Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2971
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ / (1.2) Par.?
ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ // (1.3) Par.?
mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ / (2.1) Par.?
ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ // (2.2) Par.?
dahano 'theśvaraścaiva kapālī ca mahādyutiḥ / (3.1) Par.?
sthāṇur bhavaśca bhagavān rudrā ekādaśa smṛtāḥ // (3.2) Par.?
marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ / (4.1) Par.?
ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ // (4.2) Par.?
trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ / (5.1) Par.?
bṛhaspatir utathyaśca saṃvartaśca dhṛtavratāḥ // (5.2) Par.?
atrestu bahavaḥ putrāḥ śrūyante manujādhipa / (6.1) Par.?
sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ // (6.2) Par.?
rākṣasāstu pulastyasya vānarāḥ kiṃnarāstathā / (7.1) Par.?
*yakṣāśca manujavyāghra putrāstasya ca dhīmataḥ / (7.2) Par.?
pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā / (7.3) Par.?
*pulahasya sutā rājañ śarabhāśca prakīrtitāḥ / (7.4) Par.?
*siṃhāḥ kiṃpuruṣā vyāghrā ṛkṣā īhāmṛgāstathā // (7.5) Par.?
kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ / (8.1) Par.?
viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ // (8.2) Par.?
dakṣastvajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ / (9.1) Par.?
brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ // (9.2) Par.?
vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ / (10.1) Par.?
tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ // (10.2) Par.?
tāḥ sarvāstvanavadyāṅgyaḥ kanyāḥ kamalalocanāḥ / (11.1) Par.?
putrikāḥ sthāpayāmāsa naṣṭaputraḥ prajāpatiḥ // (11.2) Par.?
dadau sa daśa dharmāya saptaviṃśatim indave / (12.1) Par.?
divyena vidhinā rājan kaśyapāya trayodaśa // (12.2) Par.?
nāmato dharmapatnyastāḥ kīrtyamānā nibodha me / (13.1) Par.?
kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā // (13.2) Par.?
buddhir lajjā matiścaiva patnyo dharmasya tā daśa / (14.1) Par.?
dvārāṇyetāni dharmasya vihitāni svayaṃbhuvā // (14.2) Par.?
saptaviṃśati somasya patnyo loke pariśrutāḥ / (15.1) Par.?
kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ / (15.2) Par.?
sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ // (15.3) Par.?
pitāmaho munir devastasya putraḥ prajāpatiḥ / (16.1) Par.?
tasyāṣṭau vasavaḥ putrāsteṣāṃ vakṣyāmi vistaram // (16.2) Par.?
dharo dhruvaśca somaśca ahaścaivānilo 'nalaḥ / (17.1) Par.?
pratyūṣaśca prabhāsaśca vasavo 'ṣṭāviti smṛtāḥ // (17.2) Par.?
dhūmrāyāśca dharaḥ putro brahmavidyo dhruvastathā / (18.1) Par.?
candramāstu manasvinyāḥ śvasāyāḥ śvasanastathā // (18.2) Par.?
ratāyāścāpyahaḥ putraḥ śāṇḍilyāśca hutāśanaḥ / (19.1) Par.?
pratyūṣaśca prabhāsaśca prabhātāyāḥ sutau smṛtau // (19.2) Par.?
dharasya putro draviṇo hutahavyavahastathā / (20.1) Par.?
*āpasya putro vaitaṇḍyaḥ śramaśrānto munistathā / (20.2) Par.?
dhruvasya putro bhagavān kālo lokaprakālanaḥ // (20.3) Par.?
somasya tu suto varcā varcasvī yena jāyate / (21.1) Par.?
manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇastathā // (21.2) Par.?
ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ / (22.1) Par.?
agneḥ putraḥ kumārastu śrīmāñ śaravaṇālayaḥ // (22.2) Par.?
tasya śākho viśākhaśca naigameśaśca pṛṣṭhajaḥ / (23.1) Par.?
kṛttikābhyupapatteśca kārttikeya iti smṛtaḥ // (23.2) Par.?
anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ / (24.1) Par.?
*viśvakarmā mahābhāgo tasya putro manojavaḥ / (24.2) Par.?
avijñātagatiścaiva dvau putrāvanilasya tu // (24.3) Par.?
pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam / (25.1) Par.?
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau / (25.2) Par.?
*śaṅkhaśca likhitaścaiva sarvaśāstraviśāradau // (25.3) Par.?
bṛhaspatestu bhaginī varastrī brahmacāriṇī / (26.1) Par.?
yogasiddhā jagat sarvam asaktaṃ vicaratyuta / (26.2) Par.?
prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha / (26.3) Par.?
*prāsūta viśvakarmāṇaṃ sarvaśilpavatāṃ varam // (26.4) Par.?
viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ / (27.1) Par.?
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ // (27.2) Par.?
bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ / (28.1) Par.?
yo divyāni vimānāni devatānāṃ cakāra ha // (28.2) Par.?
manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ / (29.1) Par.?
pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam // (29.2) Par.?
stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ / (30.1) Par.?
niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ // (30.2) Par.?
trayastasya varāḥ putrāḥ sarvabhūtamanoharāḥ / (31.1) Par.?
śamaḥ kāmaśca harṣaśca tejasā lokadhāriṇaḥ // (31.2) Par.?
kāmasya tu ratir bhāryā śamasya prāptir aṅganā / (32.1) Par.?
nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ // (32.2) Par.?
marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ / (33.1) Par.?
jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ // (33.2) Par.?
tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī / (34.1) Par.?
asūyata mahābhāgā sāntarikṣe 'śvināvubhau // (34.2) Par.?
dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa / (35.1) Par.?
teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ // (35.2) Par.?
trayastriṃśata ityete devāsteṣām ahaṃ tava / (36.1) Par.?
anvayaṃ sampravakṣyāmi pakṣaiśca kulato gaṇān // (36.2) Par.?
rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā / (37.1) Par.?
vasūnāṃ bhārgavaṃ vidyād viśvedevāṃstathaiva ca // (37.2) Par.?
vainateyastu garuḍo balavān aruṇastathā / (38.1) Par.?
bṛhaspatiśca bhagavān ādityeṣveva gaṇyate // (38.2) Par.?
aśvibhyāṃ guhyakān viddhi sarvauṣadhyastathā paśūn / (39.1) Par.?
eṣa devagaṇo rājan kīrtitaste 'nupūrvaśaḥ / (39.2) Par.?
yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate // (39.3) Par.?
brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ / (40.1) Par.?
bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ // (40.2) Par.?
trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye / (41.1) Par.?
svayaṃbhuvā niyuktaḥ san bhuvanaṃ paridhāvati // (41.2) Par.?
yogācāryo mahābuddhir daityānām abhavad guruḥ / (42.1) Par.?
surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ / (42.2) Par.?
*ṣaṇḍāmārkau prathamataḥ prathitāvugratejasau // (42.3) Par.?
tasmin niyukte vibhunā yogakṣemāya bhārgave / (43.1) Par.?
anyam utpādayāmāsa putraṃ bhṛgur aninditam // (43.2) Par.?
cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam / (44.1) Par.?
yaḥ sa roṣāccyuto garbhān mātur mokṣāya bhārata / (44.2) Par.?
*āsīt tasya sukanyā vai bhāryā cāpi mahātmanaḥ // (44.3) Par.?
āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ / (45.1) Par.?
aurvastasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ / (45.2) Par.?
mahātapā mahātejā bāla eva guṇair yutaḥ // (45.3) Par.?
ṛcīkastasya putrastu jamadagnistato 'bhavat / (46.1) Par.?
jamadagnestu catvāra āsan putrā mahātmanaḥ // (46.2) Par.?
rāmasteṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ / (47.1) Par.?
sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī // (47.2) Par.?
aurvasyāsīt putraśataṃ jamadagnipurogamam / (48.1) Par.?
teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ // (48.2) Par.?
dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam / (49.1) Par.?
loke dhātā vidhātā ca yau sthitau manunā saha // (49.2) Par.?
tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā / (50.1) Par.?
tasyāstu mānasāḥ putrāsturagā vyomacāriṇaḥ // (50.2) Par.?
varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata / (51.1) Par.?
tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm // (51.2) Par.?
prajānām annakāmānām anyonyaparibhakṣaṇāt / (52.1) Par.?
adharmastatra saṃjātaḥ sarvabhūtavināśanaḥ // (52.2) Par.?
tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ / (53.1) Par.?
ghorāstasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā / (53.2) Par.?
bhayo mahābhayaścaiva mṛtyur bhūtāntakastathā / (53.3) Par.?
*na tasya bhāryā putro vā kaścid astyantako hi saḥ // (53.4) Par.?
kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm / (54.1) Par.?
tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ / (54.2) Par.?
*bhāryā garutmataścaiva bhāsī krauñcī śukī tathā / (54.3) Par.?
*caturthī dhṛtarāṣṭrī ca tāsvapatyān nibodha me // (54.4) Par.?
ulūkān suṣuve kākī śyenī śyenān vyajāyata / (55.1) Par.?
bhāsī bhāsān ajanayad gṛdhrāṃścaiva janādhipa // (55.2) Par.?
dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ / (56.1) Par.?
cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī // (56.2) Par.?
śukī vijajñe dharmajña śukān eva manasvinī / (57.1) Par.?
kalyāṇaguṇasampannā sarvalakṣaṇapūjitā // (57.2) Par.?
nava krodhavaśā nārīḥ prajajñe 'pyātmasaṃbhavāḥ / (58.1) Par.?
mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanām api // (58.2) Par.?
mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca / (59.1) Par.?
sarvalakṣaṇasampannāṃ surasāṃ ca yaśasvinīm // (59.2) Par.?
apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja / (60.1) Par.?
ṛkṣāśca mṛgamandāyāḥ sṛmarāścamarā api // (60.2) Par.?
tatastvairāvataṃ nāgaṃ jajñe bhadramanā sutam / (61.1) Par.?
airāvataḥ sutastasyā devanāgo mahāgajaḥ // (61.2) Par.?
haryāśca harayo 'patyaṃ vānarāśca tarasvinaḥ / (62.1) Par.?
golāṅgūlāṃśca bhadraṃ te haryāḥ putrān pracakṣate // (62.2) Par.?
prajajñe tvatha śārdūlī siṃhān vyāghrāṃśca bhārata / (63.1) Par.?
dvīpinaśca mahābhāga sarvān eva na saṃśayaḥ // (63.2) Par.?
mātaṅgyāstvatha mātaṅgā apatyāni narādhipa / (64.1) Par.?
diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam // (64.2) Par.?
tathā duhitarau rājan surabhir vai vyajāyata / (65.1) Par.?
rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm / (65.2) Par.?
*vimalām api bhadraṃ te amalām api bhārata / (65.3) Par.?
rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ // (65.4) Par.?
surasājanayan nāgān rājan kadrūśca pannagān / (66.1) Par.?
*irāyāṃ kanyakā jātās tisraḥ kamalalocanāḥ / (66.2) Par.?
*vanaspatīnāṃ vṛkṣāṇāṃ vīrudhāṃ caiva mātaraḥ / (66.3) Par.?
*latāruhe ca dve prokte vīrudhā eva tāḥ smṛtāḥ / (66.4) Par.?
*gṛhṇanti ye 'pi tāḥ puṣpaṃ phalāni tarasā pṛthak / (66.5) Par.?
*tato sutāste vijñeyāstān evāhur vanaspatīn / (66.6) Par.?
*puṣpaiḥ phalagrahān vṛkṣān ruhāyāḥ prasavaṃ viduḥ / (66.7) Par.?
*latāgulmāni vallyaśca tvaksāratṛṇajātayaḥ / (66.8) Par.?
*vīrudho yāḥ prajāstasyāstatra vaṃśaḥ samāpyate / (66.9) Par.?
sapta piṇḍaphalān vṛkṣān analāpi vyajāyata / (66.10) Par.?
analāyāḥ śukī putrī kadrvāstu surasā sutā // (66.11) Par.?
aruṇasya bhāryā śyenī tu vīryavantau mahābalau / (67.1) Par.?
saṃpātiṃ janayāmāsa tathaiva ca jaṭāyuṣam / (67.2) Par.?
*kadrūr nāgam anantaṃ ca prajajñe dharaṇīdharam / (67.3) Par.?
dvau putrau vinatāyāstu vikhyātau garuḍāruṇau // (67.4) Par.?
ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa / (68.1) Par.?
prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara // (68.2) Par.?
yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ / (69.1) Par.?
sarvajñatāṃ ca labhate gatim agryāṃ ca vindati // (69.2) Par.?
Duration=0.48600006103516 secs.