Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2974
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*janamejaya uvāca / (1.1) Par.?
*saṃbhavaṃ bharatasyāhaṃ caritaṃ ca mahāmateḥ / (1.2) Par.?
*śakuntalāyāścotpattiṃ śrotum icchāmi tattvataḥ / (1.3) Par.?
*duṣyantena ca vīreṇa yathā prāptā śakuntalā / (1.4) Par.?
*taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tvaham / (1.5) Par.?
*śrotum icchāmi tattvajña sarvaṃ matimatāṃ vara // (1.6) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
sa kadācin mahābāhuḥ prabhūtabalavāhanaḥ / (2.2) Par.?
vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ // (2.3) Par.?
khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ / (3.1) Par.?
prāsatomarahastaiśca yayau yodhaśatair vṛtaḥ // (3.2) Par.?
siṃhanādaiśca yodhānāṃ śaṅkhadundubhinisvanaiḥ / (4.1) Par.?
rathanemisvanaiścāpi sanāgavarabṛṃhitaiḥ / (4.2) Par.?
*nānāyudhadharaiścāpi nānāveṣadharaistathā // (4.3) Par.?
heṣitasvanamiśraiśca kṣveḍitāsphoṭitasvanaiḥ / (5.1) Par.?
āsīt kilakilāśabdastasmin gacchati pārthive // (5.2) Par.?
prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā / (6.1) Par.?
dadṛśustaṃ striyastatra śūram ātmayaśaskaram // (6.2) Par.?
śakropamam amitraghnaṃ paravāraṇavāraṇam / (7.1) Par.?
*balena caturaṅgeṇa vṛtaḥ paramavalgunā / (7.2) Par.?
paśyantaḥ strīgaṇāstatra śastrapāṇiṃ sma menire // (7.3) Par.?
ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ / (8.1) Par.?
yasya bāhubalaṃ prāpya na bhavantyasuhṛdgaṇāḥ // (8.2) Par.?
iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam / (9.1) Par.?
tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani // (9.2) Par.?
tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ / (10.1) Par.?
niryayau parayā prītyā vanaṃ mṛgajighāṃsayā / (10.2) Par.?
*taṃ devarājapratimaṃ mattavāraṇadhūrgatam / (10.3) Par.?
*dvijakṣatriyaviṭśūdrā niryāntam anujagmire / (10.4) Par.?
*dadṛśur vardhamānāste āśīrbhiśca jayena ca // (10.5) Par.?
sudūram anujagmustaṃ paurajānapadāstadā / (11.1) Par.?
nyavartanta tataḥ paścād anujñātā nṛpeṇa ha // (11.2) Par.?
suparṇapratimenātha rathena vasudhādhipaḥ / (12.1) Par.?
mahīm āpūrayāmāsa ghoṣeṇa tridivaṃ tathā // (12.2) Par.?
sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam / (13.1) Par.?
bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam // (13.2) Par.?
viṣamaṃ parvataprasthair aśmabhiśca samāvṛtam / (14.1) Par.?
nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam / (14.2) Par.?
mṛgasaṃghair vṛtaṃ ghorair anyaiścāpi vanecaraiḥ // (14.3) Par.?
tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ / (15.1) Par.?
loḍayāmāsa duḥṣantaḥ sūdayan vividhān mṛgān // (15.2) Par.?
bāṇagocarasamprāptāṃstatra vyāghragaṇān bahūn / (16.1) Par.?
pātayāmāsa duḥṣanto nirbibheda ca sāyakaiḥ // (16.2) Par.?
dūrasthān sāyakaiḥ kāṃścid abhinat sa nararṣabhaḥ / (17.1) Par.?
abhyāśam āgatāṃścānyān khaḍgena nirakṛntata // (17.2) Par.?
kāṃścid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ / (18.1) Par.?
gadāmaṇḍalatattvajñaścacārāmitavikramaḥ // (18.2) Par.?
tomarair asibhiścāpi gadāmusalakarpaṇaiḥ / (19.1) Par.?
cacāra sa vinighnan vai vanyāṃstatra mṛgadvijān // (19.2) Par.?
rājñā cādbhutavīryeṇa yodhaiśca samarapriyaiḥ / (20.1) Par.?
loḍyamānaṃ mahāraṇyaṃ tatyajuśca mahāmṛgāḥ // (20.2) Par.?
tatra vidrutasaṃghāni hatayūthapatīni ca / (21.1) Par.?
mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ // (21.2) Par.?
śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ / (22.1) Par.?
vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ // (22.2) Par.?
kṣutpipāsāparītāśca śrāntāśca patitā bhuvi / (23.1) Par.?
kecit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ // (23.2) Par.?
kecid agnim athotpādya samidhya ca vanecarāḥ / (24.1) Par.?
bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā // (24.2) Par.?
tatra kecid gajā mattā balinaḥ śastravikṣatāḥ / (25.1) Par.?
saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ // (25.2) Par.?
śakṛnmūtraṃ sṛjantaśca kṣarantaḥ śoṇitaṃ bahu / (26.1) Par.?
vanyā gajavarāstatra mamṛdur manujān bahūn // (26.2) Par.?
tad vanaṃ balameghena śaradhāreṇa saṃvṛtam / (27.1) Par.?
vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam // (27.2) Par.?
Duration=0.12868499755859 secs.