UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2979
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
pratijñāya tu duḥṣante pratiyāte śakuntalā / (1.2)
Par.?
*
āśrame nyavasat tatra kāśyapasya mahātmanaḥ / (1.3)
Par.?
*
garbhaśca vavṛdhe tasyāṃ rājaputryāṃ mahātmanaḥ / (1.4)
Par.?
*
śakuntalā cintayantī rājānaṃ kāryagauravāt / (1.5)
Par.?
*
divārātram anidraiva snānabhojanavarjitā / (1.6)
Par.?
*
rājapreṣaṇikā viprāścaturaṅgabalānvitāḥ / (1.7)
Par.?
*
adya śvo vā paraśvo vā samāyāntīti niścitā / (1.8)
Par.?
*
dinān pakṣān ṛtūn māsān ayanāni ca sarvaśaḥ / (1.9)
Par.?
*
gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata / (1.10)
Par.?
*
triṣu varṣeṣu pūrṇeṣu ṛṣer vacanagauravāt / (1.11)
Par.?
*
ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan / (1.12)
Par.?
*
śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava / (1.13)
Par.?
*
tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ / (1.14)
Par.?
*
devānāṃ daivataṃ viṣṇur viprāṇām agnir eva ca / (1.15)
Par.?
*
nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ / (1.16)
Par.?
*
sūtikāle prasūyeti bhagavāṃste pitābravīt / (1.17)
Par.?
*
kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet / (1.18)
Par.?
*
patnīnāṃ vacanaṃ śrutvā sādhu sādhvityacintayat / (1.19)
Par.?
garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam // (1.20)
Par.?
triṣu varṣeṣu pūrṇeṣu dīptānalasamadyutim / (2.1)
Par.?
rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya / (2.2)
Par.?
*
jāte tasminn antarikṣāt puṣpavṛṣṭiḥ papāta ha / (2.3)
Par.?
*
devadundubhayo nedur nanṛtuścāpsarogaṇāḥ / (2.4)
Par.?
*
gāyadbhir madhuraṃ tatra devaiḥ śakro 'bhyuvāca ha / (2.5)
Par.?
*
śakuntale tava sutaścakravartī bhaviṣyati / (2.6)
Par.?
*
balaṃ tejaśca rūpaṃ ca na samaṃ bhuvi kenacit / (2.7)
Par.?
*
āhartā vājimedhasya śatasaṃkhyasya pauravaḥ / (2.8)
Par.?
*
anekair api sāhasrai rājasūyādibhir makhaiḥ / (2.9)
Par.?
*
svārthaṃ brāhmaṇasāt kṛtvā dakṣiṇām amitāṃ dadat / (2.10)
Par.?
*
devatānāṃ vacaḥ śrutvā kaṇvāśramanivāsinaḥ / (2.11)
Par.?
*
sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ / (2.12)
Par.?
*
śakuntalā ca tacchrutvā paraṃ harṣam avāpa sā / (2.13)
Par.?
*
dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ // (2.14)
Par.?
jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ / (3.1)
Par.?
tasyātha kārayāmāsa vardhamānasya dhīmataḥ / (3.2)
Par.?
*
yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat // (3.3)
Par.?
dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā / (4.1)
Par.?
cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ / (4.2)
Par.?
*
svayaṃ viṣṇur ivāparaḥ / (4.3)
Par.?
*
catuṣkiṣkur mahātejāḥ / (4.4)
Par.?
kumāro devagarbhābhaḥ sa tatrāśu vyavardhata / (4.5)
Par.?
*
ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā / (4.6)
Par.?
*
gate kāle tu mahati na sasmāra tapovanam // (4.7)
Par.?
ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati / (5.1)
Par.?
vyāghrān siṃhān varāhāṃśca gajāṃśca mahiṣāṃstathā / (5.2)
Par.?
*
ṛkṣāṃścāpi dvipān anyān vyālān āśramapīḍakān / (5.3)
Par.?
*
balād bhujābhyāṃ saṃgṛhya balavān saṃniyamya ca // (5.4)
Par.?
baddhvā vṛkṣeṣu balavān āśramasya samantataḥ / (6.1)
Par.?
ārohan damayaṃścaiva krīḍaṃśca paridhāvati / (6.2)
Par.?
*
vanaṃ ca loḍayāmāsa siṃhavyāghragaṇair vṛtam / (6.3)
Par.?
*
tataśca rākṣasān sarvān piśācāṃśca ripūn raṇe / (6.4)
Par.?
*
muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā / (6.5)
Par.?
*
kaścid ditisutastaṃ tu hantukāmo mahābalaḥ / (6.6)
Par.?
*
vadhyamānāṃstu daiteyān amarṣī taṃ samabhyayāt / (6.7)
Par.?
*
tam āgataṃ prahasyaiva bāhubhyāṃ parigṛhya ca / (6.8)
Par.?
*
dṛḍhaṃ cābadhya bāhubhyāṃ pīḍayāmāsa taṃ tadā / (6.9)
Par.?
*
mardito na śaśākāsmān mocituṃ balavattayā / (6.10)
Par.?
*
prākrośad bhairavaṃ tatra dvārebhyo niḥsṛtaṃ tvasṛk / (6.11)
Par.?
*
tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ / (6.12)
Par.?
*
susruvuśca śakṛnmūtram āśramasthāśca susruvuḥ / (6.13)
Par.?
*
nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat / (6.14)
Par.?
*
tad dṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam / (6.15)
Par.?
*
nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha / (6.16)
Par.?
*
kumārasya bhayād eva naiva jagmustadāśramam // (6.17)
Par.?
tato 'sya nāma cakruste kaṇvāśramanivāsinaḥ / (7.1)
Par.?
*
kaṇvena sahitā dṛṣṭvā karma sarve 'timānuṣam / (7.2)
Par.?
astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyayam // (7.3)
Par.?
sa sarvadamano nāma kumāraḥ samapadyata / (8.1)
Par.?
vikrameṇaujasā caiva balena ca samanvitaḥ / (8.2)
Par.?
*
apreṣayati duḥṣante mahiṣyāstanayasya ca / (8.3)
Par.?
*
pāṇḍubhāvaparītāṅgīṃ cintayā samabhiplutām / (8.4)
Par.?
*
lambālakāṃ kṛśāṃ dīnāṃ tathā malinavāsasam / (8.5)
Par.?
*
śakuntalāṃ ca samprekṣya pradadhyau sa munistadā / (8.6)
Par.?
*
śāstrāṇi sarvavedāśca dvādaśābdasya cābhavan // (8.7)
Par.?
taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam / (9.1)
Par.?
samayo yauvarājyāyetyabravīcca śakuntalām / (9.2)
Par.?
*
vaiśaṃpāyanaḥ / (9.4)
Par.?
*
vaiśaṃpāyanaḥ / (9.5)
Par.?
*
vaiśaṃpāyanaḥ / (9.6)
Par.?
*
vaiśaṃpāyanaḥ / (9.8)
Par.?
*
vaiśaṃpāyanaḥ / (9.10)
Par.?
*
śakuntalāṃ samāhūya kaṇvo vacanam abravīt / (9.11)
Par.?
*
śṛṇu bhadre mama sute mama vākyaṃ śucismite / (9.12)
Par.?
*
pativratānāṃ nārīṇāṃ viśiṣṭam iti cocyate / (9.13)
Par.?
*
patiśuśrūṣaṇaṃ pūrvaṃ manovākkāyaceṣṭitaiḥ / (9.14)
Par.?
*
anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava / (9.15)
Par.?
*
etenaiva ca vṛttena puṇyāṃllokān avāpya ca / (9.16)
Par.?
*
tasyānte mānuṣe loke viśiṣṭāṃ lapsyase śriyam / (9.17)
Par.?
*
tasmād bhadre 'dya yātavyaṃ samīpaṃ pauravasya ha / (9.18)
Par.?
*
svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite / (9.19)
Par.?
*
gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā / (9.20)
Par.?
*
dauḥṣantiṃ yauvarājyasthaṃ dṛṣṭvā prītim avāpsyasi / (9.21)
Par.?
*
devatānāṃ gurūṇāṃ ca kṣatriyāṇāṃ ca bhāmini / (9.22)
Par.?
*
bhartṝṇāṃ ca viśeṣeṇa hitaṃ saṃgamanaṃ satām / (9.23)
Par.?
*
tasmāt putri kumāreṇa gantavyaṃ matpriyepsayā / (9.24)
Par.?
*
prativākyaṃ na dadyāstvaṃ śāpitā mama pādayoḥ / (9.25)
Par.?
*
evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata / (9.26)
Par.?
*
pariṣvajya ca bāhubhyāṃ mūrdhnyupāghrāya pauravam / (9.27)
Par.?
*
somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ / (9.28)
Par.?
*
tasyāgramahiṣī caiṣā tava mātā śucivratā / (9.29)
Par.?
*
gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā / (9.30)
Par.?
*
gatvābhivādya rājānaṃ yauvarājyam avāpsyasi / (9.31)
Par.?
*
sa pitā tava rājendrastasya tvaṃ vaśago bhava / (9.32)
Par.?
*
pitṛpaitāmahaṃ rājyam ātiṣṭhasva svabhāvataḥ / (9.33)
Par.?
*
tasmin kāle svarājyastho mām anusmara paurava / (9.34)
Par.?
*
abhivādya muneḥ pādau pauravo vākyam abravīt / (9.35)
Par.?
*
tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me / (9.36)
Par.?
*
na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ / (9.37)
Par.?
*
tava śuśrūṣaṇaṃ puṇyam iha loke paratra ca / (9.38)
Par.?
*
śakuntalā bhartṛkāmā svayaṃ yātu yatheṣṭataḥ / (9.39)
Par.?
*
ahaṃ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ / (9.40)
Par.?
*
krīḍāṃ vyālamṛgaiḥ sārdhaṃ kariṣye na purā yathā / (9.41)
Par.?
*
tvacchāsanaparo nityaṃ svādhyāyaṃ ca karomyaham / (9.42)
Par.?
*
evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati / (9.43)
Par.?
*
tasya tad vacanaṃ śrutvā praruroda śakuntalā / (9.44)
Par.?
*
snehāt pituśca putrasya harṣaśokasamanvitā / (9.45)
Par.?
*
niśāmya rudatīm ārtāṃ dauḥṣantir vākyam abravīt / (9.46)
Par.?
*
śrutvā bhagavato vākyaṃ kiṃ rodiṣi śakuntale / (9.47)
Par.?
*
gantavyaṃ kālya utthāya bhartṛprītistavāsti cet / (9.48)
Par.?
*
ekastu kurute pāpaṃ phalaṃ bhuṅkte mahājanaḥ / (9.49)
Par.?
*
bhoktārastatra mucyante kartā doṣeṇa lipyate / (9.50)
Par.?
*
mayā nivārito nityaṃ na karoṣi vaco mama / (9.51)
Par.?
*
niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ sampramathya vai / (9.52)
Par.?
*
vanaṃ ca loḍayan nityaṃ siṃhavyāghragaṇair yutam / (9.53)
Par.?
*
evaṃvidhāni cānyāni kṛtvā vai purunandana / (9.54)
Par.?
*
ruṣito bhagavāṃstāta tasmād āvāṃ vivāsitau / (9.55)
Par.?
*
ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī / (9.56)
Par.?
*
pādamūle vasiṣyāmi maharṣer bhāvitātmanaḥ / (9.57)
Par.?
*
evam uktvā tu rudatī papāta munipādayoḥ / (9.58)
Par.?
*
evaṃ vilapatīṃ kaṇvaścānunīya ca hetubhiḥ / (9.59)
Par.?
*
punaḥ provāca bhagavān ānṛśaṃsyāddhitaṃ vacaḥ / (9.60)
Par.?
*
śakuntale śṛṇuṣvedaṃ hitaṃ pathyaṃ ca bhāmini / (9.61)
Par.?
*
pativratābhāvaguṇān hitvā sādhyaṃ na kiṃcana / (9.62)
Par.?
*
pativratānāṃ devā vai tuṣṭāḥ sarvavarapradāḥ / (9.63)
Par.?
*
prasādaṃ ca kariṣyanti āpadarthe ca bhāmini / (9.64)
Par.?
*
patiprasādāt puṇyagatiṃ prāpnuvanti na cāśubham / (9.65)
Par.?
*
tasmād gatvā tu rājānam ārādhaya śucismite / (9.66)
Par.?
*
śakuntalāṃ tathoktvā vai śākuntalam athābravīt / (9.67)
Par.?
*
dauhitro mama pautrastvam ililasya mahātmanaḥ / (9.68)
Par.?
*
śṛṇuṣva vacanaṃ satyaṃ prabravīmi tavānagha / (9.69)
Par.?
*
manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham / (9.70)
Par.?
*
gantuṃ necchati kalyāṇī tasmāt tāta vahasva vai / (9.71)
Par.?
*
śaktastvaṃ pratigantuṃ ca munibhiḥ saha paurava // (9.72)
Par.?
tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha / (10.1)
Par.?
śakuntalām imāṃ śīghraṃ sahaputrām ita āśramāt / (10.2)
Par.?
bhartre prāpayatādyaiva sarvalakṣaṇapūjitām // (10.3)
Par.?
nārīṇāṃ ciravāso hi bāndhaveṣu na rocate / (11.1)
Par.?
kīrticāritradharmaghnastasmān nayata māciram / (11.2)
Par.?
*
vaiśaṃpāyanaḥ / (11.3)
Par.?
*
dharmābhipūjitaṃ putraṃ kāśyapena niśāmya tu / (11.4)
Par.?
*
kāśyapāt prāpya cānujñāṃ mumude ca śakuntalā / (11.5)
Par.?
*
kaṇvasya vacanaṃ śrutvā pratigaccheti cāsakṛt / (11.6)
Par.?
*
tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt / (11.7)
Par.?
*
kiṃ cirāyasi mātastvaṃ gamiṣyāmo nṛpālayam / (11.8)
Par.?
*
evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ / (11.9)
Par.?
*
abhivādya muneḥ pādau gantum aicchat sa pauravaḥ / (11.10)
Par.?
*
śakuntalā ca pitaram abhivādya kṛtāñjaliḥ / (11.11)
Par.?
*
pradakṣiṇīkṛtya tadā pitaraṃ vākyam abravīt / (11.12)
Par.?
*
ajñānān me pitā ceti duruktaṃ vāpi cānṛtam / (11.13)
Par.?
*
akāryaṃ vāpyaniṣṭaṃ vā kṣantum arhati tad bhavān / (11.14)
Par.?
*
evam ukto nataśirā munir novāca kiṃcana / (11.15)
Par.?
*
manuṣyabhāvāt kaṇvo 'pi munir aśrūṇyavartayat / (11.16)
Par.?
*
abbhakṣān vāyubhakṣāṃśca śīrṇaparṇāśanān munīn / (11.17)
Par.?
*
phalamūlāśino dāntān kṛśān dhamanisaṃtatān / (11.18)
Par.?
*
vratino jaṭilān muṇḍān valkalājinasaṃvṛtān / (11.19)
Par.?
*
samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt / (11.20)
Par.?
*
mayā tu lālitā nityaṃ mama putrī yaśasvinī / (11.21)
Par.?
*
vane jātā vivṛddhā ca na ca jānāti kiṃcana / (11.22)
Par.?
*
āśrameṇa pathā sarvair nīyatāṃ kṣatriyālayam / (11.23)
Par.?
*
dvitīyayojane viprāḥ pratiṣṭhānaṃ pratiṣṭhitam / (11.24)
Par.?
*
pratiṣṭhāne pure rājā śākuntalapitāmahaḥ / (11.25)
Par.?
*
adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā / (11.26)
Par.?
*
anūpajāṅgalayutaṃ dhanadhānyasamākulam / (11.27)
Par.?
*
pratiṣṭhitaṃ puravaraṃ gaṅgāyāmunasaṅgame / (11.28)
Par.?
*
tatra saṃgamam āsādya snātvā hutahutāśanāḥ / (11.29)
Par.?
*
śākamūlaphalāhārā nivartadhvaṃ mahātapāḥ / (11.30)
Par.?
*
anyathā tu bhaved viprā adhvano gamane śramaḥ // (11.31)
Par.?
tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ / (12.1)
Par.?
śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam // (12.2)
Par.?
gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam / (13.1)
Par.?
ājagāma tataḥ śubhrā duḥṣantaviditād vanāt / (13.2)
Par.?
*
vaiśaṃpāyanaḥ / (13.4)
Par.?
*
vaiśaṃpāyanaḥ / (13.6)
Par.?
*
vaiśaṃpāyanaḥ / (13.7)
Par.?
*
śakuntalāṃ samādāya munayo dharmavatsalāḥ / (13.8)
Par.?
*
te vanāni nadīḥ śailān giriprasravaṇāni ca / (13.9)
Par.?
*
kandarāṇi nitambāṃśca rāṣṭrāṇi nagarāṇi ca / (13.10)
Par.?
*
āśramāṇi ca puṇyāni gatvā caiva gataśramāḥ / (13.11)
Par.?
*
śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ / (13.12)
Par.?
*
tāṃ purīṃ puruhūtena ailasyārthe vinirmitām / (13.13)
Par.?
*
parighāṭṭālakair mukhyair upatalpaśatair api / (13.14)
Par.?
*
śataghnīśatayantraiśca guptām anyair durāsadām / (13.15)
Par.?
*
harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām / (13.16)
Par.?
*
maṇṭapaiḥ sasabhai ramyaiḥ prapābhiśca samāvṛtām / (13.17)
Par.?
*
rājamārgeṇa mahatā suvibhaktena śobhitām / (13.18)
Par.?
*
kailāsaśikharākārair gopuraiḥ samalaṃkṛtām / (13.19)
Par.?
*
dvāratoraṇaniryūhair maṅgalair upaśobhitām / (13.20)
Par.?
*
udyānāmravaṇopetāṃ mahatīṃ sālamekhalām / (13.21)
Par.?
*
sarvapuṣkariṇībhiśca udyānaiśca samāvṛtām / (13.22)
Par.?
*
varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ / (13.23)
Par.?
*
dhanadhānyasamṛddhaiśca saṃtuṣṭai ratnapūjitaiḥ / (13.24)
Par.?
*
kratuyuktaiśca vidvadbhir agnihotraparaiḥ sadā / (13.25)
Par.?
*
varjitākāryakaraṇair dānaśīlair dayāparaiḥ / (13.26)
Par.?
*
adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ / (13.27)
Par.?
*
evaṃvidhajanopetam indralokam ivāparam / (13.28)
Par.?
*
tasmin nagaramadhye tu rājaveśmapratiṣṭhitam / (13.29)
Par.?
*
indrasadmapratīkāśaṃ sampūrṇaṃ vittasaṃcayaiḥ / (13.30)
Par.?
*
tasya madhye sabhā divyā nānāratnavicitritā / (13.31)
Par.?
*
tasyāṃ sabhāyāṃ rājarṣiḥ sarvālaṃkārabhūṣitaḥ / (13.32)
Par.?
*
brāhmaṇaiḥ kṣatriyaiścāpi mantribhiścāpi saṃvṛtaḥ / (13.33)
Par.?
*
saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ / (13.34)
Par.?
*
kāryārthibhiḥ samabhyetya kṛtvā kāryaṃ gateṣu saḥ / (13.35)
Par.?
*
sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ / (13.36)
Par.?
*
śakuntānāṃ svanaṃ śrutvā nimittajñāstvalakṣayan / (13.37)
Par.?
*
śakuntale nimittāni śobhanāni bhavanti naḥ / (13.38)
Par.?
*
kāryasiddhiṃ vadantyete dhruvaṃ rājñī bhaviṣyasi / (13.39)
Par.?
*
asmiṃstu divase putro yuvarājo bhaviṣyati / (13.40)
Par.?
*
vardhamānapuradvāraṃ tūryaghoṣanināditam / (13.41)
Par.?
*
śakuntalāṃ puraskṛtya viviśuste maharṣayaḥ / (13.42)
Par.?
*
praviśantaṃ nṛpasutaṃ praśaśaṃsuśca prekṣakāḥ / (13.43)
Par.?
*
vardhamānapuradvāraṃ praviśann eva pauravaḥ / (13.44)
Par.?
*
indralokastham ātmānaṃ mene harṣasamanvitaḥ / (13.45)
Par.?
*
tato vai nāgarāḥ sarve samāhūya parasparam / (13.46)
Par.?
*
draṣṭukāmā nṛpasutaṃ samapadyanta bhārata / (13.47)
Par.?
*
devateva janasyāgre bhrājate śrīr ivāgatā / (13.48)
Par.?
*
jayanteneva paulomī indralokād ihāgatā / (13.49)
Par.?
*
iti bruvantaste sarve maharṣīn idam abruvan / (13.50)
Par.?
*
abhivādayantaḥ sahitā maharṣīn devavarcasaḥ / (13.51)
Par.?
*
adya naḥ saphalaṃ janma kṛtārthāśca tato vayam / (13.52)
Par.?
*
evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ / (13.53)
Par.?
*
ityuktvā sahitāḥ kecid anvagacchanta pauravam / (13.54)
Par.?
*
haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam / (13.55)
Par.?
*
ye kecid abruvan mūḍhāḥ śākuntaladidṛkṣavaḥ / (13.56)
Par.?
*
kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān / (13.57)
Par.?
*
piśācā iva dṛśyante nāgarāṇāṃ virūpiṇaḥ / (13.58)
Par.?
*
vinā saṃdhyāṃ piśācāste praviśanti purottamam / (13.59)
Par.?
*
kṣutpipāsārditān dīnān valkalājinavāsasaḥ / (13.60)
Par.?
*
tvagasthibhūtān nirmāṃsān dhamanīsaṃtatān api / (13.61)
Par.?
*
piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān / (13.62)
Par.?
*
viśīrṣakān ūrdhvahastān dṛṣṭvā hāsyanti nāgarāḥ / (13.63)
Par.?
*
evam uktavatāṃ teṣāṃ giraṃ śrutvā maharṣayaḥ / (13.64)
Par.?
*
anyonyaṃ te samāhūya idaṃ vacanam abruvan / (13.65)
Par.?
*
uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā / (13.66)
Par.?
*
purapraveśanaṃ nātra kartavyam iti śāsanam / (13.67)
Par.?
*
kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam / (13.68)
Par.?
*
tyaktasaṅgasya ca muner nagare kiṃ prayojanam / (13.69)
Par.?
*
tasmād gamiṣyāma vayaṃ gaṅgāyāmunasaṃgamam / (13.70)
Par.?
*
evam uktvā munigaṇāḥ pratijagmur yathāgatam / (13.71)
Par.?
*
gatān munigaṇān dṛṣṭvā putraṃ saṃgṛhya pāṇinā / (13.72)
Par.?
*
mātāpitṛbhyāṃ virahād yathā śocanti dārakāḥ / (13.73)
Par.?
*
tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā / (13.74)
Par.?
*
gateṣu teṣu vipreṣu rājamārgeṇa bhāminī / (13.75)
Par.?
*
putreṇaiva sahāyena sā jagāma śanaiḥ śanaiḥ / (13.76)
Par.?
*
adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ / (13.77)
Par.?
*
harmyaprāsādacaityāṃśca sabhā divyā vicitritāḥ / (13.78)
Par.?
*
kautūhalasamāviṣṭo dṛṣṭvā vismayam āgataḥ / (13.79)
Par.?
*
sarve bruvanti tāṃ dṛṣṭvā padmahīnām iva śriyam / (13.80)
Par.?
*
gatena haṃsīsadṛśīṃ kokilena svare samām / (13.81)
Par.?
*
mukhena candrasadṛśīṃ śriyā padmālayāsamām / (13.82)
Par.?
*
smitena kundasadṛśīṃ padmagarbhasamatvacam / (13.83)
Par.?
*
padmapatraviśālākṣīṃ taptajāmbūnadaprabhām / (13.84)
Par.?
*
karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm / (13.85)
Par.?
*
jaghanaṃ suviśālaṃ vai ūrū karikaropamau / (13.86)
Par.?
*
raktatuṅganakhau pādau dharaṇyāṃ supratiṣṭhitau / (13.87)
Par.?
*
evaṃrūpasamāyuktā svargalokād ihāgatā / (13.88)
Par.?
*
iti sma sarve 'manyanta duḥṣantanagare janāḥ / (13.89)
Par.?
*
punaḥ punar avocaṃste śākuntalaguṇān api / (13.90)
Par.?
*
siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ / (13.91)
Par.?
*
siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam / (13.92)
Par.?
*
pṛthvaṃsaḥ pṛthuvakṣāśca chattrākāraśirā mahān / (13.93)
Par.?
*
pāṇipādatale rakto raktāsyo dundubhisvanaḥ / (13.94)
Par.?
*
rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate / (13.95)
Par.?
*
ākāreṇa ca rūpeṇa śarīreṇāpi tejasā / (13.96)
Par.?
*
duḥṣantena samo hyeṣa kasya putro bhaviṣyati / (13.97)
Par.?
*
evaṃ bruvantaste sarve praśaśaṃsuḥ sahasraśaḥ / (13.98)
Par.?
*
yuktivādān avocanta sarvāḥ prāṇabhṛtaḥ striyaḥ / (13.99)
Par.?
*
bāndhavā iva sasnehā anujagmuḥ śakuntalām / (13.100)
Par.?
*
paurāṇāṃ tad vacaḥ śrutvā tūṣṇīṃbhūtā śakuntalā / (13.101)
Par.?
*
veśmadvāraṃ samāsādya vihvalantī nṛpātmajā / (13.102)
Par.?
*
cintayāmāsa sahasā kāryagauravakāraṇāt / (13.103)
Par.?
*
lajjayā ca parītāṅgī rājan rājasamakṣataḥ / (13.104)
Par.?
*
aghṛṇā kiṃ nu vakṣyāmi duḥṣantaṃ mama kāraṇāt / (13.105)
Par.?
*
evam uktvā tu kṛpaṇā cintayantī śakuntalā // (13.106)
Par.?
abhisṛtya ca rājānaṃ viditā sā praveśitā / (14.1)
Par.?
saha tenaiva putreṇa taruṇādityavarcasā / (14.2)
Par.?
*
nivedayitvā te sarve āśramaṃ punar āgatāḥ / (14.3)
Par.?
*
siṃhāsanasthaṃ rājānaṃ mahendrasadṛśadyutim / (14.4)
Par.?
*
śakuntalā nataśirāḥ paraṃ harṣam avāpya ca // (14.5)
Par.?
pūjayitvā yathānyāyam abravīt taṃ śakuntalā / (15.1)
Par.?
*
śakuntalā / (15.2)
Par.?
*
abhivādaya rājānaṃ pitaraṃ te dṛḍhavratam / (15.3)
Par.?
*
evam uktvā sutaṃ tatra lajjānatamukhī sthitā / (15.4)
Par.?
*
stambham āliṅgya rājānaṃ prasīdasvetyuvāca sā / (15.5)
Par.?
*
śākuntalo 'pi rājānam abhivādya kṛtāñjaliḥ / (15.6)
Par.?
*
harṣeṇotphullanayano rājānaṃ cānvavaikṣata / (15.7)
Par.?
*
duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt / (15.8)
Par.?
*
kim āgamanakāryaṃ te brūhi tvaṃ varavarṇini / (15.9)
Par.?
*
kariṣyāmi na saṃdehaḥ saputrāyā viśeṣataḥ / (15.10)
Par.?
*
prasīdasva mahārāja vakṣyāmi puruṣottama / (15.11)
Par.?
ayaṃ putrastvayā rājan yauvarājye 'bhiṣicyatām // (15.12)
Par.?
tvayā hyayaṃ suto rājan mayyutpannaḥ suropamaḥ / (16.1)
Par.?
yathāsamayam etasmin vartasva puruṣottama // (16.2)
Par.?
yathā samāgame pūrvaṃ kṛtaḥ sa samayastvayā / (17.1)
Par.?
taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati / (17.2)
Par.?
*
vaiśaṃpāyanaḥ / (17.3)
Par.?
*
tasyopabhogasaktasya strīṣu cānyāsu bhārata / (17.4)
Par.?
*
śakuntalā saputrā ca manasyantaradhīyata / (17.5)
Par.?
*
sa dhārayan manasyenāṃ saputrāṃ sasmitāṃ tadā / (17.6)
Par.?
*
tadopagṛhya manasā ciraṃ sukham avāpa saḥ // (17.7)
Par.?
so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api / (18.1)
Par.?
abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi / (18.2)
Par.?
*
maithunaṃ ca vṛthā nāhaṃ gaccheyam iti me matiḥ / (18.3)
Par.?
*
nābhijānāmi kalyāṇi tvayā saha samāgamam // (18.4)
Par.?
dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha / (19.1)
Par.?
gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru // (19.2)
Par.?
saivam uktā varārohā vrīḍiteva manasvinī / (20.1)
Par.?
visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā // (20.2)
Par.?
saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā / (21.1)
Par.?
kaṭākṣair nirdahantīva tiryag rājānam aikṣata // (21.2)
Par.?
ākāraṃ gūhamānā ca manyunābhisamīritā / (22.1)
Par.?
tapasā saṃbhṛtaṃ tejo dhārayāmāsa vai tadā // (22.2)
Par.?
sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā / (23.1)
Par.?
bhartāram abhisamprekṣya kruddhā vacanam abravīt // (23.2)
Par.?
jānann api mahārāja kasmād evaṃ prabhāṣase / (24.1)
Par.?
na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā // (24.2)
Par.?
atra te hṛdayaṃ veda satyasyaivānṛtasya ca / (25.1)
Par.?
kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ // (25.2)
Par.?
yo 'nyathā santam ātmānam anyathā pratipadyate / (26.1)
Par.?
kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā // (26.2)
Par.?
eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam / (27.1)
Par.?
yo veditā karmaṇaḥ pāpakasya tasyāntike tvaṃ vṛjinaṃ karoṣi / (27.2)
Par.?
*
dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam / (27.3)
Par.?
*
nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet // (27.4)
Par.?
manyate pāpakaṃ kṛtvā na kaścid vetti mām iti / (28.1)
Par.?
vidanti cainaṃ devāśca svaścaivāntarapūruṣaḥ // (28.2)
Par.?
ādityacandrāvanilānalau ca dyaur bhūmir āpo hṛdayaṃ yamaśca / (29.1)
Par.?
ahaśca rātriśca ubhe ca saṃdhye dharmaśca jānāti narasya vṛttam // (29.2)
Par.?
yamo vaivasvatastasya niryātayati duṣkṛtam / (30.1)
Par.?
hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati // (30.2)
Par.?
na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ / (31.1)
Par.?
taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam // (31.2)
Par.?
avamanyātmanātmānam anyathā pratipadyate / (32.1)
Par.?
devā na tasya śreyāṃso yasyātmāpi na kāraṇam // (32.2)
Par.?
svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām / (33.1)
Par.?
arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām // (33.2)
Par.?
kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi / (34.1)
Par.?
na khalvaham idaṃ śūnye raumi kiṃ na śṛṇoṣi me // (34.2)
Par.?
yadi me yācamānāyā vacanaṃ na kariṣyasi / (35.1)
Par.?
duḥṣanta śatadhā mūrdhā tataste 'dya phaliṣyati // (35.2)
Par.?
bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ / (36.1)
Par.?
jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ // (36.2)
Par.?
yad āgamavataḥ puṃsastad apatyaṃ prajāyate / (37.1)
Par.?
tat tārayati saṃtatyā pūrvapretān pitāmahān // (37.2)
Par.?
punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ / (38.1)
Par.?
tasmāt putra iti proktaḥ svayam eva svayambhuvā / (38.2)
Par.?
*
putreṇa lokāñ jayati putreṇānantyam aśnute / (38.3)
Par.?
*
atha putrasya putreṇa modante prapitāmahāḥ // (38.4)
Par.?
sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī / (39.1)
Par.?
sā bhāryā yā patiprāṇā sā bhāryā yā pativratā // (39.2)
Par.?
ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā / (40.1)
Par.?
*
śarīraṃ procyate budhaiḥ / (40.2)
Par.?
*
bhāryā śreṣṭhatamā loke / (40.3)
Par.?
bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ // (40.4)
Par.?
bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ / (41.1)
Par.?
bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ / (41.2)
Par.?
*
brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot / (41.3)
Par.?
*
prakṛtiṃ svāṃ praviśyāśu brahmāṇḍam abhavat tataḥ / (41.4)
Par.?
*
bhartavyā rakṣaṇīyā ca bhāryā hi patinā sadā / (41.5)
Par.?
*
dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī / (41.6)
Par.?
*
yadā bhartā ca bhāryā ca parasparavaśānugau / (41.7)
Par.?
*
tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ / (41.8)
Par.?
*
kathaṃ bhāryām ṛte dharmaḥ kathaṃ vā puruṣaḥ prabho / (41.9)
Par.?
*
prāpnoti kāmam arthaṃ vāpyasyāṃ tritayam āhitam / (41.10)
Par.?
*
tathaiva bhartāram ṛte bhāryā dharmādisādhane / (41.11)
Par.?