Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2975
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato mṛgasahasrāṇi hatvā vipulavāhanaḥ / (1.2) Par.?
*tato meghaghanaprakhyaṃ siddhacāraṇasevitam / (1.3) Par.?
*vanam ālokayāmāsa nagarād yojanadvaye / (1.4) Par.?
*mṛgān anucaran vanyāñ śrameṇa paripīḍitaḥ / (1.5) Par.?
*mṛgān anucaraṃścaiva vegenāśvān acodayat / (1.6) Par.?
rājā mṛgaprasaṅgena vanam anyad viveśa ha // (1.7) Par.?
eka evottamabalaḥ kṣutpipāsāsamanvitaḥ / (2.1) Par.?
sa vanasyāntam āsādya mahad īriṇam āsadat // (2.2) Par.?
taccāpyatītya nṛpatir uttamāśramasaṃyutam / (3.1) Par.?
manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca / (3.2) Par.?
śītamārutasaṃyuktaṃ jagāmānyan mahad vanam // (3.3) Par.?
puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam / (4.1) Par.?
vipulaṃ madhurārāvair nāditaṃ vihagaistathā / (4.2) Par.?
*puṃskokilaninādaiśca jhillīkagaṇanāditam // (4.3) Par.?
pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam / (5.1) Par.?
ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam // (5.2) Par.?
nāpuṣpaḥ pādapaḥ kaścin nāphalo nāpi kaṇṭakī / (6.1) Par.?
ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat // (6.2) Par.?
vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca / (7.1) Par.?
sarvartukusumair vṛkṣair atīva sukhaśādvalam / (7.2) Par.?
manoramaṃ maheṣvāso viveśa vanam uttamam // (7.3) Par.?
mārutāgalitāstatra drumāḥ kusumaśālinaḥ / (8.1) Par.?
puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃste punaḥ punaḥ // (8.2) Par.?
divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ / (9.1) Par.?
virejuḥ pādapāstatra vicitrakusumāmbarāḥ // (9.2) Par.?
teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu / (10.1) Par.?
ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu // (10.2) Par.?
tatra pradeśāṃśca bahūn kusumotkaramaṇḍitān / (11.1) Par.?
latāgṛhaparikṣiptān manasaḥ prītivardhanān / (11.2) Par.?
saṃpaśyan sa mahātejā babhūva muditastadā // (11.3) Par.?
parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ / (12.1) Par.?
aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ / (12.2) Par.?
*siddhacāraṇasaṃghaiśca gandharvāpsarasāṃ gaṇaiḥ / (12.3) Par.?
*sevitaṃ vanam atyarthaṃ mattavāraṇakiṃnaraiḥ // (12.4) Par.?
sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ / (13.1) Par.?
parikrāman vane vṛkṣān upaitīva riraṃsayā // (13.2) Par.?
evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ / (14.1) Par.?
nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham // (14.2) Par.?
prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam / (15.1) Par.?
āśramapravaraṃ ramyaṃ dadarśa ca manoramam // (15.2) Par.?
nānāvṛkṣasamākīrṇaṃ samprajvalitapāvakam / (16.1) Par.?
*taṃ tadāpratimaṃ śrīmān āśramaṃ pratyapūjayat / (16.2) Par.?
yatibhir vālakhilyaiśca vṛtaṃ munigaṇānvitam // (16.3) Par.?
agnyāgāraiśca bahubhiḥ puṣpasaṃstarasaṃstṛtam / (17.1) Par.?
mahākacchair bṛhadbhiśca vibhrājitam atīva ca // (17.2) Par.?
mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām / (18.1) Par.?
naikapakṣigaṇākīrṇāṃ tapovanamanoramām / (18.2) Par.?
tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ // (18.3) Par.?
taṃ cāpyatirathaḥ śrīmān āśramaṃ pratyapadyata / (19.1) Par.?
devalokapratīkāśaṃ sarvataḥ sumanoharam // (19.2) Par.?
nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ / (20.1) Par.?
sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām // (20.2) Par.?
sacakravākapulināṃ puṣpaphenapravāhinīm / (21.1) Par.?
sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām // (21.2) Par.?
puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaśobhitām / (22.1) Par.?
mattavāraṇaśārdūlabhujagendraniṣevitām / (22.2) Par.?
*tasyāstīre bhagavataḥ kāśyapasya mahātmanaḥ / (22.3) Par.?
*āśramapravaraṃ puṇyaṃ maharṣigaṇasevitam // (22.4) Par.?
nadīm āśramasambaddhāṃ dṛṣṭvāśramapadaṃ tathā / (23.1) Par.?
cakārābhipraveśāya matiṃ sa nṛpatistadā // (23.2) Par.?
alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā / (24.1) Par.?
naranārāyaṇasthānaṃ gaṅgayevopaśobhitam / (24.2) Par.?
mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam // (24.3) Par.?
tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ / (25.1) Par.?
atīva guṇasampannam anirdeśyaṃ ca varcasā / (25.2) Par.?
maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam // (25.3) Par.?
rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām / (26.1) Par.?
avasthāpya vanadvāri senām idam uvāca saḥ // (26.2) Par.?
muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam / (27.1) Par.?
kāśyapaṃ sthīyatām atra yāvadāgamanaṃ mama // (27.2) Par.?
tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ / (28.1) Par.?
kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam // (28.2) Par.?
sāmātyo rājaliṅgāni so 'panīya narādhipaḥ / (29.1) Par.?
purohitasahāyaśca jagāmāśramam uttamam / (29.2) Par.?
didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam // (29.3) Par.?
brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca / (30.1) Par.?
ṣaṭpadodgītasaṃghuṣṭaṃ nānādvijagaṇāyutam / (30.2) Par.?
*tathaiva sāmagītaiśca sāmavidbhir udāhṛtaiḥ / (30.3) Par.?
*tābhir ṛksāmagītābhir atharvaśirasānvitam / (30.4) Par.?
*amitābhir uktābhi suśruve sa nṛpastadā / (30.5) Par.?
*vismayotphullanayano rājā tatra babhūva ha // (30.6) Par.?
ṛco bahvṛcamukhyaiśca preryamāṇāḥ padakramaiḥ / (31.1) Par.?
*kratvarthāṃśca prakāśadbhir yajurbhir nirmalasvaraiḥ / (31.2) Par.?
*jaṭāvarṇavibhāgajñair ucyamānānyanekaśaḥ / (31.3) Par.?
śuśrāva manujavyāghro vitateṣviha karmasu // (31.4) Par.?
yajñavidyāṅgavidbhiśca kramadbhiśca kramān api / (32.1) Par.?
*madhuraiḥ sāmagītaiśca ṛṣibhir niyatavrataiḥ / (32.2) Par.?
*bhāruṇḍasāmagītābhir atharvaśirasodgataiḥ / (32.3) Par.?
amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ // (32.4) Par.?
atharvavedapravarāḥ pūgayājñika saṃmatāḥ / (33.1) Par.?
saṃhitām īrayanti sma padakramayutāṃ tu te // (33.2) Par.?
śabdasaṃskārasaṃyuktaṃ bruvadbhiścāparair dvijaiḥ / (34.1) Par.?
nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ // (34.2) Par.?
yajñasaṃskāravidbhiśca kramaśikṣā viśāradaiḥ / (35.1) Par.?
nyāyatattvārthavijñānasampannair vedapāragaiḥ // (35.2) Par.?
nānāvākyasamāhārasamavāyaviśāradaiḥ / (36.1) Par.?
viśeṣakāryavidbhiśca mokṣadharmaparāyaṇaiḥ // (36.2) Par.?
sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ / (37.1) Par.?
*śabdacchandoniruktajñaiḥ kālajñānaviśāradaiḥ / (37.2) Par.?
*dravyakarmaguṇajñaiśca kāryakāraṇavedibhiḥ / (37.3) Par.?
*jalpavādavitaṇḍajñair vyāsagranthasamāśritaiḥ / (37.4) Par.?
*nānāśāstreṣu mukhyaiśca śuśrāva svanam īritam / (37.5) Par.?
lokāyatikamukhyaiśca samantād anunāditam // (37.6) Par.?
tatra tatra ca viprendrān niyatān saṃśitavratān / (38.1) Par.?
japahomaparān siddhān dadarśa paravīrahā // (38.2) Par.?
āsanāni vicitrāṇi puṣpavanti mahīpatiḥ / (39.1) Par.?
prayatnopahitāni sma dṛṣṭvā vismayam āgamat // (39.2) Par.?
devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ / (40.1) Par.?
brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ // (40.2) Par.?
sa kāśyapatapoguptam āśramapravaraṃ śubham / (41.1) Par.?
nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam // (41.2) Par.?
sa kāśyapasyāyatanaṃ mahāvratair vṛtaṃ samantād ṛṣibhistapodhanaiḥ / (42.1) Par.?
viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam // (42.2) Par.?
Duration=0.3162579536438 secs.