Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'mānuṣopasargapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ / (3.1) Par.?
iti yat prāgabhihitaṃ vistarastasya vakṣyate // (3.2) Par.?
guhyānāgatavijñānam anavasthāsahiṣṇutā / (4.1) Par.?
kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate // (4.2) Par.?
aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vākṣatam / (5.1) Par.?
hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi vā // (5.2) Par.?
asaṃkhyeyā grahagaṇā grahādhipatayastu ye / (6.1) Par.?
vyajyante vividhākārā bhidyante te tathāṣṭadhā // (6.2) Par.?
devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ / (7.1) Par.?
rakṣāṃsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ // (7.2) Par.?
Symptome fr den jeweiligen Geist
saṃtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī hyavitathasaṃskṛtaprabhāṣī / (8.1) Par.?
tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ // (8.2) Par.?
saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ / (9.1) Par.?
saṃtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ // (9.2) Par.?
hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ / (10.1) Par.?
nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ // (10.2) Par.?
tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ / (11.1) Par.?
tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ // (11.2) Par.?
pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ / (12.1) Par.?
māṃsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ // (12.2) Par.?
bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva / (13.1) Par.?
nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ // (13.2) Par.?
māṃsāsṛgvividhasurāvikāralipsur nirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ / (14.1) Par.?
krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ // (14.2) Par.?
uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathātilolaḥ / (15.1) Par.?
bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ // (15.2) Par.?
sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti / (16.1) Par.?
yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ // (16.2) Par.?
Datum fr D¦monenbefall
devagrahāḥ paurṇamāsyāmasurāḥ sandhyayorapi / (17.1) Par.?
gandharvāḥ prāyaśo 'ṣṭamyāṃ yakṣāśca pratipadyatha // (17.2) Par.?
kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ / (18.1) Par.?
rakṣāṃsi niśi paiśācāścaturdaśyāṃ viśanti ca // (18.2) Par.?
darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā / (19.1) Par.?
svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk / (19.2) Par.?
viśanti ca na dṛśyante grahāstadvaccharīriṇam // (19.3) Par.?
tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam / (20.1) Par.?
guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam // (20.2) Par.?
na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti / (21.1) Par.?
ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ // (21.2) Par.?
teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ / (22.1) Par.?
asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti // (22.2) Par.?
niśācarāṇāṃ teṣāṃ hi ye devagaṇamāśritāḥ / (23.1) Par.?
te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ // (23.2) Par.?
devagrahā iti punaḥ procyante 'śucayaśca ye / (24.1) Par.?
devavacca namasyante pratyarthyante ca devavat // (24.2) Par.?
svāmiśīlakriyācārāḥ krama eṣa surādiṣu / (25.1) Par.?
nirṛteryā duhitarastāsāṃ sa prasavaḥ smṛtaḥ // (25.2) Par.?
satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtā / (26.1) Par.?
hiṃsāvihārā ye kecid devabhāvam upāśritāḥ // (26.2) Par.?
bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ / (27.1) Par.?
grahasaṃjñāni bhūtāni yasmādvettyanayā bhiṣak // (27.2) Par.?
vidyayā bhūtavidyātvamata eva nirucyate / (28.1) Par.?
teṣāṃ śāntyarthamanvicchan vaidyastu susamāhitaḥ // (28.2) Par.?
japaiḥ saniyamair homairārabheta cikitsitum / (29.1) Par.?
raktāni gandhamālyāni bījāni madhusarpiṣī // (29.2) Par.?
bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate / (30.1) Par.?
vastrāṇi gandhamālyāni māṃsāni rudhirāṇi ca // (30.2) Par.?
yāni yeṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet / (31.1) Par.?
hiṃsanti manujān yeṣu prāyaśo divaseṣu tu // (31.2) Par.?
dineṣu teṣu deyāni tadbhūtavinivṛttaye / (32.1) Par.?
devagrahe devagṛhe hutvāgniṃ prāpayed balim // (32.2) Par.?
kuśasvastikapūpājyacchatrapāyasasaṃbhṛtam / (33.1) Par.?
asurāya yathākālaṃ vidadhyāccatvarādiṣu // (33.2) Par.?
gandharvasya gavāṃ madhye madyamāṃsāmbujāṅgalam / (34.1) Par.?
hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ // (34.2) Par.?
atimuktakakundābjaiḥ puṣpaiśca vitaredbalim / (35.1) Par.?
nadyāṃ pitṛgrahāyeṣṭaṃ kuśāstaraṇabhūṣitam // (35.2) Par.?
tatraivopahareccāpi nāgāya vividhaṃ balim / (36.1) Par.?
catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā // (36.2) Par.?
śūnyāgāre piśācasya tīvraṃ balimupāharet / (37.1) Par.?
pūrvamācaritair mantrair bhūtavidyānidarśitaiḥ // (37.2) Par.?
na śakyā balibhir jetuṃ yogaistān samupācaret / (38.1) Par.?
ajarkṣacarmaromāṇi śalyakolūkayostathā // (38.2) Par.?
hiṅguṃ mūtraṃ ca bastasya dhūmamasya prayojayet / (39.1) Par.?
etena śāmyati kṣipraṃ balavān api yo grahaḥ // (39.2) Par.?
gajāhvapippalīmūlavyoṣāmalakasarṣapān / (40.1) Par.?
godhānakulamārjārarṣyapittaprapeṣitān // (40.2) Par.?
nasyābhyañjanasekeṣu vidadhyādyogatattvavit / (41.1) Par.?
kharāśvāśvatarolūkakarabhaśvaśṛgālajam // (41.2) Par.?
purīṣaṃ gṛdhrakākānāṃ varāhasya ca peṣayet / (42.1) Par.?
bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam // (42.2) Par.?
śirīṣabījaṃ laśunaṃ śuṇṭhīṃ siddhārthakaṃ vacām / (43.1) Par.?
mañjiṣṭhāṃ rajanīṃ kṛṣṇāṃ bastamūtreṇa peṣayet // (43.2) Par.?
vartyaśchāyāviśuṣkāstāḥ sapittā nayanāñjanam / (44.1) Par.?
naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākabilvayoḥ // (44.2) Par.?
haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam / (45.1) Par.?
saindhavaṃ kaṭukāṃ hiṅguṃ vayaḥsthāṃ ca vacām api / (45.2) Par.?
bastamūtreṇa sampiṣṭaṃ matsyapittena pūrvavat // (45.3) Par.?
ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam / (46.1) Par.?
purāṇasarpirlaśunaṃ hiṅgu siddhārthakaṃ vacā // (46.2) Par.?
golomī cājalomī ca bhūtakeśī jaṭā tathā / (47.1) Par.?
kukkuṭā sarpagandhā ca tathā kāṇavikāṇike // (47.2) Par.?
vajraproktā vayaḥsthā ca śṛṅgī mohanavallikā / (48.1) Par.?
arkamūlaṃ trikaṭukaṃ latā srotojamañjanam // (48.2) Par.?
naipālī haritālaṃ ca rakṣoghnā ye ca kīrtitāḥ / (49.1) Par.?
siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā // (49.2) Par.?
śvāvicchalyakagodhānāmuṣṭrasya nakulasya ca / (50.1) Par.?
viṭtvagromavasāmūtraraktapittanakhādayaḥ // (50.2) Par.?
asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca / (51.1) Par.?
pānābhyañjananasyeṣu tāni yojyāni jānatā // (51.2) Par.?
avapīḍe 'ñjane caiva vidadhyād guṭikīkṛtam / (52.1) Par.?
vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā // (52.2) Par.?
uddhūlane ślakṣṇapiṣṭaṃ pradehe cāvacārayet / (53.1) Par.?
eṣa sarvavikārāṃstu mānasānaparājitaḥ // (53.2) Par.?
hanyādalpena kālena snehādirapi ca kramaḥ / (54.1) Par.?
na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe // (54.2) Par.?
ṛte piśācādanyatra pratikūlaṃ na cācaret / (55.1) Par.?
vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ // (55.2) Par.?
hitāhitīye yaccoktaṃ nityam eva samācaret / (56.1) Par.?
tataḥ prāpsyati siddhiṃ ca yaśaśca vipulaṃ bhiṣak // (56.2) Par.?
Duration=0.21390104293823 secs.