Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2968
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
rājoparicaro nāma dharmanityo mahīpatiḥ / (1.2) Par.?
babhūva mṛgayāṃ gantuṃ sa kadācid dhṛtavrataḥ // (1.3) Par.?
sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ / (2.1) Par.?
indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ // (2.2) Par.?
tam āśrame nyastaśastraṃ nivasantaṃ taporatim / (3.1) Par.?
devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim // (3.2) Par.?
indratvam arho rājāyaṃ tapasetyanucintya vai / (4.1) Par.?
*tvaṃ no gatir mahārājann iti vajryavadan muhuḥ / (4.2) Par.?
taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat // (4.3) Par.?
indra uvāca / (5.1) Par.?
*devān ahaṃ pālayitā pālaya tvaṃ hi mānuṣān / (5.2) Par.?
na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate / (5.3) Par.?
taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat // (5.4) Par.?
lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ / (6.1) Par.?
dharmayuktastato lokān puṇyān āpsyasi śāśvatān // (6.2) Par.?
diviṣṭhasya bhuviṣṭhastvaṃ sakhā bhūtvā mama priyaḥ / (7.1) Par.?
ūdhaḥ pṛthivyā yo deśastam āvasa narādhipa // (7.2) Par.?
paśavyaścaiva puṇyaśca susthiro dhanadhānyavān / (8.1) Par.?
svārakṣyaścaiva saumyaśca bhogyair bhūmiguṇair yutaḥ // (8.2) Par.?
atyanyān eṣa deśo hi dhanaratnādibhir yutaḥ / (9.1) Par.?
vasupūrṇā ca vasudhā vasa cediṣu cedipa // (9.2) Par.?
dharmaśīlā janapadāḥ susaṃtoṣāśca sādhavaḥ / (10.1) Par.?
na ca mithyāpralāpo 'tra svaireṣvapi kuto 'nyathā // (10.2) Par.?
na ca pitrā vibhajyante narā guruhite ratāḥ / (11.1) Par.?
yuñjate dhuri no gāśca kṛśāḥ saṃdhukṣayanti ca // (11.2) Par.?
sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada / (12.1) Par.?
na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet // (12.2) Par.?
devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat / (13.1) Par.?
ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate // (13.2) Par.?
tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ / (14.1) Par.?
cariṣyasyuparistho vai devo vigrahavān iva // (14.2) Par.?
dadāmi te vaijayantīṃ mālām amlānapaṅkajām / (15.1) Par.?
dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam // (15.2) Par.?
lakṣaṇaṃ caitad eveha bhavitā te narādhipa / (16.1) Par.?
indramāleti vikhyātaṃ dhanyam apratimaṃ mahat / (16.2) Par.?
*evaṃ saṃsāntvya nṛpatiṃ tapasaḥ saṃnyavartayat // (16.3) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ / (17.2) Par.?
iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm / (17.3) Par.?
*prayayau devataiḥ sārdhaṃ kṛtvā kāryaṃ divaukasām / (17.4) Par.?
*tatastu rājā cedīnām indrābharaṇabhūṣitaḥ / (17.5) Par.?
*indradattaṃ vimānaṃ tadāsthāya prayayau purīm // (17.6) Par.?
tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā / (18.1) Par.?
praveśaṃ kārayāmāsa gate saṃvatsare tadā / (18.2) Par.?
*sarvotsavavaraṃ tadā / (18.3) Par.?
*mārgaśīrṣe mahārāja / (18.4) Par.?
*mārgaśīrṣe mahārāja paurṇamāsyāṃ mahāmaham // (18.5) Par.?
tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ / (19.1) Par.?
praveśaḥ kriyate rājan yathā tena pravartitaḥ // (19.2) Par.?
aparedyustathā cāsyāḥ kriyate ucchrayo nṛpaiḥ / (20.1) Par.?
alaṃkṛtāyāḥ piṭakair gandhair mālyaiśca bhūṣaṇaiḥ / (20.2) Par.?
mālyadāmaparikṣiptā vidhivat kriyate 'pi ca / (20.3) Par.?
*dvātriṃśatkiṣkusaṃmitām / (20.4) Par.?
*uddhṛtya pīṭhake cāpi dvādaśāratnikocchrite / (20.5) Par.?
*mahārājatavāsobhiḥ parikṣipya dhvajottamam / (20.6) Par.?
*vāsobhir annapānaiśca pūjitair brāhmaṇarṣabhaiḥ / (20.7) Par.?
*puṇyāhavācanaṃ kṛtvā dhvaja ucchrīyate tadā / (20.8) Par.?
*śaṅkhabherīmṛdaṅgaiśca / (20.9) Par.?
*caturviṃśatyaṅgulātmā hastaḥ kiṣkur iti smṛtaḥ / (20.10) Par.?
*dvātriṃśatkiṣkur āyatā / (20.11) Par.?
*pīṭhe ca dvādaśāratnīr ucchrite ratnabhūṣite / (20.12) Par.?
*vāsobhiḥ pañcavarṇaistu samālyair bhūṣitaṃ dhvajam // (20.13) Par.?
bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ / (21.1) Par.?
*māṇibhadrādayo yakṣāḥ pūjyante daivataiḥ saha / (21.2) Par.?
*nānāvidhāni dānāni dattvārthibhyaḥ suhṛjjanaiḥ / (21.3) Par.?
*alaṃkṛtvā mālyadāmair vastrair nānāvidhaistathā / (21.4) Par.?
*vratibhiḥ sajalaiḥ sarvaiḥ krīḍitvā nṛpaśāsanāt / (21.5) Par.?
*sabhājayitvā rājānaṃ kṛtvā narmāśritāḥ kathāḥ / (21.6) Par.?
*ramante nāgarāḥ sarve tathā jānapadaiḥ saha / (21.7) Par.?
*sūtāśca māgadhāścaiva naṭante naṭanartakaiḥ / (21.8) Par.?
*prītyā ca naraśārdūla sarve cakrur mahotsavam / (21.9) Par.?
*sāntaḥpuraḥ sahāmātyaḥ sarvābharaṇabhūṣitaḥ / (21.10) Par.?
*mahārājatavāsāṃsi vasitvā cedirāṭ tathā / (21.11) Par.?
*jātihiṅgulikenāktaḥ sadāro mumude tadā / (21.12) Par.?
*evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā / (21.13) Par.?
*yathā cedipatiḥ prītaścakārendramakhaṃ vasuḥ / (21.14) Par.?
*reje cedipatistatra divi devapatir yathā / (21.15) Par.?
svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ // (21.16) Par.?
etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām / (22.1) Par.?
*haribhir vājibhir yuktam antarikṣagataṃ ratham / (22.2) Par.?
*āsthāya saha śacyā ca vṛto hyapsarasāṃ gaṇaiḥ / (22.3) Par.?
vasunā rājamukhyena prītimān abravīd vibhuḥ // (22.4) Par.?
ye pūjayiṣyanti narā rājānaśca mahaṃ mama / (23.1) Par.?
kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ // (23.2) Par.?
teṣāṃ śrīr vijayaścaiva sarāṣṭrāṇāṃ bhaviṣyati / (24.1) Par.?
tathā sphīto janapado muditaśca bhaviṣyati / (24.2) Par.?
*nirītikāni sasyāni bhavanti bahudhā nṛpa / (24.3) Par.?
*rākṣasāśca piśācāśca na lumpante kathaṃcana // (24.4) Par.?
evaṃ mahātmanā tena mahendreṇa narādhipa / (25.1) Par.?
vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ / (25.2) Par.?
*evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam // (25.3) Par.?
utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ / (26.1) Par.?
bhūmidānādibhir dānair yathā pūtā bhavanti vai / (26.2) Par.?
varadānamahāyajñais tathā śakrotsavena te // (26.3) Par.?
sampūjito maghavatā vasuścedipatistadā / (27.1) Par.?
pālayāmāsa dharmeṇa cedisthaḥ pṛthivīm imām / (27.2) Par.?
indraprītyā bhūmipatiścakārendramahaṃ vasuḥ // (27.3) Par.?
putrāścāsya mahāvīryāḥ pañcāsann amitaujasaḥ / (28.1) Par.?
nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat // (28.2) Par.?
mahāratho magadharāḍ viśruto yo bṛhadrathaḥ / (29.1) Par.?
pratyagrahaḥ kuśāmbaśca yam āhur maṇivāhanam / (29.2) Par.?
macchillaśca yaduścaiva rājanyaścāparājitaḥ // (29.3) Par.?
ete tasya sutā rājan rājarṣer bhūritejasaḥ / (30.1) Par.?
nyaveśayan nāmabhiḥ svaiste deśāṃśca purāṇi ca / (30.2) Par.?
vāsavāḥ pañca rājānaḥ pṛthagvaṃśāśca śāśvatāḥ // (30.3) Par.?
vasantam indraprāsāde ākāśe sphāṭike ca tam / (31.1) Par.?
upatasthur mahātmānaṃ gandharvāpsaraso nṛpam / (31.2) Par.?
rājoparicaretyevaṃ nāma tasyātha viśrutam // (31.3) Par.?
puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ / (32.1) Par.?
arautsīccetanāyuktaḥ kāmāt kolāhalaḥ kila // (32.2) Par.?
giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat / (33.1) Par.?
niścakrāma nadī tena prahāravivareṇa sā // (33.2) Par.?
tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam / (34.1) Par.?
tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat / (34.2) Par.?
*mahiṣī bhavitā kanyā pauṣyaḥ senāpatir bhavet / (34.3) Par.?
*śuktimatyā vacaḥ śrutvā dṛṣṭvā tau rājasattamaḥ // (34.4) Par.?
yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ / (35.1) Par.?
vasur vasupradaścakre senāpatim ariṃdamam / (35.2) Par.?
cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ // (35.3) Par.?
vasoḥ patnī tu girikā kāmāt kāle nyavedayat / (36.1) Par.?
ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ // (36.2) Par.?
tadahaḥ pitaraścainam ūcur jahi mṛgān iti / (37.1) Par.?
taṃ rājasattamaṃ prītāstadā matimatāṃ varam // (37.2) Par.?
sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ / (38.1) Par.?
cacāra mṛgayāṃ kāmī girikām eva saṃsmaran / (38.2) Par.?
atīva rūpasampannāṃ sākṣācchriyam ivāparām / (38.3) Par.?
*aśokaiścampakaiścūtaistilakair atimuktakaiḥ / (38.4) Par.?
*puṃnāgaiḥ karṇikāraiśca bakulair divyapādapaiḥ / (38.5) Par.?
*panasair nārikelaiśca candanaiścārjunaistathā / (38.6) Par.?
*etair anyair mahāvṛkṣaiḥ puṇyaiḥ svāduphalair yutam / (38.7) Par.?
*kokilākulasaṃnādaṃ mattabhramaranāditam / (38.8) Par.?
*vasantakāle tat paśyan vanaṃ caitrarathopamam / (38.9) Par.?
*manmathābhiparītātmā nāpaśyad girikāṃ tadā / (38.10) Par.?
*apaśyat kāmasaṃtaptaścaramāṇo yadṛcchayā / (38.11) Par.?
*puṣpasaṃchannaśākhāgraṃ pallavair upaśobhitam / (38.12) Par.?
*aśokastabakaiśchannaṃ ramaṇīyaṃ tadā nṛpaḥ / (38.13) Par.?
*taror adhastācchākhāyāṃ sukhāsīno narādhipaḥ / (38.14) Par.?
*madhugandhaiśca saṃpṛktaṃ puṣpagandhaṃ manoramam / (38.15) Par.?
*vāyunā preryamāṇaṃ tam āghrāya mudam anvagāt / (38.16) Par.?
*bhāryāṃ cintayamānasya manmathāgnir avardhata // (38.17) Par.?
tasya retaḥ pracaskanda carato rucire vane / (39.1) Par.?
*tad retaścāpi tatraiva pratijagrāha bhūmipaḥ / (39.2) Par.?
skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ // (39.3) Par.?
pratijagrāha mithyā me na skanded reta ityuta / (40.1) Par.?
*idaṃ vṛthā pariskannaṃ reto vai na bhaved iti / (40.2) Par.?
*aṅgulīyena śuklasya rakṣāṃ pravidadhe nṛpaḥ / (40.3) Par.?
*aśokastabakaistāmraiḥ pallavaiścāpyabandhayat / (40.4) Par.?
*idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ / (40.5) Par.?
ṛtuśca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ // (40.6) Par.?
saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ / (41.1) Par.?
amoghatvaṃ ca vijñāya retaso rājasattamaḥ // (41.2) Par.?
śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ / (42.1) Par.?
abhimantryātha tacchukram ārāt tiṣṭhantam āśugam / (42.2) Par.?
sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt // (42.3) Par.?
matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya / (43.1) Par.?
girikāyāḥ prayacchāśu tasyā hyārtavam adya vai // (43.2) Par.?
gṛhītvā tat tadā śyenastūrṇam utpatya vegavān / (44.1) Par.?
javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ // (44.2) Par.?
tam apaśyad athāyāntaṃ śyenaṃ śyenastathāparaḥ / (45.1) Par.?
abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā // (45.2) Par.?
tuṇḍayuddham athākāśe tāvubhau sampracakratuḥ / (46.1) Par.?
yudhyator apatad retastaccāpi yamunāmbhasi // (46.2) Par.?
tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ / (47.1) Par.?
mīnabhāvam anuprāptā babhūva yamunācarī // (47.2) Par.?
śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam / (48.1) Par.?
jagrāha tarasopetya sādrikā matsyarūpiṇī // (48.2) Par.?
kadācid atha matsīṃ tāṃ babandhur matsyajīvinaḥ / (49.1) Par.?
māse ca daśame prāpte tadā bharatasattama / (49.2) Par.?
ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam // (49.3) Par.?
āścaryabhūtaṃ matvā tad rājñaste pratyavedayan / (50.1) Par.?
kāye matsyā imau rājan sambhūtau mānuṣāviti // (50.2) Par.?
tayoḥ pumāṃsaṃ jagrāha rājoparicarastadā / (51.1) Par.?
sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ // (51.2) Par.?
sāpsarā muktaśāpā ca kṣaṇena samapadyata / (52.1) Par.?
puroktā yā bhagavatā tiryagyonigatā śubhe / (52.2) Par.?
mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi // (52.3) Par.?
tataḥ sā janayitvā tau viśastā matsyaghātinā / (53.1) Par.?
saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca / (53.2) Par.?
siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ // (53.3) Par.?
yā kanyā duhitā tasyā matsyā matsyasagandhinī / (54.1) Par.?
rājñā dattātha dāśāya iyaṃ tava bhavatviti / (54.2) Par.?
rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ // (54.3) Par.?
sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt / (55.1) Par.?
āsīn matsyasagandhaiva kaṃcit kālaṃ śucismitā // (55.2) Par.?
śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale / (56.1) Par.?
tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ // (56.2) Par.?
atīva rūpasampannāṃ siddhānām api kāṅkṣitām / (57.1) Par.?
*saṃgamaṃ mama kalyāṇi kuruṣvetyabhyabhāṣata / (57.2) Par.?
dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām / (57.3) Par.?
vidvāṃstāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ / (57.4) Par.?
*saṃbhavaṃ cintayitvā tāṃ jñātvā provāca śaktijaḥ / (57.5) Par.?
*matsyagandhā / (57.6) Par.?
*kva karṇadhāro naur yena nīyate brūhi bhāmini / (57.7) Par.?
*anapatyasya dāśasya sutā tatpriyakāmyayā / (57.8) Par.?
*sahasrajanasampūrṇā naur mayā vāhyate dvija / (57.9) Par.?
*parāśaraḥ / (57.10) Par.?
*śobhanaṃ vāsavi śubhe kiṃ cirāyasi vāhyatām / (57.11) Par.?
*kalaśaṃ bhavitā bhadre sahasrārdhena saṃmitam / (57.12) Par.?
*ahaṃ śeṣo bhaviṣyāmi nīyatām acireṇa nauḥ / (57.13) Par.?
*vaiśaṃpāyanaḥ / (57.14) Par.?
*matsyagandhā tathetyuktvā nāvaṃ vāhayatī jale / (57.15) Par.?
*matsyagandhā / (57.16) Par.?
*vīkṣamāṇaṃ muniṃ dṛṣṭvā provācedaṃ vacastadā / (57.17) Par.?
*matsyagandheti mām āhur dāśarājasutāṃ janāḥ / (57.18) Par.?
*parāśaraḥ / (57.19) Par.?
*janma śokābhitaptāyāḥ kathaṃ jñāsyasi kathyatām / (57.20) Par.?
*divyajñānena dṛṣṭaṃ hi dṛṣṭamātreṇa te vapuḥ / (57.21) Par.?
*praṇayagrahaṇārthāya vakṣye vāsavi tacchṛṇu / (57.22) Par.?
*barhiṣada iti khyātāḥ pitaraḥ somapāstu te / (57.23) Par.?
*teṣāṃ tvaṃ mānasī kanyā acchodā nāma viśrutā / (57.24) Par.?
*acchodaṃ nāma tad divyaṃ saro yasmāt samutthitam / (57.25) Par.?
*tvayā na dṛṣṭapūrvāstu pitaraste kadācana / (57.26) Par.?
*sambhūtā manasā teṣāṃ pitṝn svān nābhijānatī / (57.27) Par.?
*sā tvanyaṃ pitaraṃ vavre svān atikramya tān pitṝn / (57.28) Par.?
*nāmnā vasur iti khyātaṃ manuputraṃ mahīśvaram / (57.29) Par.?
*adrikāpsarasā yuktaṃ vimāne divi viṣṭhitam / (57.30) Par.?
*sā tena vyabhicāreṇa manasā kāmacāriṇī / (57.31) Par.?
*pitaraṃ prārthayitvānyaṃ yogād bhraṣṭā papāta sā / (57.32) Par.?
*apaśyat patamānā sā vimānatrayam antikāt / (57.33) Par.?
*trasareṇupramāṇāṃstāṃstatrāpaśyat svakān pitṝn / (57.34) Par.?
*susūkṣmān aparivyaktān aṅgair aṅgeṣvivāhitān / (57.35) Par.?
*trāteti tān uvācārtā patantī sā hyadhomukhī / (57.36) Par.?
*tair uktā sā tu mā bhaiṣīstena sā saṃsthitā divi / (57.37) Par.?
*tataḥ prasādayāmāsa svān pitṝn dīnayā girā / (57.38) Par.?
*tām ūcuḥ pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt / (57.39) Par.?
*bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite / (57.40) Par.?
*yair ārabhante karmāṇi śarīrair iha devatāḥ / (57.41) Par.?
*tair eva tatkarmaphalaṃ prāpnuvanti sma devatāḥ / (57.42) Par.?
*manuṣyāstvanyadehena śubhāśubham iti sthitiḥ / (57.43) Par.?
*sadyaḥ phalanti karmāṇi devatve pretya mānuṣe / (57.44) Par.?
*tasmāt tvaṃ patase putri pretya tvaṃ prāpsyase phalam / (57.45) Par.?
*pitṛhīnā tu kanyā tvaṃ vasor hi tvaṃ samāgatā / (57.46) Par.?
*matsyayonau samutpannā sutā rājño bhaviṣyasi / (57.47) Par.?
*adrikā matsyarūpābhūd gaṅgāyamunasaṃgame / (57.48) Par.?
*parāśarasya dāyādaṃ tvaṃ putraṃ janayiṣyasi / (57.49) Par.?
*yo vedam ekaṃ brahmarṣiścaturdhā vibhajiṣyati / (57.50) Par.?
*mahābhiṣaksutasyaiva śaṃtanoḥ kīrtivardhanam / (57.51) Par.?
*jyeṣṭhaṃ citrāṅgadaṃ vīraṃ citravīraṃ ca viśrutam / (57.52) Par.?
*etān utpādya putrāṃstvaṃ punar evāgamiṣyasi / (57.53) Par.?
*vyatikramāt pitṝṇāṃ ca prāpsyase janma kutsitam / (57.54) Par.?
*asyaiva rājñastvaṃ kanyā hyadrikāyāṃ bhaviṣyasi / (57.55) Par.?
*aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā / (57.56) Par.?
*evam uktā purā taistvaṃ jātā satyavatī śubhā / (57.57) Par.?
*adriketyabhivikhyātā brahmaśāpād varāpsarāḥ / (57.58) Par.?
*mīnabhāvam anuprāptā tvāṃ janitvā gatā divam / (57.59) Par.?
*tasyāṃ jātāsi sā kanyā rājño vīryeṇa caiva hi / (57.60) Par.?
*tasmād vāsavi bhadraṃ te yāce vaṃśakaraṃ sutam / (57.61) Par.?
*vaiśaṃpāyanaḥ / (57.62) Par.?
*vismayāviṣṭasarvāṅgī jātismaraṇatāṃ gatā // (57.63) Par.?
sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān / (58.1) Par.?
āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ // (58.2) Par.?
evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ / (59.1) Par.?
yena deśaḥ sa sarvastu tamobhūta ivābhavat // (59.2) Par.?
dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā / (60.1) Par.?
vismitā cābravīt kanyā vrīḍitā ca manasvinī // (60.2) Par.?
viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām / (61.1) Par.?
tvatsaṃyogācca duṣyeta kanyābhāvo mamānagha // (61.2) Par.?
kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama / (62.1) Par.?
gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe / (62.2) Par.?
etat saṃcintya bhagavan vidhatsva yad anantaram // (62.3) Par.?
evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ / (63.1) Par.?
uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi // (63.2) Par.?
vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini / (64.1) Par.?
vṛthā hi na prasādo me bhūtapūrvaḥ śucismite // (64.2) Par.?
evam uktā varaṃ vavre gātrasaugandhyam uttamam / (65.1) Par.?
sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ // (65.2) Par.?
tato labdhavarā prītā strībhāvaguṇabhūṣitā / (66.1) Par.?
*lajjānatamukhī bhūtvā muner abhyāśam āgatā / (66.2) Par.?
jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā // (66.3) Par.?
tena gandhavatītyeva nāmāsyāḥ prathitaṃ bhuvi / (67.1) Par.?
tasyāstu yojanād gandham ājighranti narā bhuvi // (67.2) Par.?
tato yojanagandheti tasyā nāma pariśrutam / (68.1) Par.?
*tato ramye vanoddeśe divyāstaraṇasaṃvṛtam / (68.2) Par.?
*vīrāsanam upāsthāya yogī dhyānaparo 'bhavat / (68.3) Par.?
*śvetapaṭṭagṛhe ramye paryaṅke sottaracchade / (68.4) Par.?
*tūṣṇīṃbhūtāṃ tadā kanyāṃ jvalantīṃ yogatejasā / (68.5) Par.?
*dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ / (68.6) Par.?
*sa cintayāmāsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet / (68.7) Par.?
*śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ / (68.8) Par.?
*śrutismṛtivido viprā dharmajñā jñāninaḥ smṛtāḥ / (68.9) Par.?
*dharmajñair vihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ / (68.10) Par.?
*dānāgnihotram ijyā ca śrautasyaitaddhi lakṣaṇam / (68.11) Par.?
*smārto varṇāśramācāro yamaiśca niyamair yutaḥ / (68.12) Par.?
*dharme tu dhāraṇe dhātur mahattve cāpi paṭhyate / (68.13) Par.?
*tatreṣṭaphalabhāgdharma ācāryair upadiśyate / (68.14) Par.?
*aniṣṭaphalabhāk ceti tair adharmo bhaviṣyati / (68.15) Par.?
*tasmād iṣṭaphalārthāya dharmam eva samācaret / (68.16) Par.?
*brāhmo daivastathaivārṣaḥ prājāpatyaśca dhārmikaḥ / (68.17) Par.?
*vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ / (68.18) Par.?
*trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ / (68.19) Par.?
*paiśāco naiva kartavyaḥ piśācaścāṣṭamo 'dhamaḥ / (68.20) Par.?
*sāmarṣāṃ vyaṅgitāṃ kanyāṃ mātuḥ svakulajāṃ tathā / (68.21) Par.?
*vṛddhāṃ pravrājitāṃ vandhyāṃ patitāṃ ca rajasvalām / (68.22) Par.?
*apasmārakule jātāṃ piṅgalāṃ kuṣṭhinīṃ vraṇīm / (68.23) Par.?
*na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam / (68.24) Par.?
*pitā pitāmaho bhrātā mātā mātula eva ca / (68.25) Par.?
*upādhyāyartvijaiścaiva kanyādāne prabhūttamāḥ / (68.26) Par.?
*etair dattāṃ niṣeveta nādattām ādadīta ca / (68.27) Par.?
*ityeva ṛṣayaḥ prāhur vivāhe dharmavittamāḥ / (68.28) Par.?
*asyā nāsti pitā bhrātā mātā mātula eva ca / (68.29) Par.?
*gāndharveṇa vivāhena na spṛśāmi yadṛcchayā / (68.30) Par.?
*kriyāhīnaṃ tu gāndharvaṃ na kartavyam anāpadi / (68.31) Par.?
*yadyasyāṃ jāyate putro vedavyāso bhaved ṛṣiḥ / (68.32) Par.?
*kriyāhīnaḥ kathaṃ vipro bhaved ṛṣir udāradhīḥ / (68.33) Par.?
*evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ / (68.34) Par.?
*jñātvā caivābhyavartanta pitaro barhiṣastadā / (68.35) Par.?
*tasmin kṣaṇe brahmaputro vasiṣṭho 'pi sameyivān / (68.36) Par.?
*pitṛgaṇāḥ / (68.37) Par.?
*pūrvaṃ svāgatam ityuktvā vasiṣṭhaḥ pratyabhāṣata / (68.38) Par.?
*asmākaṃ mānasīṃ kanyām asmacchāpena vāsavīm / (68.39) Par.?
*yadi cecchasi putrārthaṃ kanyāṃ gṛhṇīṣva māciram / (68.40) Par.?
*vaiśaṃpāyanaḥ / (68.41) Par.?
*pitṝṇāṃ vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha / (68.42) Par.?
*maharṣīṇāṃ vacaḥ satyaṃ purāṇe 'pi mayā śrutam / (68.43) Par.?
*parāśaro brahmacārī prajārthī mama vaṃśadhṛt / (68.44) Par.?
*evaṃ sambhāṣamāṇe tu vasiṣṭhe pitṛbhiḥ saha / (68.45) Par.?
*ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ / (68.46) Par.?
*vivāhaṃ draṣṭum icchantaḥ śaktiputrasya dhīmataḥ / (68.47) Par.?
*arundhatī mahābhāgā adṛśyantyā sahaiva sā / (68.48) Par.?
*viśvakarmakṛtāṃ divyāṃ parṇaśālāṃ praviśya sā / (68.49) Par.?
*vaivāhikāṃstu saṃbhārān saṃkalpya ca yathākramam / (68.50) Par.?
*arundhatī satyavatīṃ vadhūṃ saṃgṛhya pāṇinā / (68.51) Par.?
*bhadrāsane pratiṣṭhāpya indrāṇīṃ samakārayat / (68.52) Par.?
*āpūryamāṇapakṣe tu vaiśākhyāṃ somadaivate / (68.53) Par.?
*śubhagrahe trayodaśyāṃ muhūrte maitra āgate / (68.54) Par.?
*vivāhakāla ityuktvā vasiṣṭho munibhiḥ saha / (68.55) Par.?
*yamunādvīpam āsādya śiṣyaiśca munipatnibhiḥ / (68.56) Par.?
*sthaṇḍilaṃ caturasraṃ ca gomayenopalipya ca / (68.57) Par.?
*akṣataiḥ phalapuṣpaiśca svastikair ārdrapallavaiḥ / (68.58) Par.?
*jalapūrṇaghaṭaiścaiva sarvataḥ pariśobhitam / (68.59) Par.?
*tasya madhye pratiṣṭhāpya bṛsyāṃ munivaraṃ tadā / (68.60) Par.?
*siddhārthayavakalkaiśca snātaṃ sarvauṣadhair api / (68.61) Par.?
*kṛtvārjunāni vastrāṇi paridhāpya mahāmunim / (68.62) Par.?
*vācayitvā tu puṇyāham akṣataistu samarcitaḥ / (68.63) Par.?
*gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe / (68.64) Par.?
*apadātis tato gatvā vadhūjñātibhir arcitaḥ / (68.65) Par.?
*snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām / (68.66) Par.?
*vadhūṃ maṅgalasaṃyuktām iṣuhastāṃ samīkṣya ca / (68.67) Par.?
*uvāca vacanaṃ kāle kālajñaḥ sarvadharmavit / (68.68) Par.?
*pratigraho dātṛvaśaḥ śrutam evaṃ mayā purā / (68.69) Par.?
*vaiśaṃpāyanaḥ / (68.70) Par.?
*yathā vakṣyanti pitarastat kariṣyāmahe vayam / (68.71) Par.?
*tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ / (68.72) Par.?
*śrutvā tu pitaraḥ sarve niḥsaṅgā niṣparigrahāḥ / (68.73) Par.?
*vasuṃ paramadharmiṣṭham āhūyedaṃ vaco 'bruvan / (68.74) Par.?
*matsyayonau samutpannā tava putrī viśeṣataḥ / (68.75) Par.?
*vasuḥ / (68.76) Par.?
*parāśarāya munaye dātum arhasi dharmataḥ / (68.77) Par.?
*satyaṃ mama sutā sā hi dāśarājena dhīmatā / (68.78) Par.?
*ahaṃ prabhuḥ pradāne tu prajāpālaḥ prajārthinām / (68.79) Par.?
*pitaraḥ / (68.80) Par.?
*nirāśiṣo vayaṃ sarve niḥsaṅgā niṣparigrahāḥ / (68.81) Par.?
*kanyādānena saṃbandho dakṣiṇābandha ucyate / (68.82) Par.?
*karmabhūmistu mānuṣyaṃ bhogabhūmistriviṣṭapam / (68.83) Par.?
*iha puṇyakṛto yānti svargalokaṃ na saṃśayaḥ / (68.84) Par.?
*iha loke duṣkṛtino narakaṃ yānti nirghṛṇāḥ / (68.85) Par.?
*dakṣiṇābandha ityukte ubhe sukṛtaduṣkṛte / (68.86) Par.?
*dakṣiṇābandhasaṃyuktā yoginaḥ prapatanti te / (68.87) Par.?
*tasmān no mānasīṃ kanyāṃ yogād bhraṣṭāṃ viśāṃ pate / (68.88) Par.?
*sutātvaṃ tava samprāptāṃ satīṃ bhikṣāṃ dadasva vai / (68.89) Par.?
*vaiśaṃpāyanaḥ / (68.90) Par.?
*ityuktvā pitaraḥ sarve kṣaṇād antarhitāstadā / (68.91) Par.?
*yājñavalkyaṃ samāhūya vivāhācāryam ityuta / (68.92) Par.?
*vasuṃ cāpi samāhūya vasiṣṭho munibhiḥ saha / (68.93) Par.?
*vasuḥ / (68.94) Par.?
*vivāhaṃ kārayāmāsa śrutidṛṣṭena karmaṇā / (68.95) Par.?
*parāśara mahāprājña tava dāsyāmyahaṃ sutām / (68.96) Par.?
*pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā / (68.97) Par.?
*vaiśaṃpāyanaḥ / (68.98) Par.?
*vasostu vacanaṃ śrutvā yājñavalkyamate sthitaḥ / (68.99) Par.?
*kṛtakautukamaṅgalyaḥ pāṇinā pāṇim aspṛśat / (68.100) Par.?
*prabhūtājyena haviṣā hutvā mantrair hutāśanam / (68.101) Par.?
*trir agniṃ tu parikramya samabhyarcya hutāśanam / (68.102) Par.?
*maharṣīn yājñavalkyādīn dakṣiṇābhiḥ pratarpya ca / (68.103) Par.?
*labdhānujño 'bhivādyāśu pradakṣiṇam athākarot / (68.104) Par.?
*parāśare kṛtodvāhe devāḥ sarṣigaṇāstadā / (68.105) Par.?
*hṛṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatviti / (68.106) Par.?
parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam // (68.107) Par.?
iti satyavatī hṛṣṭā labdhvā varam anuttamam / (69.1) Par.?
parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā / (69.2) Par.?
jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān / (69.3) Par.?
*jātamātraḥ sa vavṛdhe saptavarṣo 'bhavat tadā / (69.4) Par.?
*snātvābhivādya pitaraṃ tasthau vyāsaḥ samāhitaḥ / (69.5) Par.?
*svastīti vacanaṃ coktvā dadau kalaśam uttamam / (69.6) Par.?
*gṛhītvā kalaśaṃ pārśve tasthau vyāsaḥ samāhitaḥ / (69.7) Par.?
*tato dāśabhayāt patnī snātvā kanyā babhūva sā / (69.8) Par.?
*abhivādya muneḥ pādau putraṃ jagrāha pāṇinā / (69.9) Par.?
*spṛṣṭamātre tu nirbhartsya mātaraṃ vākyam abravīt / (69.10) Par.?
*mama pitrā tu saṃsparśān mātastvam abhavaḥ śuciḥ / (69.11) Par.?
*vaiśaṃpāyanaḥ / (69.12) Par.?
*adya dāśasutā kanyā na spṛśer mām anindite / (69.13) Par.?
*vyāsasya vacanaṃ śrutvā bāṣpapūrṇamukhī tadā / (69.14) Par.?
*manuṣyabhāvāt sā yoṣit patitā munipādayoḥ / (69.15) Par.?
*mahāprasādo bhagavān putraṃ provāca dharmavit / (69.16) Par.?
*mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ / (69.17) Par.?
*na dūṣyau mātāpitarau tathā pūrvopakāriṇau / (69.18) Par.?
*dhāraṇād duḥkhasahanāt tayor mātā garīyasī / (69.19) Par.?
*bījakṣetrasamāyoge sasyaṃ jāyeta laukikam / (69.20) Par.?
*jāyate ca sutastadvat puruṣastrīsamāgame / (69.21) Par.?
*mṛgīṇāṃ pakṣiṇāṃ caiva apsarāṇāṃ tathaiva ca / (69.22) Par.?
*śūdrayonyāṃ ca jāyante munayo vedapāragāḥ / (69.23) Par.?
*ṛṣyaśṛṅgo mṛgīputraḥ kaṇvo barhisutastathā / (69.24) Par.?
*agastyaśca vasiṣṭhaśca urvaśyāṃ janitāvubhau / (69.25) Par.?
*somaśravāstu sarpyāṃ tu aśvināvaśvisaṃbhavau / (69.26) Par.?
*skandaḥ skannena śuklena jātaḥ śaravaṇe purā / (69.27) Par.?
*evam eva ca devānām ṛṣīṇāṃ caiva saṃbhavaḥ / (69.28) Par.?
*lokavādapravṛttir hi na mīmāṃsyā budhaiḥ sadā / (69.29) Par.?
*vedavyāsa iti proktaḥ purāṇe ca svayaṃbhuvā / (69.30) Par.?
*dharmanetā maharṣīṇāṃ manuṣyāṇāṃ tvam eva ca / (69.31) Par.?
*tasmāt putra na dūṣyeta vāsavī yogacāriṇī / (69.32) Par.?
*matprītyarthaṃ mahāprājña sasnehaṃ vaktum arhasi / (69.33) Par.?
*prajāhitārthaṃ sambhūto viṣṇor bhāgo mahān ṛṣiḥ / (69.34) Par.?
*vaiśaṃpāyanaḥ / (69.35) Par.?
*tasmāt svamātaraṃ snehāt prabravīhi tapodhana / (69.36) Par.?
*guror vacanam ājñāya vyāsaḥ prīto 'bhavat tadā / (69.37) Par.?
*cintayitvā lokavṛttaṃ mātur aṅkam athāviśat / (69.38) Par.?
*putrasparśāt tu lokeṣu nānyat sukham atīva hi / (69.39) Par.?
*vyāsaṃ kamalapatrākṣaṃ pariṣvajyāśrvavartayat / (69.40) Par.?
*stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani / (69.41) Par.?
*vāsavī / (69.42) Par.?
*putralābhāt paraṃ loke nāstīha prasavārthinām / (69.43) Par.?
*durlabhaṃ ceti manye 'haṃ mayā prāptaṃ mahat tapaḥ / (69.44) Par.?
*mahatā tapasā tāta mahāyogabalena ca / (69.45) Par.?
*mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ / (69.46) Par.?
*tasmāt tvaṃ mām ṛṣeḥ putra tyaktuṃ nārhasi sāṃpratam / (69.47) Par.?
*vaiśaṃpāyanaḥ / (69.48) Par.?
*evam uktastataḥ snehād vyāso mātaram abravīt / (69.49) Par.?
*tvayā spṛṣṭaḥ pariṣvakto mūrdhni cāghrāyito muhuḥ / (69.50) Par.?
*etāvan mātrayā prītā bhaviṣyethā nṛpātmaje // (69.51) Par.?
sa mātaram upasthāya tapasyeva mano dadhe / (70.1) Par.?
smṛto 'haṃ darśayiṣyāmi kṛtyeṣviti ca so 'bravīt / (70.2) Par.?
*tataḥ kanyām anujñāya punaḥ kanyā bhavatviti / (70.3) Par.?
*parāśaro 'pi bhagavān putreṇa sahito yayau / (70.4) Par.?
*gatvāśramapadaṃ puṇyam adṛśyantyāḥ parāśaraḥ / (70.5) Par.?
*jātakarmādisaṃskāraṃ kārayāmāsa dharmataḥ / (70.6) Par.?
*kṛtopanayano vyāso yājñavalkyena bhārata / (70.7) Par.?
*vedān adhijage sāṅgān oṃkāreṇa trimātrayā / (70.8) Par.?
*gurave dakṣiṇāṃ dattvā tapaḥ kartuṃ pracakrame // (70.9) Par.?
evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt / (71.1) Par.?
dvīpe nyastaḥ sa yad bālastasmād dvaipāyano 'bhavat // (71.2) Par.?
pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge / (72.1) Par.?
āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca // (72.2) Par.?
brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā / (73.1) Par.?
*tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ / (73.2) Par.?
vivyāsa vedān yasmācca tasmād vyāsa iti smṛtaḥ // (73.3) Par.?
vedān adhyāpayāmāsa mahābhāratapañcamān / (74.1) Par.?
sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam // (74.2) Par.?
prabhur variṣṭho varado vaiśaṃpāyanam eva ca / (75.1) Par.?
saṃhitāstaiḥ pṛthaktvena bhāratasya prakāśitāḥ / (75.2) Par.?
*tataḥ satyavatī hṛṣṭā jagāma svaṃ niveśanam / (75.3) Par.?
*tasyāstu yojanād gandham ājighranti narā bhuvi / (75.4) Par.?
*dāśarājaḥ / (75.5) Par.?
*dāśarājastu tad gandham ājighran prītim āvahat / (75.6) Par.?
*tvām āhur matsyagandheti kathaṃ bāle sugandhatā / (75.7) Par.?
*apāsya matsyagandhatvaṃ kena dattā sugandhatā / (75.8) Par.?
*satyavatī / (75.9) Par.?
*śakteḥ putro mahāprājñaḥ parāśara iti śrutaḥ / (75.10) Par.?
*nāvaṃ vāhayamānāyā mama dṛṣṭvā sugarhitam / (75.11) Par.?
*apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau / (75.12) Par.?
*ṛṣeḥ prasādaṃ dṛṣṭvā tu janāḥ prītim upāgaman / (75.13) Par.?
*evaṃ labdho mayā gandho na roṣaṃ kartum arhasi / (75.14) Par.?
*vaiśaṃpāyanaḥ / (75.15) Par.?
*dāśarājastu tad vākyaṃ praśaśaṃsa nananda ca / (75.16) Par.?
*etat pavitraṃ puṇyaṃ ca vyāsasaṃbhavam uttamam / (75.17) Par.?
*itihāsam imaṃ śrutvā prajāvanto bhavanti ca // (75.18) Par.?
tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ / (76.1) Par.?
vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ / (76.2) Par.?
*vedārthavicca bhagavān ṛṣir vipro mahāyaśāḥ // (76.3) Par.?
śūle protaḥ purāṇarṣir acoraś coraśaṅkayā / (77.1) Par.?
aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ // (77.2) Par.?
sa dharmam āhūya purā maharṣir idam uktavān / (78.1) Par.?
iṣīkayā mayā bālyād ekā viddhā śakuntikā // (78.2) Par.?
tat kilbiṣaṃ smare dharma nānyat pāpam ahaṃ smare / (79.1) Par.?
tan me sahasrasamitaṃ kasmān nehājayat tapaḥ // (79.2) Par.?
garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ / (80.1) Par.?
tasmāt tvaṃ kilbiṣād asmācchūdrayonau janiṣyasi // (80.2) Par.?
tena śāpena dharmo 'pi śūdrayonāvajāyata / (81.1) Par.?
vidvān vidurarūpeṇa dhārmī tanur akilbiṣī // (81.2) Par.?
saṃjayo munikalpastu jajñe sūto gavalgaṇāt / (82.1) Par.?
sūryācca kuntikanyāyāṃ jajñe karṇo mahārathaḥ / (82.2) Par.?
sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ // (82.3) Par.?
anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ / (83.1) Par.?
vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ // (83.2) Par.?
anādinidhano devaḥ sa kartā jagataḥ prabhuḥ / (84.1) Par.?
*āder ādiḥ samastānāṃ sa kartā na kṛtaḥ prabhuḥ / (84.2) Par.?
avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam // (84.3) Par.?
ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param / (85.1) Par.?
puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram // (85.2) Par.?
anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum / (86.1) Par.?
dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam / (86.2) Par.?
*kaivalyaṃ nirguṇaṃ viśvam anādim ajam avyayam // (86.3) Par.?
puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ / (87.1) Par.?
dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu // (87.2) Par.?
astrajñau tu mahāvīryau sarvaśastraviśāradau / (88.1) Par.?
*yad āpnoti yad ādatte yaccāti viṣayāṇi ca / (88.2) Par.?
*yaccāsya satato bhāvastasmād ātmeti kīrtyate / (88.3) Par.?
sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau / (88.4) Par.?
satyakāddhṛdikāccaiva jajñāte 'straviśāradau / (88.5) Par.?
*hṛdikaḥ kṛtavarmā ca yuyudhānastu sātyakiḥ // (88.6) Par.?
bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata / (89.1) Par.?
maharṣer ugratapasastasmād droṇo vyajāyata // (89.2) Par.?
gautamān mithunaṃ jajñe śarastambāccharadvataḥ / (90.1) Par.?
aśvatthāmnaśca jananī kṛpaścaiva mahābalaḥ / (90.2) Par.?
aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ / (90.3) Par.?
*dhṛṣṭadyumnavināśāya sṛṣṭo dhātrā mahātmanā // (90.4) Par.?
tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ / (91.1) Par.?
vaitāne karmaṇi tate pāvakāt samajāyata / (91.2) Par.?
vīro droṇavināśāya dhanuṣā saha vīryavān // (91.3) Par.?
tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā / (92.1) Par.?
vibhrājamānā vapuṣā bibhratī rūpam uttamam // (92.2) Par.?
prahrādaśiṣyo nagnajit subalaścābhavat tataḥ / (93.1) Par.?
tasya prajā dharmahantrī jajñe devaprakopanāt // (93.2) Par.?
gāndhārarājaputro 'bhūcchakuniḥ saubalastathā / (94.1) Par.?
duryodhanasya mātā ca jajñāte 'rthavidāvubhau // (94.2) Par.?
kṛṣṇadvaipāyanājjajñe dhṛtarāṣṭro janeśvaraḥ / (95.1) Par.?
kṣetre vicitravīryasya pāṇḍuścaiva mahābalaḥ / (95.2) Par.?
*dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ / (95.3) Par.?
*viduraḥ śūdrayonau tu jajñe dvaipāyanād api // (95.4) Par.?
pāṇḍostu jajñire pañca putrā devasamāḥ pṛthak / (96.1) Par.?
dvayoḥ striyor guṇajyeṣṭhasteṣām āsīd yudhiṣṭhiraḥ // (96.2) Par.?
dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ / (97.1) Par.?
indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ // (97.2) Par.?
jajñāte rūpasampannāvaśvibhyāṃ tu yamāvubhau / (98.1) Par.?
nakulaḥ sahadevaśca guruśuśrūṣaṇe ratau // (98.2) Par.?
tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ / (99.1) Par.?
duryodhanaprabhṛtayo yuyutsuḥ karaṇastathā / (99.2) Par.?
*tato duḥśāsanaścaiva duḥsahaścāpi bhārata / (99.3) Par.?
*durmarṣaṇo vikarṇaśca citraseno viviṃśatiḥ / (99.4) Par.?
*jayaḥ satyavrataścaiva purumitraśca bhārata / (99.5) Par.?
*vaiśyāputro yuyutsuśca ekādaśa mahārathāḥ // (99.6) Par.?
abhimanyuḥ subhadrāyām arjunād abhyajāyata / (100.1) Par.?
svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ // (100.2) Par.?
pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire / (101.1) Par.?
kumārā rūpasampannāḥ sarvaśastraviśāradāḥ // (101.2) Par.?
prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt / (102.1) Par.?
arjunācchrutakīrtistu śatānīkastu nākuliḥ // (102.2) Par.?
tathaiva sahadevācca śrutasenaḥ pratāpavān / (103.1) Par.?
hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ // (103.2) Par.?
śikhaṇḍī drupadājjajñe kanyā putratvam āgatā / (104.1) Par.?
yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā // (104.2) Par.?
kurūṇāṃ vigrahe tasmin samāgacchan bahūnyatha / (105.1) Par.?
rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge // (105.2) Par.?
teṣām aparimeyāni nāmadheyāni sarvaśaḥ / (106.1) Par.?
na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api / (106.2) Par.?
ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam // (106.3) Par.?
Duration=0.96161580085754 secs.