Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2972
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām / (1.2) Par.?
*siṃhavyāghramṛgāṇāṃ ca pannagānāṃ patatriṇām / (1.3) Par.?
anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham // (1.4) Par.?
śrotum icchāmi tattvena mānuṣeṣu mahātmanām / (2.1) Par.?
janma karma ca bhūtānām eteṣām anupūrvaśaḥ // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
mānuṣeṣu manuṣyendra sambhūtā ye divaukasaḥ / (3.2) Par.?
prathamaṃ dānavāṃścaiva tāṃste vakṣyāmi sarvaśaḥ // (3.3) Par.?
vipracittir iti khyāto ya āsīd dānavarṣabhaḥ / (4.1) Par.?
jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ // (4.2) Par.?
diteḥ putrastu yo rājan hiraṇyakaśipuḥ smṛtaḥ / (5.1) Par.?
sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ // (5.2) Par.?
saṃhrāda iti vikhyātaḥ prahrādasyānujastu yaḥ / (6.1) Par.?
sa śalya iti vikhyāto jajñe vāhlīkapuṃgavaḥ // (6.2) Par.?
anuhrādastu tejasvī yo 'bhūt khyāto jaghanyajaḥ / (7.1) Par.?
dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ // (7.2) Par.?
yastu rājañ śibir nāma daiteyaḥ parikīrtitaḥ / (8.1) Par.?
druma ityabhivikhyātaḥ sa āsīd bhuvi pārthivaḥ // (8.2) Par.?
bāṣkalo nāma yasteṣām āsīd asurasattamaḥ / (9.1) Par.?
bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ // (9.2) Par.?
ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān / (10.1) Par.?
tathā gaganamūrdhā ca vegavāṃścātra pañcamaḥ // (10.2) Par.?
pañcaite jajñire rājan vīryavanto mahāsurāḥ / (11.1) Par.?
kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ // (11.2) Par.?
ketumān iti vikhyāto yastato 'nyaḥ pratāpavān / (12.1) Par.?
amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavannṛpaḥ // (12.2) Par.?
svarbhānur iti vikhyātaḥ śrīmān yastu mahāsuraḥ / (13.1) Par.?
ugrasena iti khyāta ugrakarmā narādhipaḥ // (13.2) Par.?
yastvaśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ / (14.1) Par.?
aśoko nāma rājāsīn mahāvīryaparākramaḥ // (14.2) Par.?
tasmād avarajo yastu rājann aśvapatiḥ smṛtaḥ / (15.1) Par.?
daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ // (15.2) Par.?
vṛṣaparveti vikhyātaḥ śrīmān yastu mahāsuraḥ / (16.1) Par.?
dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // (16.2) Par.?
ajakastvanujo rājan ya āsīd vṛṣaparvaṇaḥ / (17.1) Par.?
sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ // (17.2) Par.?
aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ / (18.1) Par.?
rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // (18.2) Par.?
sūkṣmastu matimān rājan kīrtimān yaḥ prakīrtitaḥ / (19.1) Par.?
bṛhanta iti vikhyātaḥ kṣitāvāsīt sa pārthivaḥ // (19.2) Par.?
tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ / (20.1) Par.?
senābindur iti khyātaḥ sa babhūva narādhipaḥ // (20.2) Par.?
isṛpā nāma yasteṣām asurāṇāṃ balādhikaḥ / (21.1) Par.?
pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ // (21.2) Par.?
ekacakra iti khyāta āsīd yastu mahāsuraḥ / (22.1) Par.?
prativindhya iti khyāto babhūva prathitaḥ kṣitau // (22.2) Par.?
virūpākṣastu daiteyaścitrayodhī mahāsuraḥ / (23.1) Par.?
citravarmeti vikhyātaḥ kṣitāvāsīt sa pārthivaḥ // (23.2) Par.?
harastvariharo vīra āsīd yo dānavottamaḥ / (24.1) Par.?
suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ // (24.2) Par.?
aharastu mahātejāḥ śatrupakṣakṣayaṃkaraḥ / (25.1) Par.?
bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau // (25.2) Par.?
nicandraścandravaktraśca ya āsīd asurottamaḥ / (26.1) Par.?
muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ // (26.2) Par.?
nikumbhastvajitaḥ saṃkhye mahāmatir ajāyata / (27.1) Par.?
bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ // (27.2) Par.?
śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ / (28.1) Par.?
pauravo nāma rājarṣiḥ sa babhūva nareṣviha / (28.2) Par.?
*kāpathastu mahāvīryaḥ śrīmān rājan mahāsuraḥ / (28.3) Par.?
*supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ / (28.4) Par.?
*krathastu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ / (28.5) Par.?
*pārvateya iti khyātaḥ kāñcanācalasaṃnibhaḥ // (28.6) Par.?
dvitīyaḥ śalabhasteṣām asurāṇāṃ babhūva yaḥ / (29.1) Par.?
prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ // (29.2) Par.?
candrastu ditijaśreṣṭho loke tārādhipopamaḥ / (30.1) Par.?
*candravarmeti vikhyātaḥ kāmbojānāṃ narādhipaḥ / (30.2) Par.?
*arka ityabhivikhyāto yastu dānavapuṃgavaḥ / (30.3) Par.?
ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ // (30.4) Par.?
mṛtapā iti vikhyāto ya āsīd asurottamaḥ / (31.1) Par.?
paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama // (31.2) Par.?
gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ / (32.1) Par.?
drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // (32.2) Par.?
mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ / (33.1) Par.?
sa viśva iti vikhyāto babhūva pṛthivīpatiḥ // (33.2) Par.?
suparṇa iti vikhyātastasmād avarajastu yaḥ / (34.1) Par.?
kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // (34.2) Par.?
candrahanteti yasteṣāṃ kīrtitaḥ pravaro 'suraḥ / (35.1) Par.?
śunako nāma rājarṣiḥ sa babhūva narādhipaḥ // (35.2) Par.?
vināśanastu candrasya ya ākhyāto mahāsuraḥ / (36.1) Par.?
jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ // (36.2) Par.?
dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ / (37.1) Par.?
kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ // (37.2) Par.?
grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam / (38.1) Par.?
krātha ityabhivikhyātaḥ so 'bhavan manujādhipaḥ // (38.2) Par.?
anāyuṣastu putrāṇāṃ caturṇāṃ pravaro 'suraḥ / (39.1) Par.?
vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ // (39.2) Par.?
dvitīyo vikṣarādyastu narādhipa mahāsuraḥ / (40.1) Par.?
pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ // (40.2) Par.?
balavīra iti khyāto yastvāsīd asurottamaḥ / (41.1) Par.?
pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ // (41.2) Par.?
vṛtra ityabhivikhyāto yastu rājan mahāsuraḥ / (42.1) Par.?
maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ // (42.2) Par.?
krodhahanteti yastasya babhūvāvarajo 'suraḥ / (43.1) Par.?
daṇḍa ityabhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau // (43.2) Par.?
krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ / (44.1) Par.?
daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ // (44.2) Par.?
kālakāyāstu ye putrāsteṣām aṣṭau narādhipāḥ / (45.1) Par.?
jajñire rājaśārdūla śārdūlasamavikramāḥ // (45.2) Par.?
magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ / (46.1) Par.?
aṣṭānāṃ pravarasteṣāṃ kāleyānāṃ mahāsuraḥ // (46.2) Par.?
dvitīyastu tatasteṣāṃ śrīmān harihayopamaḥ / (47.1) Par.?
aparājita ityeva sa babhūva narādhipaḥ // (47.2) Par.?
tṛtīyastu mahārāja mahābāhur mahāsuraḥ / (48.1) Par.?
niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ // (48.2) Par.?
teṣām anyatamo yastu caturthaḥ parikīrtitaḥ / (49.1) Par.?
śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ // (49.2) Par.?
pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ / (50.1) Par.?
mahaujā iti vikhyāto babhūveha paraṃtapaḥ // (50.2) Par.?
ṣaṣṭhastu matimān yo vai teṣām āsīn mahāsuraḥ / (51.1) Par.?
abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ / (51.2) Par.?
*saptamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ // (51.3) Par.?
samudrasenaśca nṛpasteṣām evābhavad gaṇāt / (52.1) Par.?
viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit // (52.2) Par.?
bṛhan nāmāṣṭamasteṣāṃ kāleyānāṃ paraṃtapaḥ / (53.1) Par.?
babhūva rājan dharmātmā sarvabhūtahite rataḥ / (53.2) Par.?
*kupathastvatha vikhyāto dānavānāṃ mahābalaḥ / (53.3) Par.?
*pārvatīya iti khyātaḥ kāñcanācalasaṃnibhaḥ / (53.4) Par.?
*krathanastu mahāvīryaḥ śrīmān rājan mahāsuraḥ / (53.5) Par.?
*supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ / (53.6) Par.?
*asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ / (53.7) Par.?
*darado nāma bāhlīko varaḥ sarvamahīkṣitām // (53.8) Par.?
gaṇaḥ krodhavaśo nāma yaste rājan prakīrtitaḥ / (54.1) Par.?
tataḥ saṃjajñire vīrāḥ kṣitāviha narādhipāḥ // (54.2) Par.?
nandikaḥ karṇaveṣṭaśca siddhārthaḥ kīṭakastathā / (55.1) Par.?
suvīraśca subāhuśca mahāvīro 'tha bāhlikaḥ // (55.2) Par.?
krodho vicityaḥ surasaḥ śrīmān nīlaśca bhūmipaḥ / (56.1) Par.?
vīradhāmā ca kauravya bhūmipālaśca nāmataḥ // (56.2) Par.?
dantavaktraśca nāmāsīd durjayaścaiva nāmataḥ / (57.1) Par.?
rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ // (57.2) Par.?
āṣāḍho vāyuvegaśca bhūritejāstathaiva ca / (58.1) Par.?
ekalavyaḥ sumitraśca vāṭadhāno 'tha gomukhaḥ // (58.2) Par.?
kārūṣakāśca rājānaḥ kṣemadhūrtistathaiva ca / (59.1) Par.?
śrutāyur uddhavaścaiva bṛhatsenastathaiva ca // (59.2) Par.?
kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ / (60.1) Par.?
matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ // (60.2) Par.?
gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau / (61.1) Par.?
jātaḥ purā mahārāja mahākīrtir mahābalaḥ / (61.2) Par.?
*kālanemir iti khyāto dānavānāṃ mahābalaḥ / (61.3) Par.?
*sa kaṃsa iti vikhyāta ugrasenasuto balī // (61.4) Par.?
yastvāsīd devako nāma devarājasamadyutiḥ / (62.1) Par.?
sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ // (62.2) Par.?
bṛhaspater bṛhatkīrter devarṣer viddhi bhārata / (63.1) Par.?
aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam // (63.2) Par.?
dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ / (64.1) Par.?
bṛhatkīrtir mahātejāḥ saṃjajñe manujeṣviha // (64.2) Par.?
dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ / (65.1) Par.?
variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam // (65.2) Par.?
mahādevāntakābhyāṃ ca kāmāt krodhācca bhārata / (66.1) Par.?
ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ // (66.2) Par.?
aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ / (67.1) Par.?
vīraḥ kamalapatrākṣaḥ kṣitāvāsīn narādhipa // (67.2) Par.?
jajñire vasavastvaṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ / (68.1) Par.?
vasiṣṭhasya ca śāpena niyogād vāsavasya ca // (68.2) Par.?
teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ / (69.1) Par.?
matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ // (69.2) Par.?
jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ / (70.1) Par.?
ayudhyata mahātejā bhārgaveṇa mahātmanā // (70.2) Par.?
yastu rājan kṛpo nāma brahmarṣir abhavat kṣitau / (71.1) Par.?
rudrāṇāṃ taṃ gaṇād viddhi sambhūtam atipauruṣam // (71.2) Par.?
śakunir nāma yastvāsīd rājā loke mahārathaḥ / (72.1) Par.?
dvāparaṃ viddhi taṃ rājan sambhūtam arimardanam // (72.2) Par.?
sātyakiḥ satyasaṃdhastu yo 'sau vṛṣṇikulodvahaḥ / (73.1) Par.?
pakṣāt sa jajñe marutāṃ devānām arimardanaḥ // (73.2) Par.?
drupadaścāpi rājarṣistata evābhavad gaṇāt / (74.1) Par.?
mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ // (74.2) Par.?
tataśca kṛtavarmāṇaṃ viddhi rājañ janādhipam / (75.1) Par.?
jātam apratikarmāṇaṃ kṣatriyarṣabhasattamam // (75.2) Par.?
marutāṃ tu gaṇād viddhi saṃjātam arimardanam / (76.1) Par.?
virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam // (76.2) Par.?
ariṣṭāyāstu yaḥ putro haṃsa ityabhiviśrutaḥ / (77.1) Par.?
sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ // (77.2) Par.?
dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api / (78.1) Par.?
dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ / (78.2) Par.?
mātur doṣād ṛṣeḥ kopād andha eva vyajāyata / (78.3) Par.?
*tasyaivāvarajo bhrātā mahāsattvo mahābalaḥ / (78.4) Par.?
*sa pāṇḍur iti vikhyātaḥ satyadharmarataḥ śuciḥ / (78.5) Par.?
*marutāṃ tu gaṇād vīraḥ sarvaśastrabhṛtāṃ varaḥ / (78.6) Par.?
*pāṇḍur jajñe mahābhāga tava pūrvapitāmahaḥ // (78.7) Par.?
atrestu sumahābhāgaṃ putraṃ putravatāṃ varam / (79.1) Par.?
viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam // (79.2) Par.?
kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ / (80.1) Par.?
durbuddhir durmatiścaiva kurūṇām ayaśaskaraḥ // (80.2) Par.?
jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ / (81.1) Par.?
yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ puruṣādhamaḥ / (81.2) Par.?
yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat // (81.3) Par.?
paulastyā bhrātaraḥ sarve jajñire manujeṣviha / (82.1) Par.?
śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām // (82.2) Par.?
durmukho duḥsahaścaiva ye cānye nānuśabditāḥ / (83.1) Par.?
duryodhanasahāyāste paulastyā bharatarṣabha / (83.2) Par.?
*janamejaya uvāca / (83.3) Par.?
*vaiśyāputro yuyutsuśca dhārtarāṣṭraḥ śatādhikaḥ / (83.4) Par.?
*jyeṣṭhānujyeṣṭhatāṃ caiva nāmadheyāni vā vibho / (83.5) Par.?
*vaiśaṃpāyana uvāca / (83.6) Par.?
*dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya / (83.7) Par.?
*duryodhano yuyutsuśca rājan duḥśāsanastathā / (83.8) Par.?
*duḥsaho duḥśalaścaiva durmukhaśca tathāparaḥ / (83.9) Par.?
*viviṃśatir vikarṇaśca jalasaṃdhaḥ sulocanaḥ / (83.10) Par.?
*vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ / (83.11) Par.?
*durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca / (83.12) Par.?
*citropacitrau citrākṣaścārucitrāṅgadaśca ha / (83.13) Par.?
*durmado duṣpraharṣaśca vivitsur vikaṭaḥ samaḥ / (83.14) Par.?
*ūrṇanābhaḥ sunābhaśca tathā nandopanandakau / (83.15) Par.?
*senāpatiḥ suṣeṇaśca kuṇḍodaramahodarau / (83.16) Par.?
*citrabāhuścitravarmā suvarmā durvimocanaḥ / (83.17) Par.?
*ayobāhur mahābāhuścitracāpasukuṇḍalau / (83.18) Par.?
*bhīmavego bhīmabalo balākī balavardhanaḥ / (83.19) Par.?
*ugrāyudho bhīmaśaraḥ kanakāyur dṛḍhāyudhaḥ / (83.20) Par.?
*dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ / (83.21) Par.?
*jarāsaṃdho dṛḍhasaṃdhaḥ satyasaṃdhaḥ sahasravāk / (83.22) Par.?
*ugraśravā ugrasenaḥ senānīr duṣparājayaḥ / (83.23) Par.?
*aparājitaḥ paṇḍitako viśālākṣo durādharaḥ / (83.24) Par.?
*dṛḍhahastaḥ suhastaśca vātavegasuvarcasau / (83.25) Par.?
*ādityaketur bahvāśī nāgadantograyāyinau / (83.26) Par.?
*kavacī niṣaṅgī pāśī daṇḍadhāro dhanurgrahaḥ / (83.27) Par.?
*ugro bhīmaratho vīro vīrabāhur alolupaḥ / (83.28) Par.?
*abhayo raudrakarmā ca tathā dṛḍharathaśca yaḥ / (83.29) Par.?
*anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ / (83.30) Par.?
*dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ / (83.31) Par.?
*kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā / (83.32) Par.?
*vaiśyāputro yuyutsuśca dhārtarāṣṭraḥ śatādhikaḥ / (83.33) Par.?
*etad ekaśataṃ rājan kanyā caikā prakīrtitā / (83.34) Par.?
*nāmadheyānupūrvyā ca jyeṣṭhānujyeṣṭhatāṃ viduḥ / (83.35) Par.?
*sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ / (83.36) Par.?
*sarve vedavidaścaiva rājaśāstre ca pāragāḥ / (83.37) Par.?
*sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ / (83.38) Par.?
*sarveṣām anurūpāśca kṛtā dārā mahīpate / (83.39) Par.?
*duḥśalāṃ caiva samaye sindhurājāya kauravaḥ / (83.40) Par.?
*jayadrathāya pradadau saubalānumate tadā // (83.41) Par.?
dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram / (84.1) Par.?
bhīmasenaṃ tu vātasya devarājasya cārjunam // (84.2) Par.?
aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi / (85.1) Par.?
nakulaḥ sahadevaśca sarvalokamanoharau // (85.2) Par.?
yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān / (86.1) Par.?
abhimanyur bṛhatkīrtir arjunasya suto 'bhavat / (86.2) Par.?
*yasyāvataraṇe rājan surān somo 'bravīd vacaḥ / (86.3) Par.?
*nāhaṃ dadyāṃ priyaṃ putraṃ preyāṃsam api jīvitāt / (86.4) Par.?
*samayaḥ kriyatām eṣa na śakyam ativartitum / (86.5) Par.?
*surakāryaṃ hi naḥ kāryam asurāṇāṃ kṣitau vadhaḥ / (86.6) Par.?
*tatra yāsyatyayaṃ varcā na ca sthāsyati me ciram / (86.7) Par.?
*aindrir narastu bhavitā yasya nārāyaṇaḥ sakhā / (86.8) Par.?
*so 'rjunetyabhivikhyātaḥ pāṇḍoḥ putraḥ pratāpavān / (86.9) Par.?
*tasyāyaṃ bhavitā putro bālo bhuvi mahārathaḥ / (86.10) Par.?
*tatra ṣoḍaśa varṣāṇi sthāsyatyamarasattamāḥ / (86.11) Par.?
*asya ṣoḍaśavarṣasya sa saṃgrāmo bhaviṣyati / (86.12) Par.?
*yatrāṃśā vaḥ kariṣyanti karma dānavasūdanam / (86.13) Par.?
*naranārāyaṇābhyāṃ tu sa saṃgrāmo vinākṛtaḥ / (86.14) Par.?
*cakravyūhaṃ samāsthāya yodhayiṣyanti cāsurāḥ / (86.15) Par.?
*vimukhāñśātravān sarvān kārayiṣyati me sutaḥ / (86.16) Par.?
*bālaḥ praviśya taṃ vyūham abhedyaṃ vicariṣyati / (86.17) Par.?
*mahārathānāṃ vīrāṇāṃ kadanaṃ ca kariṣyati / (86.18) Par.?
*sarveṣāṃ caiva śatrūṇāṃ caturthāṃśaṃ nayiṣyati / (86.19) Par.?
*dinārdhena mahābāhuḥ pretarājapuraṃ prati / (86.20) Par.?
*tato mahārathair vīraiḥ sametya bahubhī raṇe / (86.21) Par.?
*dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati / (86.22) Par.?
*ekaṃ vaṃśakaraṃ vīraṃ putraṃ vai janayiṣyati / (86.23) Par.?
*pranaṣṭaṃ bhārataṃ vaṃśaṃ sa bhūyo dhārayiṣyati / (86.24) Par.?
*etat somavacaḥ śrutvā tathāstviti divaukasaḥ / (86.25) Par.?
*pratyūcuḥ sahitāḥ sarve tārādhipam apūjayan / (86.26) Par.?
*evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ // (86.27) Par.?
agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham / (87.1) Par.?
śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam // (87.2) Par.?
draupadeyāśca ye pañca babhūvur bharatarṣabha / (88.1) Par.?
viśvedevagaṇān rājaṃstān viddhi bharatarṣabha / (88.2) Par.?
*bhīmasenād rākṣasendro guhyakebhyastvajāyata / (88.3) Par.?
*jayasya parirakṣārthaṃ sa hi sṛṣṭo mahātmanā / (88.4) Par.?
*sarveṣāṃ devatābhāgaṃ dattvā viddhi mahīpate / (88.5) Par.?
*prativindhyaḥ sutasomaḥ śrutakīrtistathāparaḥ / (88.6) Par.?
*nākuliśca śatānīkaḥ śrutasenaśca vīryavān / (88.7) Par.?
*śūro nāma yaduśreṣṭho vasudevapitābhavat / (88.8) Par.?
*tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi / (88.9) Par.?
*pituḥ svasrīyaputrāya so 'napatyāya vīryavān / (88.10) Par.?
*agram agre pratijñāya svasyāpatyasya vai tadā / (88.11) Par.?
*agrajāteti tāṃ kanyāṃ śūro 'nugrahakāṅkṣayā / (88.12) Par.?
*adadat kuntibhojāya sa tāṃ duhitaraṃ tadā / (88.13) Par.?
*sā niyuktā pitur gehe brāhmaṇātithipūjane / (88.14) Par.?
*ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam / (88.15) Par.?
*nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ / (88.16) Par.?
*tam ugraṃ śaṃsitātmānaṃ sarvayatnair atoṣayat / (88.17) Par.?
*tuṣṭo 'bhicārasaṃyuktam ācacakṣe yathāvidhi / (88.18) Par.?
*uvāca caināṃ bhagavān prīto 'smi subhage tava / (88.19) Par.?
*yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / (88.20) Par.?
*tasya tasya prasādāt tvaṃ devi putrāñ janiṣyasi / (88.21) Par.?
*evam uktā ca sā bālā tadā kautūhalānvitā / (88.22) Par.?
*kanyā satī devam arkam ājuhāva yaśasvinī / (88.23) Par.?
*prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tadā / (88.24) Par.?
*ajījanat sutaṃ cāsyāṃ sarvaśastrabhṛtāṃ varam / (88.25) Par.?
*sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam / (88.26) Par.?
*divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam / (88.27) Par.?
*nigūhayantī jātaṃ vai bandhupakṣabhayāt tadā / (88.28) Par.?
*utsasarja jale kuntī taṃ kumāraṃ yaśasvinam / (88.29) Par.?
*tam utsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ / (88.30) Par.?
*rādhāyāḥ kalpayāmāsa putraṃ so 'dhirathastadā / (88.31) Par.?
*cakratur nāmadheyaṃ ca tasya bālasya tāvubhau / (88.32) Par.?
*dampatī vasuṣeṇeti dikṣu sarvāsu viśrutam / (88.33) Par.?
*sa vardhamāno balavān sarvāstreṣūttamo 'bhavat / (88.34) Par.?
*ā pṛṣṭhatāpācca tadā jajāpa japatāṃ varaḥ / (88.35) Par.?
*yasmin kāle japann āste dhīmān satyaparākramaḥ / (88.36) Par.?
*nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ / (88.37) Par.?
*tam indro brāhmaṇo bhūtvā putrārthe bhūtabhāvanaḥ / (88.38) Par.?
*yayāce kuṇḍale vīraṃ kavacaṃ ca sahāṅgajam / (88.39) Par.?
*utkṛtya karṇo hyadadat kuṇḍale kavacaṃ ca tat / (88.40) Par.?
*śaktiṃ śakro 'dadat tasmai vismitaścedam abravīt / (88.41) Par.?
*devāsuramanuṣyāṇāṃ gandharvoragarakṣasām / (88.42) Par.?
*yasmin kṣepsyasi durdharṣa sa eko na bhaviṣyati / (88.43) Par.?
*purā nāma tu tasyāsīd vasuṣeṇeti viśrutam / (88.44) Par.?
*tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat // (88.45) Par.?
āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ / (89.1) Par.?
*karṇa ityabhivikhyātaḥ pṛthāyāḥ prathamaḥ sutaḥ / (89.2) Par.?
*sa tu sūtakule vīro vavṛdhe rājasattama / (89.3) Par.?
*karṇaṃ naravaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām / (89.4) Par.?
*duryodhanasya sacivaṃ mantriṇaṃ śakuneḥ samam / (89.5) Par.?
divākarasya taṃ viddhi devasyāṃśam anuttamam // (89.6) Par.?
yastu nārāyaṇo nāma devadevaḥ sanātanaḥ / (90.1) Par.?
*vaśitā sarvabhūtānāṃ saṃhartā cāparājitaḥ / (90.2) Par.?
tasyāṃśo mānuṣeṣvāsīd vāsudevaḥ pratāpavān // (90.3) Par.?
śeṣasyāṃśastu nāgasya baladevo mahābalaḥ / (91.1) Par.?
sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam // (91.2) Par.?
evam anye manuṣyendra bahavo 'ṃśā divaukasām / (92.1) Par.?
jajñire vasudevasya kule kulavivardhanāḥ // (92.2) Par.?
gaṇastvapsarasāṃ yo vai mayā rājan prakīrtitaḥ / (93.1) Par.?
tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca // (93.2) Par.?
tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa / (94.1) Par.?
babhūvur mānuṣe loke nārāyaṇaparigrahaḥ // (94.2) Par.?
śriyastu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale / (95.1) Par.?
*bhīṣmakasya kule sādhvī rukmiṇī nāma nāmataḥ / (95.2) Par.?
*draupadī tvatha saṃjajñe śacībhāgād aninditā / (95.3) Par.?
drupadasya kule kanyā vedimadhyād aninditā // (95.4) Par.?
nātihrasvā na mahatī nīlotpalasugandhinī / (96.1) Par.?
padmāyatākṣī suśroṇī asitāyatamūrdhajā // (96.2) Par.?
sarvalakṣaṇasampannā vaiḍūryamaṇisaṃnibhā / (97.1) Par.?
pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ // (97.2) Par.?
siddhir dhṛtiśca ye devyau pañcānāṃ mātarau tu te / (98.1) Par.?
kuntī mādrī ca jajñāte matistu subalātmajā // (98.2) Par.?
iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā / (99.1) Par.?
aṃśāvataraṇaṃ rājan rākṣasānāṃ ca kīrtitam // (99.2) Par.?
ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ / (100.1) Par.?
mahātmāno yadūnāṃ ca ye jātā vipule kule / (100.2) Par.?
*ye ca yasmin kule jātā rājāno bhūritejasaḥ / (100.3) Par.?
*brāhmaṇāḥ kṣatriyā vaiśyā mayā te parikīrtitāḥ / (100.4) Par.?
*ete tu mukhyāḥ kathitā mayā te rājasattama // (100.5) Par.?
dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham / (101.1) Par.?
idam aṃśāvataraṇaṃ śrotavyam anasūyatā // (101.2) Par.?
aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām / (102.1) Par.?
prabhavāpyayavit prājño na kṛcchreṣvavasīdati // (102.2) Par.?
Duration=0.72528481483459 secs.