UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3864
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto 'mānuṣopasargapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2.1)
Par.?
niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ / (3.1)
Par.?
iti yat prāgabhihitaṃ vistarastasya vakṣyate // (3.2)
Par.?
guhyānāgatavijñānam anavasthāsahiṣṇutā / (4.1)
Par.?
kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate // (4.2)
Par.?
aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vākṣatam / (5.1)
Par.?
hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi vā // (5.2)
Par.?
asaṃkhyeyā grahagaṇā grahādhipatayastu ye / (6.1)
Par.?
vyajyante vividhākārā bhidyante te tathāṣṭadhā // (6.2)
Par.?
devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ / (7.1)
Par.?
rakṣāṃsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ // (7.2)
Par.?
Symptome fr den jeweiligen Geist
saṃtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī hyavitathasaṃskṛtaprabhāṣī / (8.1)
Par.?
tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ // (8.2)
Par.?
saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ / (9.1)
Par.?
saṃtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ // (9.2)
Par.?
hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ / (10.1)
Par.?
nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ // (10.2)
Par.?
tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ / (11.1)
Par.?
tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ // (11.2)
Par.?
pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ / (12.1)
Par.?
māṃsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ // (12.2)
Par.?
bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva / (13.1)
Par.?
nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ // (13.2)
Par.?
māṃsāsṛgvividhasurāvikāralipsur nirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ / (14.1)
Par.?
krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ // (14.2)
Par.?
uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathātilolaḥ / (15.1)
Par.?
bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ // (15.2)
Par.?
sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti / (16.1)
Par.?
yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ // (16.2)
Par.?
Datum fr D¦monenbefall
devagrahāḥ paurṇamāsyāmasurāḥ sandhyayorapi / (17.1)
Par.?
gandharvāḥ prāyaśo 'ṣṭamyāṃ yakṣāśca pratipadyatha // (17.2)
Par.?
kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ / (18.1)
Par.?
rakṣāṃsi niśi paiśācāścaturdaśyāṃ viśanti ca // (18.2)
Par.?
darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā / (19.1)
Par.?
svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk / (19.2)
Par.?
viśanti ca na dṛśyante grahāstadvaccharīriṇam // (19.3)
Par.?
tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam / (20.1)
Par.?
guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam // (20.2)
Par.?
na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti / (21.1)
Par.?
ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ // (21.2)
Par.?
teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ / (22.1)
Par.?
asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti // (22.2)
Par.?
niśācarāṇāṃ teṣāṃ hi ye devagaṇamāśritāḥ / (23.1)
Par.?
te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ // (23.2)
Par.?
devagrahā iti punaḥ procyante 'śucayaśca ye / (24.1)
Par.?
devavacca namasyante pratyarthyante ca devavat // (24.2)
Par.?
svāmiśīlakriyācārāḥ krama eṣa surādiṣu / (25.1)
Par.?
nirṛteryā duhitarastāsāṃ sa prasavaḥ smṛtaḥ // (25.2)
Par.?
satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtā / (26.1)
Par.?
hiṃsāvihārā ye kecid devabhāvam upāśritāḥ // (26.2)
Par.?
bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ / (27.1)
Par.?
grahasaṃjñāni bhūtāni yasmādvettyanayā bhiṣak // (27.2)
Par.?
vidyayā bhūtavidyātvamata eva nirucyate / (28.1)
Par.?
teṣāṃ śāntyarthamanvicchan vaidyastu susamāhitaḥ // (28.2)
Par.?
japaiḥ saniyamair homairārabheta cikitsitum / (29.1)
Par.?
raktāni gandhamālyāni bījāni madhusarpiṣī // (29.2)
Par.?
bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate / (30.1)
Par.?
vastrāṇi gandhamālyāni māṃsāni rudhirāṇi ca // (30.2)
Par.?
yāni yeṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet / (31.1)
Par.?
hiṃsanti manujān yeṣu prāyaśo divaseṣu tu // (31.2)
Par.?
dineṣu teṣu deyāni tadbhūtavinivṛttaye / (32.1)
Par.?
devagrahe devagṛhe hutvāgniṃ prāpayed balim // (32.2)
Par.?
kuśasvastikapūpājyacchatrapāyasasaṃbhṛtam / (33.1)
Par.?
asurāya yathākālaṃ vidadhyāccatvarādiṣu // (33.2)
Par.?
gandharvasya gavāṃ madhye madyamāṃsāmbujāṅgalam / (34.1)
Par.?
hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ // (34.2)
Par.?
atimuktakakundābjaiḥ puṣpaiśca vitaredbalim / (35.1)
Par.?
nadyāṃ pitṛgrahāyeṣṭaṃ kuśāstaraṇabhūṣitam // (35.2)
Par.?
tatraivopahareccāpi nāgāya vividhaṃ balim / (36.1)
Par.?
catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā // (36.2)
Par.?
śūnyāgāre piśācasya tīvraṃ balimupāharet / (37.1)
Par.?
pūrvamācaritair mantrair bhūtavidyānidarśitaiḥ // (37.2)
Par.?
na śakyā balibhir jetuṃ yogaistān samupācaret / (38.1)
Par.?
ajarkṣacarmaromāṇi śalyakolūkayostathā // (38.2)
Par.?
hiṅguṃ mūtraṃ ca bastasya dhūmamasya prayojayet / (39.1)
Par.?
etena śāmyati kṣipraṃ balavān api yo grahaḥ // (39.2)
Par.?
gajāhvapippalīmūlavyoṣāmalakasarṣapān / (40.1)
Par.?
godhānakulamārjārarṣyapittaprapeṣitān // (40.2)
Par.?
nasyābhyañjanasekeṣu vidadhyādyogatattvavit / (41.1)
Par.?
kharāśvāśvatarolūkakarabhaśvaśṛgālajam // (41.2)
Par.?
purīṣaṃ gṛdhrakākānāṃ varāhasya ca peṣayet / (42.1)
Par.?
bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam // (42.2)
Par.?
śirīṣabījaṃ laśunaṃ śuṇṭhīṃ siddhārthakaṃ vacām / (43.1)
Par.?
mañjiṣṭhāṃ rajanīṃ kṛṣṇāṃ bastamūtreṇa peṣayet // (43.2)
Par.?
vartyaśchāyāviśuṣkāstāḥ sapittā nayanāñjanam / (44.1)
Par.?
naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākabilvayoḥ // (44.2)
Par.?
haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam / (45.1)
Par.?
saindhavaṃ kaṭukāṃ hiṅguṃ vayaḥsthāṃ ca vacām api / (45.2)
Par.?
bastamūtreṇa sampiṣṭaṃ matsyapittena pūrvavat // (45.3)
Par.?
ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam / (46.1)
Par.?
purāṇasarpirlaśunaṃ hiṅgu siddhārthakaṃ vacā // (46.2)
Par.?
golomī cājalomī ca bhūtakeśī jaṭā tathā / (47.1)
Par.?
kukkuṭā sarpagandhā ca tathā kāṇavikāṇike // (47.2)
Par.?
vajraproktā vayaḥsthā ca śṛṅgī mohanavallikā / (48.1)
Par.?
arkamūlaṃ trikaṭukaṃ latā srotojamañjanam // (48.2)
Par.?
naipālī haritālaṃ ca rakṣoghnā ye ca kīrtitāḥ / (49.1)
Par.?
siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā // (49.2)
Par.?
śvāvicchalyakagodhānāmuṣṭrasya nakulasya ca / (50.1)
Par.?
viṭtvagromavasāmūtraraktapittanakhādayaḥ // (50.2)
Par.?
asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca / (51.1)
Par.?
pānābhyañjananasyeṣu tāni yojyāni jānatā // (51.2)
Par.?
avapīḍe 'ñjane caiva vidadhyād guṭikīkṛtam / (52.1)
Par.?
vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā // (52.2)
Par.?
uddhūlane ślakṣṇapiṣṭaṃ pradehe cāvacārayet / (53.1)
Par.?
eṣa sarvavikārāṃstu mānasānaparājitaḥ // (53.2) Par.?
hanyādalpena kālena snehādirapi ca kramaḥ / (54.1)
Par.?
na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe // (54.2)
Par.?
ṛte piśācādanyatra pratikūlaṃ na cācaret / (55.1)
Par.?
vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ // (55.2)
Par.?
hitāhitīye yaccoktaṃ nityam eva samācaret / (56.1)
Par.?
tataḥ prāpsyati siddhiṃ ca yaśaśca vipulaṃ bhiṣak // (56.2)
Par.?
Duration=0.18675184249878 secs.