha / (68.93)
Par.?
*
vivāhaṃ kārayāmāsa śrutidṛṣṭena karmaṇā / (68.95)
Par.?
*
parāśara mahāprājña tava dāsyāmyahaṃ sutām / (68.96)
Par.?
*
pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā / (68.97)
Par.?
*
vaiśaṃpāyanaḥ / (68.98)
Par.?
*
vasostu vacanaṃ śrutvā yājñavalkyamate sthitaḥ / (68.99)
Par.?
*
kṛtakautukamaṅgalyaḥ pāṇinā pāṇim aspṛśat / (68.100)
Par.?
*
prabhūtājyena haviṣā hutvā mantrair hutāśanam / (68.101)
Par.?
*
trir agniṃ tu parikramya samabhyarcya hutāśanam / (68.102)
Par.?
*
maharṣīn yājñavalkyādīn dakṣiṇābhiḥ pratarpya ca / (68.103)
Par.?
*
labdhānujño 'bhivādyāśu pradakṣiṇam athākarot / (68.104)
Par.?
*
parāśare kṛtodvāhe devāḥ sarṣigaṇāstadā / (68.105)
Par.?