Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2588
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vraṇālepanabandhavidhimadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
ālepana
ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca // (3.1) Par.?
tatra pratilomamālimpet / (4.1) Par.?
pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca sirāmukhair vīryaṃ prāpnoti // (4.2) Par.?
na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca // (5.1) Par.?
Subtypes of ālepana
sa trividhaḥ pralepaḥ pradeha ālepaś ca / (6.1) Par.?
Differences between the variants
pralepapradehayor antaraṃ tatra pralepaḥ śītastanur aviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhyamo 'trālepaḥ / (6.2) Par.?
tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati // (6.3) Par.?
avidagdheṣu śopheṣu hitamālepanaṃ bhavet / (7.1) Par.?
yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham // (7.2) Par.?
tvakprasādanamevāgryaṃ māṃsaraktaprasādanam / (8.1) Par.?
dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam // (8.2) Par.?
marmadeśeṣu ye rogā guhyeṣvapi tathā nṝṇām / (9.1) Par.?
saṃśodhanāya teṣāṃ hi kuryādālepanaṃ bhiṣak // (9.2) Par.?
ṣaḍbhāgaṃ paittike snehaṃ caturbhāgaṃ tu vātike / (10.1) Par.?
aṣṭabhāgaṃ tu kaphaje snehamātrāṃ pradāpayet // (10.2) Par.?
tasya pramāṇamārdramāhiṣacarmotsedham upadiśanti // (11.1) Par.?
na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti // (12.1) Par.?
pradehasādhye vyādhau tu hitamālepanaṃ divā / (13.1) Par.?
pittaraktābhighātotthe saviṣe ca viśeṣataḥ // (13.2) Par.?
na ca paryuṣitaṃ lepaṃ kadācidavacārayet / (14.1) Par.?
uparyupari lepaṃ tu na kadācit pradāpayet // (14.2) Par.?
ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi / (15.1) Par.?
na ca tenaiva lepena pradehaṃ dāpayet punaḥ / (15.2) Par.?
śuṣkabhāvātsa nirvīryo yukto 'pi syādapārthakaḥ // (15.3) Par.?
bandhana
ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ // (16.1) Par.?
tatra kośadāmasvastikānuvellitapratolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ / (17.1) Par.?
teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ // (17.2) Par.?
tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt // (18.1) Par.?
yantraṇam ūrdhvam adhastiryak ca // (19.1) Par.?
and. verbandsmat.: kavalikā
tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt / (20.1) Par.?
na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca // (20.2) Par.?
vikeśikā
na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti // (21.1) Par.?
Festigkeit des verbands
tatra vraṇāyatanaviśeṣād bandhaviśeṣas trividho bhavati gāḍhaḥ samaḥ śithila iti // (22.1) Par.?
pīḍayannarujo gāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ / (23.1) Par.?
naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ // (23.2) Par.?
tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti // (24.1) Par.?
nach doṣas
tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataram evaṃ vātaduṣṭaṃ ca // (25.1) Par.?
tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam / (26.1) Par.?
evamabhyūhya bandhaviparyayaṃ ca kuryāt // (26.2) Par.?
tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti // (27.1) Par.?
Zeichen fr guten verband
aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṃ ca // (28.1) Par.?
Komplikationen ohne verband
abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti // (29.1) Par.?
cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam / (30.1) Par.?
asthisnāyusirāchinnam āśu bandhena rohati // (30.2) Par.?
Patient bleibt mobil
sukhamevaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati / (31.1) Par.?
sukhaṃ śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ // (31.2) Par.?
kein verband bei ...
abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti // (32.1) Par.?
kuṣṭhināmagnidagdhānāṃ piḍakā madhumehinām / (33.1) Par.?
karṇikāśconduruviṣe viṣajuṣṭavraṇāś ca ye // (33.2) Par.?
māṃsapāke na badhyante gudapāke ca dāruṇe / (34.1) Par.?
svabuddhyā cāpi vibhajetkṛtyākṛtyāṃś ca buddhimān // (34.2) Par.?
Kriterien fr Auswahl des verbands
deśaṃ doṣaṃ ca vijñāya vraṇaṃ ca vraṇakovidaḥ / (35.1) Par.?
ṛtūṃś ca parisaṃkhyāya tato bandhānniveśayet // (35.2) Par.?
ūrdhvaṃ tiryagadhastācca yantraṇā trividhā smṛtā / (36.1) Par.?
Technik des verbindens
yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ // (36.2) Par.?
ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam / (37.1) Par.?
vikeśikāmauṣadhaṃ ca nātisnigdhaṃ samācaret // (37.2) Par.?
prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca / (38.1) Par.?
yuktasnehā ropayati durnyastā vartma gharṣati // (38.2) Par.?
viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayettathā / (39.1) Par.?
yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet // (39.2) Par.?
pittaje raktaje vāpi sakṛdeva parikṣipet / (40.1) Par.?
asakṛt kaphaje vāpi vātaje ca vicakṣaṇaḥ // (40.2) Par.?
talena pratipīḍyātha srāvayedanulomataḥ / (41.1) Par.?
sarvāṃś ca bandhān gūḍhāntān sandhīṃś ca viniveśayet // (41.2) Par.?
oṣṭhasyāpyeṣa saṃdhāne yathoddiṣṭo vidhiḥ smṛtaḥ / (42.1) Par.?
buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā // (42.2) Par.?
Patient bleibt mobil
uttiṣṭhato niṣaṇṇasya śayanaṃ vādhigacchataḥ / (43.1) Par.?
gacchato vividhair yānair nāsya duṣyati sa vraṇaḥ // (43.2) Par.?
bandhana einziges mittel bei ...
ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ / (44.1) Par.?
sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā // (44.2) Par.?
tathāvagāḍhagambhīrāḥ sarvato viṣamasthitāḥ / (45.1) Par.?
naite sādhayituṃ śakyā ṛte bandhādbhavanti hi // (45.2) Par.?
Duration=0.1293318271637 secs.