Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2973
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
tvattaḥ śrutam idaṃ brahman devadānavarakṣasām / (1.2) Par.?
aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā // (1.3) Par.?
*dharmārthakāmasahitaṃ rājarṣīṇāṃ prakīrtitam / (2.1) Par.?
*pavitraṃ kīrtyamānaṃ me nibodhedaṃ manīṣiṇām / (2.2) Par.?
*janamejayaḥ / (2.3) Par.?
*bhagavan vistareṇeha bharatasya mahātmanaḥ / (2.4) Par.?
*janma karma ca śuśrūṣustan me śaṃsitum arhasi / (2.5) Par.?
imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ / (2.6) Par.?
kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau // (2.7) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān / (3.2) Par.?
pṛthivyāścaturantāyā goptā bharatasattama // (3.3) Par.?
caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ / (4.1) Par.?
samudrāvaraṇāṃścāpi deśān sa samitiṃjayaḥ // (4.2) Par.?
ā mlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ / (5.1) Par.?
ratnākarasamudrāntāṃś cāturvarṇyajanāvṛtān // (5.2) Par.?
na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ / (6.1) Par.?
na pāpakṛt kaścid āsīt tasmin rājani śāsati // (6.2) Par.?
dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire / (7.1) Par.?
tadā narā naravyāghra tasmiñ janapadeśvare // (7.2) Par.?
nāsīccorabhayaṃ tāta na kṣudhābhayam aṇvapi / (8.1) Par.?
nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare // (8.2) Par.?
svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ / (9.1) Par.?
tam āśritya mahīpālam āsaṃścaivākutobhayāḥ // (9.2) Par.?
kālavarṣī ca parjanyaḥ sasyāni phalavanti ca / (10.1) Par.?
sarvaratnasamṛddhā ca mahī vasumatī tadā / (10.2) Par.?
*svakarmaniratā viprā nānṛtaṃ teṣu vidyate // (10.3) Par.?
sa cādbhutamahāvīryo vajrasaṃhanano yuvā / (11.1) Par.?
udyamya mandaraṃ dorbhyāṃ haret savanakānanam // (11.2) Par.?
dhanuṣyatha gadāyuddhe tsarupraharaṇeṣu ca / (12.1) Par.?
nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ // (12.2) Par.?
bale viṣṇusamaścāsīt tejasā bhāskaropamaḥ / (13.1) Par.?
akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ // (13.2) Par.?
saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān / (14.1) Par.?
bhūyo dharmaparair bhāvair viditaṃ janam āvasat // (14.2) Par.?
Duration=0.10311079025269 secs.