Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2977
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śakuntalovāca / (1.1) Par.?
evam uktastayā śakraḥ saṃdideśa sadāgatim / (1.2) Par.?
prātiṣṭhata tadā kāle menakā vāyunā saha // (1.3) Par.?
athāpaśyad varārohā tapasā dagdhakilbiṣam / (2.1) Par.?
viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame // (2.2) Par.?
abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau / (3.1) Par.?
apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham // (3.2) Par.?
sāgacchat tvaritā bhūmiṃ vāsastad abhiliṅgatī / (4.1) Par.?
utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī / (4.2) Par.?
*paśyatastatra tasyarṣer apyagnisamatejasaḥ / (4.3) Par.?
*viśvāmitrastatastāṃ tu viṣamasthām aninditām // (4.4) Par.?
gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ / (5.1) Par.?
anirdeśyavayorūpām apaśyad vivṛtāṃ tadā // (5.2) Par.?
tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā / (6.1) Par.?
cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ // (6.2) Par.?
nyamantrayata cāpyenāṃ sā cāpyaicchad aninditā / (7.1) Par.?
tau tatra suciraṃ kālaṃ vane vyaharatām ubhau / (7.2) Par.?
ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā / (7.3) Par.?
*evaṃ varṣasahasrāṇām atītaṃ nābhyacintayat / (7.4) Par.?
*kāmakrodhāvajitavān munir nityaṃ kṣamānvitaḥ / (7.5) Par.?
*cirārjitasya tapasaḥ kṣayaṃ sa kṛtavān ṛṣiḥ / (7.6) Par.?
*tapasaḥ saṃkṣayād eva munir mohaṃ viveśa saḥ / (7.7) Par.?
*mohābhibhūtaḥ krodhātmā grasan mūlaphalaṃ muniḥ / (7.8) Par.?
*pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ / (7.9) Par.?
*menakā gantukāmā vai śuśrāva jalanisvanam / (7.10) Par.?
*tapasā dīptavīryo 'sāvākāśād eti yāti ca / (7.11) Par.?
*adya saṃjñāṃ vijānāmi yena kena tapaḥkṣayam / (7.12) Par.?
*hanta niryāmi cetyuktvā ṛtusnātā tu menakā / (7.13) Par.?
*kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā // (7.14) Par.?
janayāmāsa sa munir menakāyāṃ śakuntalām / (8.1) Par.?
prasthe himavato ramye mālinīm abhito nadīm / (8.2) Par.?
*devagarbhopamāṃ balāṃ sarvābharaṇabhūṣitām / (8.3) Par.?
*śayānāṃ śayane ramye menakā vākyam abravīt / (8.4) Par.?
*maharṣer ugratapasas tejastvam avināśinī / (8.5) Par.?
*tasmāt svargaṃ gamiṣyāmi devakāryārtham āgatā // (8.6) Par.?
jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu / (9.1) Par.?
kṛtakāryā tatastūrṇam agacchacchakrasaṃsadam // (9.2) Par.?
taṃ vane vijane garbhaṃ siṃhavyāghrasamākule / (10.1) Par.?
dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan // (10.2) Par.?
nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ / (11.1) Par.?
paryarakṣanta tāṃ tatra śakuntā menakātmajām // (11.2) Par.?
upaspraṣṭuṃ gataścāham apaśyaṃ śayitām imām / (12.1) Par.?
*māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ / (12.2) Par.?
*abruvañ śakunāḥ sarve kalaṃ madhurabhāṣiṇaḥ / (12.3) Par.?
*viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai / (12.4) Par.?
*kāmakrodhāvajitavān sakhā te kauśikīṃ gataḥ / (12.5) Par.?
*tasmāt poṣaya putrīṃ te dayāvann iti te 'bruvan / (12.6) Par.?
*sarvabhūtarutajño 'haṃ dayāvān sarvajantuṣu / (12.7) Par.?
nirjane vipine 'raṇye śakuntaiḥ parivāritām / (12.8) Par.?
ānayitvā tataścaināṃ duhitṛtve nyayojayam // (12.9) Par.?
śarīrakṛt prāṇadātā yasya cānnāni bhuñjate / (13.1) Par.?
krameṇa te trayo 'pyuktāḥ pitaro dharmaniścaye // (13.2) Par.?
nirjane ca vane yasmācchakuntaiḥ parirakṣitā / (14.1) Par.?
śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā // (14.2) Par.?
evaṃ duhitaraṃ viddhi mama saumya śakuntalām / (15.1) Par.?
śakuntalā ca pitaraṃ manyate mām aninditā // (15.2) Par.?
etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye / (16.1) Par.?
sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa // (16.2) Par.?
kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī / (17.1) Par.?
iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā // (17.2) Par.?
Duration=0.15711283683777 secs.