Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2978
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duḥṣanta uvāca / (1.1) Par.?
suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase / (1.2) Par.?
bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te // (1.3) Par.?
suvarṇamālā vāsāṃsi kuṇḍale parihāṭake / (2.1) Par.?
nānāpattanaje śubhre maṇiratne ca śobhane // (2.2) Par.?
āharāmi tavādyāhaṃ niṣkādīnyajināni ca / (3.1) Par.?
sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane // (3.2) Par.?
gāndharveṇa ca māṃ bhīru vivāhenaihi sundari / (4.1) Par.?
vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate // (4.2) Par.?
śakuntalovāca / (5.1) Par.?
phalāhāro gato rājan pitā me ita āśramāt / (5.2) Par.?
taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati / (5.3) Par.?
*duḥṣantaḥ / (5.4) Par.?
*pitā hi me prabhur nityaṃ daivataṃ paramaṃ mama / (5.5) Par.?
*yasya māṃ dāsyati pitā sa me bhartā bhaviṣyati / (5.6) Par.?
*pitā rakṣati kaumāre bhartā rakṣati yauvane / (5.7) Par.?
*putrastu sthavire bhāve na strī svātantryam arhati / (5.8) Par.?
*amanyamānā rājendra pitaraṃ me tapasvinam / (5.9) Par.?
*adharmeṇa hi dharmiṣṭha kathaṃ varam upāsmahe / (5.10) Par.?
*mā maivaṃ vada suśroṇi taporāśiṃ dayātmakam / (5.11) Par.?
*manyupraharaṇā viprā na viprāḥ śastrapāṇayaḥ / (5.12) Par.?
*agnir dahati tejobhiḥ sūryo dahati raśmibhiḥ / (5.13) Par.?
*rājā dahati daṇḍena brāhmaṇo manyunā dahet / (5.14) Par.?
*krodhito manyunā hanti vajrapāṇir ivāsurān / (5.15) Par.?
*jānāmi bhadre tam ṛṣiṃ tasya manyur na vidyate / (5.16) Par.?
*manyunā ghnanti te śatrūn vajreṇendra ivāsurān // (5.17) Par.?
duḥṣanta uvāca / (6.1) Par.?
icchāmi tvāṃ varārohe bhajamānām anindite / (6.2) Par.?
tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama // (6.3) Par.?
ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ / (7.1) Par.?
*ātmano mitram ātmaiva tathā cātmātmanaḥ pitā / (7.2) Par.?
ātmanaivātmano dānaṃ kartum arhasi dharmataḥ // (7.3) Par.?
aṣṭāveva samāsena vivāhā dharmataḥ smṛtāḥ / (8.1) Par.?
brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ // (8.2) Par.?
gāndharvo rākṣasaścaiva paiśācaścāṣṭamaḥ smṛtaḥ / (9.1) Par.?
teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt // (9.2) Par.?
praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya / (10.1) Par.?
ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite // (10.2) Par.?
rājñāṃ tu rākṣaso 'pyukto viṭśūdreṣvāsuraḥ smṛtaḥ / (11.1) Par.?
pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha // (11.2) Par.?
paiśācaścāsuraścaiva na kartavyau kathaṃcana / (12.1) Par.?
anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā // (12.2) Par.?
gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ / (13.1) Par.?
pṛthag vā yadi vā miśrau kartavyau nātra saṃśayaḥ // (13.2) Par.?
sā tvaṃ mama sakāmasya sakāmā varavarṇini / (14.1) Par.?
*tvayaivaṃ kā samā nārī na gandharvī tathāpsarāḥ / (14.2) Par.?
*na miśrakeśī rambhā vā na ghṛtācī na menakā / (14.3) Par.?
*cārvaṅgī vasukeśī ca yathā tvaṃ mattakāśini / (14.4) Par.?
*kambugrīvā ca suśroṇī mṛgākṣī sustanīti ca / (14.5) Par.?
*nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ / (14.6) Par.?
*īṣacca gadgadāṃ vācaṃ rambhoru tvaṃ śucismite / (14.7) Par.?
*yau tau jātau susaṃśliṣṭau madhye hāravilakṣitau / (14.8) Par.?
*anarhaṃ dhārayan nityam amalaṃ vā cīravalkalam / (14.9) Par.?
*idaṃ śailakuśākīrṇaṃ pallavair upasevitam / (14.10) Par.?
*siṃhaśārdūlasaṃyuktaṃ mṛgapakṣisamākulam / (14.11) Par.?
*vanaṃ kaṇṭakitaṃ ghoraṃ nirmanuṣyam abhūtavat / (14.12) Par.?
*arhase harmyaprāsādān sauvarṇān maṇikuṭṭimān / (14.13) Par.?
*svāstīrṇatalpamuditān kārtasvaravibhūṣitān / (14.14) Par.?
*idaṃ nārhasi kalyāṇi kṛpaṇatvaṃ varānane / (14.15) Par.?
*mumūrṣuṃ madanāśliṣṭaṃ trāhi māṃ śubhacāriṇam / (14.16) Par.?
*na smṛtiṃ vābhijānāmi na diśaṃ gatacāpalaḥ / (14.17) Par.?
*ardhanālīkanārācaśaktitomaramudgarāḥ / (14.18) Par.?
*patanti sma śarīraṃ me pādam ūruśirāṃsi ca / (14.19) Par.?
*punaḥ prarohate devi vanaṃ paraśunā hatam / (14.20) Par.?
*kāmāgninā susaṃdīptaṃ tapatyeva mamāṅgakam / (14.21) Par.?
*hṛdi prauḍhe sutīkṣṇāgre manye bhaiṣajyam īdṛśam / (14.22) Par.?
*premṇā saṃbhāṣaṇaṃ sparśaṃ smṛtir dṛṣṭiḥ kathām api / (14.23) Par.?
*vinānyauṣadhakāminyaḥ prajāpatir athābravīt / (14.24) Par.?
*evam etan mahābhāge supriye smitabhāṣiṇi / (14.25) Par.?
gāndharveṇa vivāhena bhāryā bhavitum arhasi // (14.26) Par.?
śakuntalovāca / (15.1) Par.?
yadi dharmapathastveṣa yadi cātmā prabhur mama / (15.2) Par.?
pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho // (15.3) Par.?
satyaṃ me pratijānīhi yat tvāṃ vakṣyāmyahaṃ rahaḥ / (16.1) Par.?
*brāhmīṃ me pratijānīhi pratijñāṃ rājasattama / (16.2) Par.?
mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram // (16.3) Par.?
yuvarājo mahārāja satyam etad bravīhi me / (17.1) Par.?
yadyetad evaṃ duḥṣanta astu me saṃgamastvayā / (17.2) Par.?
*vaiśaṃpāyanaḥ / (17.3) Par.?
*śakuntalā / (17.4) Par.?
*tasyāstu sarvaṃ saṃśrutya yathoktaṃ sa viśāṃ patiḥ / (17.5) Par.?
*duḥṣantaḥ punar evāha yad yad icchasi tad vada / (17.6) Par.?
*khyāto lokapravādo 'yaṃ vivāha iti śāstrataḥ / (17.7) Par.?
*vaivāhikīṃ kriyāṃ santaḥ praśaṃsanti prajāhitām / (17.8) Par.?
*lokapravādaśāntyarthaṃ vivāhaṃ vidhinā kuru / (17.9) Par.?
*santyatra yajñapātrāṇi darbhāḥ sumanaso 'kṣatāḥ / (17.10) Par.?
*yathā yukto vivāhaḥ syāt tathā yuktā prajā bhavet / (17.11) Par.?
*tasmād ājyaṃ havir lājāḥ sikatā brāhmaṇāstava / (17.12) Par.?
*vaivāhikāni cānyāni samastānīha pārthiva / (17.13) Par.?
*duruktam api rājendra kṣantavyaṃ dharmakāraṇāt // (17.14) Par.?
vaiśaṃpāyana uvāca / (18.1) Par.?
evam astviti tāṃ rājā pratyuvācāvicārayan / (18.2) Par.?
*purohitaṃ samāhūya vacanaṃ cedam abravīt / (18.3) Par.?
*rājaputryā yad uktaṃ vai na vṛthā kartum utsahe / (18.4) Par.?
*kriyāhīno hi na bhaven mama putro mahādyutiḥ / (18.5) Par.?
*tathā kuruṣva śāstroktaṃ vivāhaṃ māciraṃ kuru / (18.6) Par.?
*evam ukto nṛpatinā dvijaḥ paramayantritaḥ / (18.7) Par.?
*śobhanaṃ rājarājeti vidhinā kṛtavān dvijaḥ / (18.8) Par.?
*śāsanād vipramukhyasya kṛtakautukamaṅgalaḥ / (18.9) Par.?
api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite / (18.10) Par.?
yathā tvam arhā suśroṇi satyam etad bravīmi te // (18.11) Par.?
evam uktvā sa rājarṣistām aninditagāminīm / (19.1) Par.?
jagrāha vidhivat pāṇāvuvāsa ca tayā saha // (19.2) Par.?
viśvāsya caināṃ sa prāyād abravīcca punaḥ punaḥ / (20.1) Par.?
preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm / (20.2) Par.?
*traividyavṛddhaiḥ sahitāṃ nānārājajanaiḥ saha / (20.3) Par.?
*śibikāsahasraiḥ sahitā vanam āyānti bāndhavāḥ / (20.4) Par.?
*mūkāścaiva kirātāśca kubjā vāmanakaiḥ saha / (20.5) Par.?
*sahitā kañcukivarair vāhinī sūtamāgadhaiḥ / (20.6) Par.?
*śaṅkhadundubhinirghoṣair vanaṃ ca samupaiṣyati / (20.7) Par.?
tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite / (20.8) Par.?
*vaiśaṃpāyanaḥ / (20.9) Par.?
*anyathā tvāṃ na neṣyāmi svaniveśam asatkṛtām / (20.10) Par.?
*sarvamaṅgalasatkārair ahaṃ satyaṃ bravīmi te / (20.11) Par.?
*evam uktvā sa rājarṣistām aninditagāminīm / (20.12) Par.?
*pariṣvajya ca bāhubhyāṃ smitapūrvam udaikṣata / (20.13) Par.?
*pradakṣiṇīkṛtāṃ devīṃ punastāṃ pariṣasvaje / (20.14) Par.?
*śakuntalā sāśrumukhī papāta nṛpapādayoḥ / (20.15) Par.?
*tāṃ devīṃ punar utthāpya mā śuceti punaḥ punaḥ / (20.16) Par.?
*śapeyaṃ sukṛtenaiva prāpayiṣye nṛpātmaje // (20.17) Par.?
iti tasyāḥ pratiśrutya sa nṛpo janamejaya / (21.1) Par.?
manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ // (21.2) Par.?
bhagavāṃstapasā yuktaḥ śrutvā kiṃ nu kariṣyati / (22.1) Par.?
*taṃ na prasādyāgato 'haṃ prasīdeti dvijottamam / (22.2) Par.?
evaṃ saṃcintayann eva praviveśa svakaṃ puram // (22.3) Par.?
muhūrtayāte tasmiṃstu kaṇvo 'pyāśramam āgamat / (23.1) Par.?
śakuntalā ca pitaraṃ hriyā nopajagāma tam / (23.2) Par.?
*śaṅkiteva ca viprarṣim upacakrāma sā śanaiḥ / (23.3) Par.?
*tato 'sya bhāraṃ jagrāha āsanaṃ cāpyakalpayat / (23.4) Par.?
*prākṣālayacca sā pādau kāśyapasya mahātmanaḥ / (23.5) Par.?
*na cainaṃ lajjayāśaknod akṣibhyām abhivīkṣitum / (23.6) Par.?
*śakuntalā ca savrīḍā tam ṛṣiṃ nābhyabhāṣata / (23.7) Par.?
*tasmāt svadharmāt skhalitā bhītā sā bharatarṣabha / (23.8) Par.?
*abhavad doṣadarśitvād brahmacāriṇy ayantritā / (23.9) Par.?
*sa tadā vrīḍitāṃ dṛṣṭvā ṛṣistāṃ pratyabhāṣata / (23.10) Par.?
*kaṇvaḥ / (23.11) Par.?
*savrīḍaiva ca dīrghāyuḥ pureva bhavitā na ca / (23.12) Par.?
*vaiśaṃpāyanaḥ / (23.13) Par.?
*vṛttaṃ kathaya rambhoru mā trāsaṃ ca prakalpaya / (23.14) Par.?
*tataḥ prakṣālya pādau sā viśrāntaṃ punar abravīt / (23.15) Par.?
*nidhāya kāmaṃ tasyarṣeḥ kandāni ca phalāni ca / (23.16) Par.?
*tataḥ saṃvāhya pādau sā viśrāntaṃ vedimadhyamā / (23.17) Par.?
*śakuntalā pauravāṇāṃ duḥṣantaṃ jagmuṣī patim / (23.18) Par.?
*tataḥ kṛcchrād atiśubhā savrīḍā śrīmatī tadā / (23.19) Par.?
*sagadgadam uvācedaṃ kāśyapaṃ sā śucismitā / (23.20) Par.?
*śakuntalā / (23.21) Par.?
*rājā tātājagāmeha duḥṣanta ililātmajaḥ / (23.22) Par.?
*mayā patir vṛto yo 'sau daivayogād ihāgataḥ / (23.23) Par.?
*tasya tāta prasīda tvaṃ bhartā me sumahāyaśāḥ / (23.24) Par.?
*ataḥ sarvaṃ tu yad vṛttaṃ divyajñānena paśyasi / (23.25) Par.?
*abhayaṃ kṣatriyakule prasādaṃ kartum arhasi // (23.26) Par.?
vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ / (24.1) Par.?
*tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ / (24.2) Par.?
uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā / (24.3) Par.?
*sadvṛttaḥ sa mahāyaśāḥ / (24.4) Par.?
*evam etan mayā jñātam // (24.5) Par.?
tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ / (25.1) Par.?
puṃsā saha samāyogo na sa dharmopaghātakaḥ / (25.2) Par.?
*na bhayaṃ vidyate bhadre mā śucaḥ sukṛtaṃ kṛtam // (25.3) Par.?
kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate / (26.1) Par.?
sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ / (26.2) Par.?
*kiṃ punar vidhivat kṛtvā suprajāstvaṃ bhaviṣyasi // (26.3) Par.?
dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ / (27.1) Par.?
abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale // (27.2) Par.?
mahātmā janitā loke putrastava mahābalaḥ / (28.1) Par.?
ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm // (28.2) Par.?
paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ / (29.1) Par.?
bhaviṣyatyapratihataṃ satataṃ cakravartinaḥ // (29.2) Par.?
tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt / (30.1) Par.?
vinidhāya tato bhāraṃ saṃnidhāya phalāni ca // (30.2) Par.?
mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ / (31.1) Par.?
*mama caiva patir dṛṣṭo devatānāṃ samakṣataḥ / (31.2) Par.?
tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi // (31.3) Par.?
kaṇva uvāca / (32.1) Par.?
prasanna eva tasyāhaṃ tvatkṛte varavarṇini / (32.2) Par.?
*ṛtavo bahavaste vai gatā vyarthāḥ śucismite / (32.3) Par.?
*sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe / (32.4) Par.?
gṛhāṇa ca varaṃ mattastatkṛte yad abhīpsitam // (32.5) Par.?
vaiśaṃpāyana uvāca / (33.1) Par.?
*ityevam uktvā sahasā praṇidhāya manasvinī / (33.2) Par.?
tato dharmiṣṭhatāṃ vavre rājyāccāskhalanaṃ tathā / (33.3) Par.?
śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā / (33.4) Par.?
*kaṇvaḥ / (33.5) Par.?
*vaiśaṃpāyanaḥ / (33.6) Par.?
*evam astviti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ / (33.7) Par.?
*pasparśa cāpi pāṇibhyāṃ sutāṃ śrīm iva rūpiṇīm / (33.8) Par.?
*adya prabhṛti devi tvaṃ duḥṣantasya mahātmanaḥ / (33.9) Par.?
*pativratānāṃ yad vṛttistāṃ vṛttim anupālaya / (33.10) Par.?
*ityevam uktvā dharmātmā tāṃ viśuddhyartham aspṛśat / (33.11) Par.?
*spṛṣṭamātre śarīre tu paraṃ harṣam avāpa sā // (33.12) Par.?
Duration=0.5637059211731 secs.