Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2969
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
ya ete kīrtitā brahman ye cānye nānukīrtitāḥ / (1.2) Par.?
samyak tāñśrotum icchāmi rājñaścānyān suvarcasaḥ // (1.3) Par.?
yadartham iha sambhūtā devakalpā mahārathāḥ / (2.1) Par.?
bhuvi tan me mahābhāga samyag ākhyātum arhasi // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
rahasyaṃ khalvidaṃ rājan devānām iti naḥ śrutam / (3.2) Par.?
tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve // (3.3) Par.?
triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā / (4.1) Par.?
jāmadagnyastapastepe mahendre parvatottame // (4.2) Par.?
tadā niḥkṣatriye loke bhārgaveṇa kṛte sati / (5.1) Par.?
brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ // (5.2) Par.?
tābhiḥ saha samāpetur brāhmaṇāḥ saṃśitavratāḥ / (6.1) Par.?
ṛtāvṛtau naravyāghra na kāmān nānṛtau tathā // (6.2) Par.?
tebhyastu lebhire garbhān kṣatriyāstāḥ sahasraśaḥ / (7.1) Par.?
tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān / (7.2) Par.?
kumārāṃśca kumārīśca punaḥ kṣatrābhivṛddhaye // (7.3) Par.?
evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ / (8.1) Par.?
*pranaṣṭam uddhṛtaṃ rājan yathā proktaṃ svayaṃbhuvā / (8.2) Par.?
*sarveṣām eva varṇānāṃ pranaṣṭānāṃ mahīpate / (8.3) Par.?
*brāhmaṇā eva kurvanti nityam eva yuge yuge / (8.4) Par.?
jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam / (8.5) Par.?
*kṣatraṃ tadā mahīpāla svadharmaṃ paripāṭhanāt / (8.6) Par.?
catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ // (8.7) Par.?
abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā / (9.1) Par.?
tathaivānyāni bhūtāni tiryagyonigatānyapi / (9.2) Par.?
ṛtau dārāṃśca gacchanti tadā sma bharatarṣabha // (9.3) Par.?
tato 'vardhanta dharmeṇa sahasraśatajīvinaḥ / (10.1) Par.?
tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ / (10.2) Par.?
ādhibhir vyādhibhiścaiva vimuktāḥ sarvaśo narāḥ // (10.3) Par.?
athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām / (11.1) Par.?
adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām // (11.2) Par.?
praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām / (12.1) Par.?
brāhmaṇādyāstadā varṇā lebhire mudam uttamām // (12.2) Par.?
kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ / (13.1) Par.?
daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan // (13.2) Par.?
tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ / (14.1) Par.?
svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ // (14.2) Par.?
na bāla eva mriyate tadā kaścin narādhipa / (15.1) Par.?
na ca striyaṃ prajānāti kaścid aprāptayauvanaḥ // (15.2) Par.?
evam āyuṣmatībhistu prajābhir bharatarṣabha / (16.1) Par.?
iyaṃ sāgaraparyantā samāpūryata medinī // (16.2) Par.?
ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ / (17.1) Par.?
sāṅgopaniṣadān vedān viprāścādhīyate tadā // (17.2) Par.?
na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa / (18.1) Par.?
na ca śūdrasamābhyāśe vedān uccārayantyuta // (18.2) Par.?
kārayantaḥ kṛṣiṃ gobhistathā vaiśyāḥ kṣitāviha / (19.1) Par.?
na gām ayuñjanta dhuri kṛśāṅgāścāpyajīvayan // (19.2) Par.?
phenapāṃśca tathā vatsān na duhanti sma mānavāḥ / (20.1) Par.?
na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā // (20.2) Par.?
karmāṇi ca naravyāghra dharmopetāni mānavāḥ / (21.1) Par.?
dharmam evānupaśyantaścakrur dharmaparāyaṇāḥ // (21.2) Par.?
svakarmaniratāścāsan sarve varṇā narādhipa / (22.1) Par.?
*dharmam evānuvartante na paśyanti sma kilbiṣam / (22.2) Par.?
*babhūvuḥ karmasu sveṣu samyak sarvāḥ prajāḥ sthitāḥ / (22.3) Par.?
evaṃ tadā naravyāghra dharmo na hrasate kvacit // (22.4) Par.?
kāle gāvaḥ prasūyante nāryaśca bharatarṣabha / (23.1) Par.?
phalantyṛtuṣu vṛkṣāśca puṣpāṇi ca phalāni ca // (23.2) Par.?
evaṃ kṛtayuge samyag vartamāne tadā nṛpa / (24.1) Par.?
āpūryata mahī kṛtsnā prāṇibhir bahubhir bhṛśam // (24.2) Par.?
tataḥ samudite loke mānuṣe bharatarṣabha / (25.1) Par.?
asurā jajñire kṣetre rājñāṃ manujapuṃgava // (25.2) Par.?
ādityair hi tadā daityā bahuśo nirjitā yudhi / (26.1) Par.?
aiśvaryād bhraṃśitāścāpi saṃbabhūvuḥ kṣitāviha // (26.2) Par.?
iha devatvam icchanto mānuṣeṣu manasvinaḥ / (27.1) Par.?
jajñire bhuvi bhūteṣu teṣu teṣvasurā vibho // (27.2) Par.?
goṣvaśveṣu ca rājendra kharoṣṭramahiṣeṣu ca / (28.1) Par.?
kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca // (28.2) Par.?
jātair iha mahīpāla jāyamānaiśca tair mahī / (29.1) Par.?
na śaśākātmanātmānam iyaṃ dhārayituṃ dharā // (29.2) Par.?
atha jātā mahīpālāḥ kecid balasamanvitāḥ / (30.1) Par.?
diteḥ putrā danoścaiva tasmāllokād iha cyutāḥ // (30.2) Par.?
vīryavanto 'valiptāste nānārūpadharā mahīm / (31.1) Par.?
imāṃ sāgaraparyantāṃ parīyur arimardanāḥ // (31.2) Par.?
brāhmaṇān kṣatriyān vaiśyāñśūdrāṃścaivāpyapīḍayan / (32.1) Par.?
anyāni caiva bhūtāni pīḍayāmāsur ojasā // (32.2) Par.?
trāsayanto vinighnantastāṃstān bhūtagaṇāṃśca te / (33.1) Par.?
viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ // (33.2) Par.?
āśramasthān maharṣīṃśca dharṣayantastatastataḥ / (34.1) Par.?
abrahmaṇyā vīryamadā mattā madabalena ca // (34.2) Par.?
evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ / (35.1) Par.?
pīḍyamānā mahīpāla brahmāṇam upacakrame // (35.2) Par.?
na hīmāṃ pavano rājan na nāgā na nagā mahīm / (36.1) Par.?
tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt // (36.2) Par.?
tato mahī mahīpāla bhārārtā bhayapīḍitā / (37.1) Par.?
jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham // (37.2) Par.?
sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ / (38.1) Par.?
dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam // (38.2) Par.?
gandharvair apsarobhiśca bandikarmasu niṣṭhitaiḥ / (39.1) Par.?
vandyamānaṃ mudopetair vavande cainam etya sā // (39.2) Par.?
atha vijñāpayāmāsa bhūmistaṃ śaraṇārthinī / (40.1) Par.?
saṃnidhau lokapālānāṃ sarveṣām eva bhārata // (40.2) Par.?
tat pradhānātmanastasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ / (41.1) Par.?
pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ // (41.2) Par.?
sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata / (42.1) Par.?
surāsurāṇāṃ lokānām aśeṣeṇa manogatam // (42.2) Par.?
tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ / (43.1) Par.?
prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ // (43.2) Par.?
yadartham asi samprāptā matsakāśaṃ vasuṃdhare / (44.1) Par.?
tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ / (44.2) Par.?
*uttiṣṭha gaccha vasudhe svasthānam iti sāgamat // (44.3) Par.?
ityuktvā sa mahīṃ devo brahmā rājan visṛjya ca / (45.1) Par.?
ādideśa tadā sarvān vibudhān bhūtakṛt svayam // (45.2) Par.?
asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak / (46.1) Par.?
asyām eva prasūyadhvaṃ virodhāyeti cābravīt // (46.2) Par.?
tathaiva ca samānīya gandharvāpsarasāṃ gaṇān / (47.1) Par.?
uvāca bhagavān sarvān idaṃ vacanam uttamam / (47.2) Par.?
svair aṃśaiḥ samprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣviti // (47.3) Par.?
atha śakrādayaḥ sarve śrutvā suraguror vacaḥ / (48.1) Par.?
tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhustadā // (48.2) Par.?
atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ / (49.1) Par.?
nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ // (49.2) Par.?
yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ / (50.1) Par.?
padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ / (50.2) Par.?
*prajāpatipatir devaḥ suranātho mahābalaḥ / (50.3) Par.?
*śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatapūjitaḥ / (50.4) Par.?
*so 'pi janma manuṣyeṣu lebhe suravaro hariḥ // (50.5) Par.?
taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam / (51.1) Par.?
aṃśenāvatarasveti tathetyāha ca taṃ hariḥ // (51.2) Par.?
Duration=0.29556798934937 secs.