Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2979
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
pratijñāya tu duḥṣante pratiyāte śakuntalā / (1.2) Par.?
*āśrame nyavasat tatra kāśyapasya mahātmanaḥ / (1.3) Par.?
*garbhaśca vavṛdhe tasyāṃ rājaputryāṃ mahātmanaḥ / (1.4) Par.?
*śakuntalā cintayantī rājānaṃ kāryagauravāt / (1.5) Par.?
*divārātram anidraiva snānabhojanavarjitā / (1.6) Par.?
*rājapreṣaṇikā viprāścaturaṅgabalānvitāḥ / (1.7) Par.?
*adya śvo vā paraśvo vā samāyāntīti niścitā / (1.8) Par.?
*dinān pakṣān ṛtūn māsān ayanāni ca sarvaśaḥ / (1.9) Par.?
*gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata / (1.10) Par.?
*triṣu varṣeṣu pūrṇeṣu ṛṣer vacanagauravāt / (1.11) Par.?
*ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan / (1.12) Par.?
*śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava / (1.13) Par.?
*tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ / (1.14) Par.?
*devānāṃ daivataṃ viṣṇur viprāṇām agnir eva ca / (1.15) Par.?
*nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ / (1.16) Par.?
*sūtikāle prasūyeti bhagavāṃste pitābravīt / (1.17) Par.?
*kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet / (1.18) Par.?
*patnīnāṃ vacanaṃ śrutvā sādhu sādhvityacintayat / (1.19) Par.?
garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam // (1.20) Par.?
triṣu varṣeṣu pūrṇeṣu dīptānalasamadyutim / (2.1) Par.?
rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya / (2.2) Par.?
*jāte tasminn antarikṣāt puṣpavṛṣṭiḥ papāta ha / (2.3) Par.?
*devadundubhayo nedur nanṛtuścāpsarogaṇāḥ / (2.4) Par.?
*gāyadbhir madhuraṃ tatra devaiḥ śakro 'bhyuvāca ha / (2.5) Par.?
*śakuntale tava sutaścakravartī bhaviṣyati / (2.6) Par.?
*balaṃ tejaśca rūpaṃ ca na samaṃ bhuvi kenacit / (2.7) Par.?
*āhartā vājimedhasya śatasaṃkhyasya pauravaḥ / (2.8) Par.?
*anekair api sāhasrai rājasūyādibhir makhaiḥ / (2.9) Par.?
*svārthaṃ brāhmaṇasāt kṛtvā dakṣiṇām amitāṃ dadat / (2.10) Par.?
*devatānāṃ vacaḥ śrutvā kaṇvāśramanivāsinaḥ / (2.11) Par.?
*sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ / (2.12) Par.?
*śakuntalā ca tacchrutvā paraṃ harṣam avāpa sā / (2.13) Par.?
*dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ // (2.14) Par.?
jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ / (3.1) Par.?
tasyātha kārayāmāsa vardhamānasya dhīmataḥ / (3.2) Par.?
*yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat // (3.3) Par.?
dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā / (4.1) Par.?
cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ / (4.2) Par.?
*svayaṃ viṣṇur ivāparaḥ / (4.3) Par.?
*catuṣkiṣkur mahātejāḥ / (4.4) Par.?
kumāro devagarbhābhaḥ sa tatrāśu vyavardhata / (4.5) Par.?
*ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā / (4.6) Par.?
*gate kāle tu mahati na sasmāra tapovanam // (4.7) Par.?
ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati / (5.1) Par.?
vyāghrān siṃhān varāhāṃśca gajāṃśca mahiṣāṃstathā / (5.2) Par.?
*ṛkṣāṃścāpi dvipān anyān vyālān āśramapīḍakān / (5.3) Par.?
*balād bhujābhyāṃ saṃgṛhya balavān saṃniyamya ca // (5.4) Par.?
baddhvā vṛkṣeṣu balavān āśramasya samantataḥ / (6.1) Par.?
ārohan damayaṃścaiva krīḍaṃśca paridhāvati / (6.2) Par.?
*vanaṃ ca loḍayāmāsa siṃhavyāghragaṇair vṛtam / (6.3) Par.?
*tataśca rākṣasān sarvān piśācāṃśca ripūn raṇe / (6.4) Par.?
*muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā / (6.5) Par.?
*kaścid ditisutastaṃ tu hantukāmo mahābalaḥ / (6.6) Par.?
*vadhyamānāṃstu daiteyān amarṣī taṃ samabhyayāt / (6.7) Par.?
*tam āgataṃ prahasyaiva bāhubhyāṃ parigṛhya ca / (6.8) Par.?
*dṛḍhaṃ cābadhya bāhubhyāṃ pīḍayāmāsa taṃ tadā / (6.9) Par.?
*mardito na śaśākāsmān mocituṃ balavattayā / (6.10) Par.?
*prākrośad bhairavaṃ tatra dvārebhyo niḥsṛtaṃ tvasṛk / (6.11) Par.?
*tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ / (6.12) Par.?
*susruvuśca śakṛnmūtram āśramasthāśca susruvuḥ / (6.13) Par.?
*nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat / (6.14) Par.?
*tad dṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam / (6.15) Par.?
*nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha / (6.16) Par.?
*kumārasya bhayād eva naiva jagmustadāśramam // (6.17) Par.?
tato 'sya nāma cakruste kaṇvāśramanivāsinaḥ / (7.1) Par.?
*kaṇvena sahitā dṛṣṭvā karma sarve 'timānuṣam / (7.2) Par.?
astvayaṃ sarvadamanaḥ sarvaṃ hi damayatyayam // (7.3) Par.?
sa sarvadamano nāma kumāraḥ samapadyata / (8.1) Par.?
vikrameṇaujasā caiva balena ca samanvitaḥ / (8.2) Par.?
*apreṣayati duḥṣante mahiṣyāstanayasya ca / (8.3) Par.?
*pāṇḍubhāvaparītāṅgīṃ cintayā samabhiplutām / (8.4) Par.?
*lambālakāṃ kṛśāṃ dīnāṃ tathā malinavāsasam / (8.5) Par.?
*śakuntalāṃ ca samprekṣya pradadhyau sa munistadā / (8.6) Par.?
*śāstrāṇi sarvavedāśca dvādaśābdasya cābhavan // (8.7) Par.?
taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam / (9.1) Par.?
samayo yauvarājyāyetyabravīcca śakuntalām / (9.2) Par.?
*kaṇvaḥ / (9.3) Par.?
*vaiśaṃpāyanaḥ / (9.4) Par.?
*vaiśaṃpāyanaḥ / (9.5) Par.?
*vaiśaṃpāyanaḥ / (9.6) Par.?
*śakuntalā / (9.7) Par.?
*vaiśaṃpāyanaḥ / (9.8) Par.?
*kaṇvaḥ / (9.9) Par.?
*vaiśaṃpāyanaḥ / (9.10) Par.?
*śakuntalāṃ samāhūya kaṇvo vacanam abravīt / (9.11) Par.?
*śṛṇu bhadre mama sute mama vākyaṃ śucismite / (9.12) Par.?
*pativratānāṃ nārīṇāṃ viśiṣṭam iti cocyate / (9.13) Par.?
*patiśuśrūṣaṇaṃ pūrvaṃ manovākkāyaceṣṭitaiḥ / (9.14) Par.?
*anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava / (9.15) Par.?
*etenaiva ca vṛttena puṇyāṃllokān avāpya ca / (9.16) Par.?
*tasyānte mānuṣe loke viśiṣṭāṃ lapsyase śriyam / (9.17) Par.?
*tasmād bhadre 'dya yātavyaṃ samīpaṃ pauravasya ha / (9.18) Par.?
*svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite / (9.19) Par.?
*gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā / (9.20) Par.?
*dauḥṣantiṃ yauvarājyasthaṃ dṛṣṭvā prītim avāpsyasi / (9.21) Par.?
*devatānāṃ gurūṇāṃ ca kṣatriyāṇāṃ ca bhāmini / (9.22) Par.?
*bhartṝṇāṃ ca viśeṣeṇa hitaṃ saṃgamanaṃ satām / (9.23) Par.?
*tasmāt putri kumāreṇa gantavyaṃ matpriyepsayā / (9.24) Par.?
*prativākyaṃ na dadyāstvaṃ śāpitā mama pādayoḥ / (9.25) Par.?
*evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata / (9.26) Par.?
*pariṣvajya ca bāhubhyāṃ mūrdhnyupāghrāya pauravam / (9.27) Par.?
*somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ / (9.28) Par.?
*tasyāgramahiṣī caiṣā tava mātā śucivratā / (9.29) Par.?
*gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā / (9.30) Par.?
*gatvābhivādya rājānaṃ yauvarājyam avāpsyasi / (9.31) Par.?
*sa pitā tava rājendrastasya tvaṃ vaśago bhava / (9.32) Par.?
*pitṛpaitāmahaṃ rājyam ātiṣṭhasva svabhāvataḥ / (9.33) Par.?
*tasmin kāle svarājyastho mām anusmara paurava / (9.34) Par.?
*abhivādya muneḥ pādau pauravo vākyam abravīt / (9.35) Par.?
*tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me / (9.36) Par.?
*na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ / (9.37) Par.?
*tava śuśrūṣaṇaṃ puṇyam iha loke paratra ca / (9.38) Par.?
*śakuntalā bhartṛkāmā svayaṃ yātu yatheṣṭataḥ / (9.39) Par.?
*ahaṃ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ / (9.40) Par.?
*krīḍāṃ vyālamṛgaiḥ sārdhaṃ kariṣye na purā yathā / (9.41) Par.?
*tvacchāsanaparo nityaṃ svādhyāyaṃ ca karomyaham / (9.42) Par.?
*evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati / (9.43) Par.?
*tasya tad vacanaṃ śrutvā praruroda śakuntalā / (9.44) Par.?
*snehāt pituśca putrasya harṣaśokasamanvitā / (9.45) Par.?
*niśāmya rudatīm ārtāṃ dauḥṣantir vākyam abravīt / (9.46) Par.?
*śrutvā bhagavato vākyaṃ kiṃ rodiṣi śakuntale / (9.47) Par.?
*gantavyaṃ kālya utthāya bhartṛprītistavāsti cet / (9.48) Par.?
*ekastu kurute pāpaṃ phalaṃ bhuṅkte mahājanaḥ / (9.49) Par.?
*bhoktārastatra mucyante kartā doṣeṇa lipyate / (9.50) Par.?
*mayā nivārito nityaṃ na karoṣi vaco mama / (9.51) Par.?
*niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ sampramathya vai / (9.52) Par.?
*vanaṃ ca loḍayan nityaṃ siṃhavyāghragaṇair yutam / (9.53) Par.?
*evaṃvidhāni cānyāni kṛtvā vai purunandana / (9.54) Par.?
*ruṣito bhagavāṃstāta tasmād āvāṃ vivāsitau / (9.55) Par.?
*ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī / (9.56) Par.?
*pādamūle vasiṣyāmi maharṣer bhāvitātmanaḥ / (9.57) Par.?
*evam uktvā tu rudatī papāta munipādayoḥ / (9.58) Par.?
*evaṃ vilapatīṃ kaṇvaścānunīya ca hetubhiḥ / (9.59) Par.?
*punaḥ provāca bhagavān ānṛśaṃsyāddhitaṃ vacaḥ / (9.60) Par.?
*śakuntale śṛṇuṣvedaṃ hitaṃ pathyaṃ ca bhāmini / (9.61) Par.?
*pativratābhāvaguṇān hitvā sādhyaṃ na kiṃcana / (9.62) Par.?
*pativratānāṃ devā vai tuṣṭāḥ sarvavarapradāḥ / (9.63) Par.?
*prasādaṃ ca kariṣyanti āpadarthe ca bhāmini / (9.64) Par.?
*patiprasādāt puṇyagatiṃ prāpnuvanti na cāśubham / (9.65) Par.?
*tasmād gatvā tu rājānam ārādhaya śucismite / (9.66) Par.?
*śakuntalāṃ tathoktvā vai śākuntalam athābravīt / (9.67) Par.?
*dauhitro mama pautrastvam ililasya mahātmanaḥ / (9.68) Par.?
*śṛṇuṣva vacanaṃ satyaṃ prabravīmi tavānagha / (9.69) Par.?
*manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham / (9.70) Par.?
*gantuṃ necchati kalyāṇī tasmāt tāta vahasva vai / (9.71) Par.?
*śaktastvaṃ pratigantuṃ ca munibhiḥ saha paurava // (9.72) Par.?
tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha / (10.1) Par.?
śakuntalām imāṃ śīghraṃ sahaputrām ita āśramāt / (10.2) Par.?
bhartre prāpayatādyaiva sarvalakṣaṇapūjitām // (10.3) Par.?
nārīṇāṃ ciravāso hi bāndhaveṣu na rocate / (11.1) Par.?
kīrticāritradharmaghnastasmān nayata māciram / (11.2) Par.?
*vaiśaṃpāyanaḥ / (11.3) Par.?
*dharmābhipūjitaṃ putraṃ kāśyapena niśāmya tu / (11.4) Par.?
*kāśyapāt prāpya cānujñāṃ mumude ca śakuntalā / (11.5) Par.?
*kaṇvasya vacanaṃ śrutvā pratigaccheti cāsakṛt / (11.6) Par.?
*tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt / (11.7) Par.?
*kiṃ cirāyasi mātastvaṃ gamiṣyāmo nṛpālayam / (11.8) Par.?
*evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ / (11.9) Par.?
*abhivādya muneḥ pādau gantum aicchat sa pauravaḥ / (11.10) Par.?
*śakuntalā ca pitaram abhivādya kṛtāñjaliḥ / (11.11) Par.?
*pradakṣiṇīkṛtya tadā pitaraṃ vākyam abravīt / (11.12) Par.?
*ajñānān me pitā ceti duruktaṃ vāpi cānṛtam / (11.13) Par.?
*akāryaṃ vāpyaniṣṭaṃ vā kṣantum arhati tad bhavān / (11.14) Par.?
*evam ukto nataśirā munir novāca kiṃcana / (11.15) Par.?
*manuṣyabhāvāt kaṇvo 'pi munir aśrūṇyavartayat / (11.16) Par.?
*abbhakṣān vāyubhakṣāṃśca śīrṇaparṇāśanān munīn / (11.17) Par.?
*phalamūlāśino dāntān kṛśān dhamanisaṃtatān / (11.18) Par.?
*vratino jaṭilān muṇḍān valkalājinasaṃvṛtān / (11.19) Par.?
*samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt / (11.20) Par.?
*mayā tu lālitā nityaṃ mama putrī yaśasvinī / (11.21) Par.?
*vane jātā vivṛddhā ca na ca jānāti kiṃcana / (11.22) Par.?
*āśrameṇa pathā sarvair nīyatāṃ kṣatriyālayam / (11.23) Par.?
*dvitīyayojane viprāḥ pratiṣṭhānaṃ pratiṣṭhitam / (11.24) Par.?
*pratiṣṭhāne pure rājā śākuntalapitāmahaḥ / (11.25) Par.?
*adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā / (11.26) Par.?
*anūpajāṅgalayutaṃ dhanadhānyasamākulam / (11.27) Par.?
*pratiṣṭhitaṃ puravaraṃ gaṅgāyāmunasaṅgame / (11.28) Par.?
*tatra saṃgamam āsādya snātvā hutahutāśanāḥ / (11.29) Par.?
*śākamūlaphalāhārā nivartadhvaṃ mahātapāḥ / (11.30) Par.?
*anyathā tu bhaved viprā adhvano gamane śramaḥ // (11.31) Par.?
tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ / (12.1) Par.?
śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam // (12.2) Par.?
gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam / (13.1) Par.?
ājagāma tataḥ śubhrā duḥṣantaviditād vanāt / (13.2) Par.?
*ṛṣayaḥ / (13.3) Par.?
*vaiśaṃpāyanaḥ / (13.4) Par.?
*nāgarāḥ / (13.5) Par.?
*vaiśaṃpāyanaḥ / (13.6) Par.?
*vaiśaṃpāyanaḥ / (13.7) Par.?
*śakuntalāṃ samādāya munayo dharmavatsalāḥ / (13.8) Par.?
*te vanāni nadīḥ śailān giriprasravaṇāni ca / (13.9) Par.?
*kandarāṇi nitambāṃśca rāṣṭrāṇi nagarāṇi ca / (13.10) Par.?
*āśramāṇi ca puṇyāni gatvā caiva gataśramāḥ / (13.11) Par.?
*śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ / (13.12) Par.?
*tāṃ purīṃ puruhūtena ailasyārthe vinirmitām / (13.13) Par.?
*parighāṭṭālakair mukhyair upatalpaśatair api / (13.14) Par.?
*śataghnīśatayantraiśca guptām anyair durāsadām / (13.15) Par.?
*harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām / (13.16) Par.?
*maṇṭapaiḥ sasabhai ramyaiḥ prapābhiśca samāvṛtām / (13.17) Par.?
*rājamārgeṇa mahatā suvibhaktena śobhitām / (13.18) Par.?
*kailāsaśikharākārair gopuraiḥ samalaṃkṛtām / (13.19) Par.?
*dvāratoraṇaniryūhair maṅgalair upaśobhitām / (13.20) Par.?
*udyānāmravaṇopetāṃ mahatīṃ sālamekhalām / (13.21) Par.?
*sarvapuṣkariṇībhiśca udyānaiśca samāvṛtām / (13.22) Par.?
*varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ / (13.23) Par.?
*dhanadhānyasamṛddhaiśca saṃtuṣṭai ratnapūjitaiḥ / (13.24) Par.?
*kratuyuktaiśca vidvadbhir agnihotraparaiḥ sadā / (13.25) Par.?
*varjitākāryakaraṇair dānaśīlair dayāparaiḥ / (13.26) Par.?
*adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ / (13.27) Par.?
*evaṃvidhajanopetam indralokam ivāparam / (13.28) Par.?
*tasmin nagaramadhye tu rājaveśmapratiṣṭhitam / (13.29) Par.?
*indrasadmapratīkāśaṃ sampūrṇaṃ vittasaṃcayaiḥ / (13.30) Par.?
*tasya madhye sabhā divyā nānāratnavicitritā / (13.31) Par.?
*tasyāṃ sabhāyāṃ rājarṣiḥ sarvālaṃkārabhūṣitaḥ / (13.32) Par.?
*brāhmaṇaiḥ kṣatriyaiścāpi mantribhiścāpi saṃvṛtaḥ / (13.33) Par.?
*saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ / (13.34) Par.?
*kāryārthibhiḥ samabhyetya kṛtvā kāryaṃ gateṣu saḥ / (13.35) Par.?
*sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ / (13.36) Par.?
*śakuntānāṃ svanaṃ śrutvā nimittajñāstvalakṣayan / (13.37) Par.?
*śakuntale nimittāni śobhanāni bhavanti naḥ / (13.38) Par.?
*kāryasiddhiṃ vadantyete dhruvaṃ rājñī bhaviṣyasi / (13.39) Par.?
*asmiṃstu divase putro yuvarājo bhaviṣyati / (13.40) Par.?
*vardhamānapuradvāraṃ tūryaghoṣanināditam / (13.41) Par.?
*śakuntalāṃ puraskṛtya viviśuste maharṣayaḥ / (13.42) Par.?
*praviśantaṃ nṛpasutaṃ praśaśaṃsuśca prekṣakāḥ / (13.43) Par.?
*vardhamānapuradvāraṃ praviśann eva pauravaḥ / (13.44) Par.?
*indralokastham ātmānaṃ mene harṣasamanvitaḥ / (13.45) Par.?
*tato vai nāgarāḥ sarve samāhūya parasparam / (13.46) Par.?
*draṣṭukāmā nṛpasutaṃ samapadyanta bhārata / (13.47) Par.?
*devateva janasyāgre bhrājate śrīr ivāgatā / (13.48) Par.?
*jayanteneva paulomī indralokād ihāgatā / (13.49) Par.?
*iti bruvantaste sarve maharṣīn idam abruvan / (13.50) Par.?
*abhivādayantaḥ sahitā maharṣīn devavarcasaḥ / (13.51) Par.?
*adya naḥ saphalaṃ janma kṛtārthāśca tato vayam / (13.52) Par.?
*evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ / (13.53) Par.?
*ityuktvā sahitāḥ kecid anvagacchanta pauravam / (13.54) Par.?
*haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam / (13.55) Par.?
*ye kecid abruvan mūḍhāḥ śākuntaladidṛkṣavaḥ / (13.56) Par.?
*kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān / (13.57) Par.?
*piśācā iva dṛśyante nāgarāṇāṃ virūpiṇaḥ / (13.58) Par.?
*vinā saṃdhyāṃ piśācāste praviśanti purottamam / (13.59) Par.?
*kṣutpipāsārditān dīnān valkalājinavāsasaḥ / (13.60) Par.?
*tvagasthibhūtān nirmāṃsān dhamanīsaṃtatān api / (13.61) Par.?
*piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān / (13.62) Par.?
*viśīrṣakān ūrdhvahastān dṛṣṭvā hāsyanti nāgarāḥ / (13.63) Par.?
*evam uktavatāṃ teṣāṃ giraṃ śrutvā maharṣayaḥ / (13.64) Par.?
*anyonyaṃ te samāhūya idaṃ vacanam abruvan / (13.65) Par.?
*uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā / (13.66) Par.?
*purapraveśanaṃ nātra kartavyam iti śāsanam / (13.67) Par.?
*kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam / (13.68) Par.?
*tyaktasaṅgasya ca muner nagare kiṃ prayojanam / (13.69) Par.?
*tasmād gamiṣyāma vayaṃ gaṅgāyāmunasaṃgamam / (13.70) Par.?
*evam uktvā munigaṇāḥ pratijagmur yathāgatam / (13.71) Par.?
*gatān munigaṇān dṛṣṭvā putraṃ saṃgṛhya pāṇinā / (13.72) Par.?
*mātāpitṛbhyāṃ virahād yathā śocanti dārakāḥ / (13.73) Par.?
*tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā / (13.74) Par.?
*gateṣu teṣu vipreṣu rājamārgeṇa bhāminī / (13.75) Par.?
*putreṇaiva sahāyena sā jagāma śanaiḥ śanaiḥ / (13.76) Par.?
*adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ / (13.77) Par.?
*harmyaprāsādacaityāṃśca sabhā divyā vicitritāḥ / (13.78) Par.?
*kautūhalasamāviṣṭo dṛṣṭvā vismayam āgataḥ / (13.79) Par.?
*sarve bruvanti tāṃ dṛṣṭvā padmahīnām iva śriyam / (13.80) Par.?
*gatena haṃsīsadṛśīṃ kokilena svare samām / (13.81) Par.?
*mukhena candrasadṛśīṃ śriyā padmālayāsamām / (13.82) Par.?
*smitena kundasadṛśīṃ padmagarbhasamatvacam / (13.83) Par.?
*padmapatraviśālākṣīṃ taptajāmbūnadaprabhām / (13.84) Par.?
*karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm / (13.85) Par.?
*jaghanaṃ suviśālaṃ vai ūrū karikaropamau / (13.86) Par.?
*raktatuṅganakhau pādau dharaṇyāṃ supratiṣṭhitau / (13.87) Par.?
*evaṃrūpasamāyuktā svargalokād ihāgatā / (13.88) Par.?
*iti sma sarve 'manyanta duḥṣantanagare janāḥ / (13.89) Par.?
*punaḥ punar avocaṃste śākuntalaguṇān api / (13.90) Par.?
*siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ / (13.91) Par.?
*siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam / (13.92) Par.?
*pṛthvaṃsaḥ pṛthuvakṣāśca chattrākāraśirā mahān / (13.93) Par.?
*pāṇipādatale rakto raktāsyo dundubhisvanaḥ / (13.94) Par.?
*rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate / (13.95) Par.?
*ākāreṇa ca rūpeṇa śarīreṇāpi tejasā / (13.96) Par.?
*duḥṣantena samo hyeṣa kasya putro bhaviṣyati / (13.97) Par.?
*evaṃ bruvantaste sarve praśaśaṃsuḥ sahasraśaḥ / (13.98) Par.?
*yuktivādān avocanta sarvāḥ prāṇabhṛtaḥ striyaḥ / (13.99) Par.?
*bāndhavā iva sasnehā anujagmuḥ śakuntalām / (13.100) Par.?
*paurāṇāṃ tad vacaḥ śrutvā tūṣṇīṃbhūtā śakuntalā / (13.101) Par.?
*veśmadvāraṃ samāsādya vihvalantī nṛpātmajā / (13.102) Par.?
*cintayāmāsa sahasā kāryagauravakāraṇāt / (13.103) Par.?
*lajjayā ca parītāṅgī rājan rājasamakṣataḥ / (13.104) Par.?
*aghṛṇā kiṃ nu vakṣyāmi duḥṣantaṃ mama kāraṇāt / (13.105) Par.?
*evam uktvā tu kṛpaṇā cintayantī śakuntalā // (13.106) Par.?
abhisṛtya ca rājānaṃ viditā sā praveśitā / (14.1) Par.?
saha tenaiva putreṇa taruṇādityavarcasā / (14.2) Par.?
*nivedayitvā te sarve āśramaṃ punar āgatāḥ / (14.3) Par.?
*siṃhāsanasthaṃ rājānaṃ mahendrasadṛśadyutim / (14.4) Par.?
*śakuntalā nataśirāḥ paraṃ harṣam avāpya ca // (14.5) Par.?
pūjayitvā yathānyāyam abravīt taṃ śakuntalā / (15.1) Par.?
*śakuntalā / (15.2) Par.?
*abhivādaya rājānaṃ pitaraṃ te dṛḍhavratam / (15.3) Par.?
*evam uktvā sutaṃ tatra lajjānatamukhī sthitā / (15.4) Par.?
*stambham āliṅgya rājānaṃ prasīdasvetyuvāca sā / (15.5) Par.?
*śākuntalo 'pi rājānam abhivādya kṛtāñjaliḥ / (15.6) Par.?
*harṣeṇotphullanayano rājānaṃ cānvavaikṣata / (15.7) Par.?
*duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt / (15.8) Par.?
*kim āgamanakāryaṃ te brūhi tvaṃ varavarṇini / (15.9) Par.?
*kariṣyāmi na saṃdehaḥ saputrāyā viśeṣataḥ / (15.10) Par.?
*prasīdasva mahārāja vakṣyāmi puruṣottama / (15.11) Par.?
ayaṃ putrastvayā rājan yauvarājye 'bhiṣicyatām // (15.12) Par.?
tvayā hyayaṃ suto rājan mayyutpannaḥ suropamaḥ / (16.1) Par.?
yathāsamayam etasmin vartasva puruṣottama // (16.2) Par.?
yathā samāgame pūrvaṃ kṛtaḥ sa samayastvayā / (17.1) Par.?
taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati / (17.2) Par.?
*vaiśaṃpāyanaḥ / (17.3) Par.?
*tasyopabhogasaktasya strīṣu cānyāsu bhārata / (17.4) Par.?
*śakuntalā saputrā ca manasyantaradhīyata / (17.5) Par.?
*sa dhārayan manasyenāṃ saputrāṃ sasmitāṃ tadā / (17.6) Par.?
*tadopagṛhya manasā ciraṃ sukham avāpa saḥ // (17.7) Par.?
so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api / (18.1) Par.?
abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi / (18.2) Par.?
*maithunaṃ ca vṛthā nāhaṃ gaccheyam iti me matiḥ / (18.3) Par.?
*nābhijānāmi kalyāṇi tvayā saha samāgamam // (18.4) Par.?
dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha / (19.1) Par.?
gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru // (19.2) Par.?
saivam uktā varārohā vrīḍiteva manasvinī / (20.1) Par.?
visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā // (20.2) Par.?
saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā / (21.1) Par.?
kaṭākṣair nirdahantīva tiryag rājānam aikṣata // (21.2) Par.?
ākāraṃ gūhamānā ca manyunābhisamīritā / (22.1) Par.?
tapasā saṃbhṛtaṃ tejo dhārayāmāsa vai tadā // (22.2) Par.?
sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā / (23.1) Par.?
bhartāram abhisamprekṣya kruddhā vacanam abravīt // (23.2) Par.?
jānann api mahārāja kasmād evaṃ prabhāṣase / (24.1) Par.?
na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā // (24.2) Par.?
atra te hṛdayaṃ veda satyasyaivānṛtasya ca / (25.1) Par.?
kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ // (25.2) Par.?
yo 'nyathā santam ātmānam anyathā pratipadyate / (26.1) Par.?
kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā // (26.2) Par.?
eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam / (27.1) Par.?
yo veditā karmaṇaḥ pāpakasya tasyāntike tvaṃ vṛjinaṃ karoṣi / (27.2) Par.?
*dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam / (27.3) Par.?
*nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet // (27.4) Par.?
manyate pāpakaṃ kṛtvā na kaścid vetti mām iti / (28.1) Par.?
vidanti cainaṃ devāśca svaścaivāntarapūruṣaḥ // (28.2) Par.?
ādityacandrāvanilānalau ca dyaur bhūmir āpo hṛdayaṃ yamaśca / (29.1) Par.?
ahaśca rātriśca ubhe ca saṃdhye dharmaśca jānāti narasya vṛttam // (29.2) Par.?
yamo vaivasvatastasya niryātayati duṣkṛtam / (30.1) Par.?
hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati // (30.2) Par.?
na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ / (31.1) Par.?
taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam // (31.2) Par.?
avamanyātmanātmānam anyathā pratipadyate / (32.1) Par.?
devā na tasya śreyāṃso yasyātmāpi na kāraṇam // (32.2) Par.?
svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām / (33.1) Par.?
arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām // (33.2) Par.?
kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi / (34.1) Par.?
na khalvaham idaṃ śūnye raumi kiṃ na śṛṇoṣi me // (34.2) Par.?
yadi me yācamānāyā vacanaṃ na kariṣyasi / (35.1) Par.?
duḥṣanta śatadhā mūrdhā tataste 'dya phaliṣyati // (35.2) Par.?
bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ / (36.1) Par.?
jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ // (36.2) Par.?
yad āgamavataḥ puṃsastad apatyaṃ prajāyate / (37.1) Par.?
tat tārayati saṃtatyā pūrvapretān pitāmahān // (37.2) Par.?
punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ / (38.1) Par.?
tasmāt putra iti proktaḥ svayam eva svayambhuvā / (38.2) Par.?
*putreṇa lokāñ jayati putreṇānantyam aśnute / (38.3) Par.?
*atha putrasya putreṇa modante prapitāmahāḥ // (38.4) Par.?
sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī / (39.1) Par.?
sā bhāryā yā patiprāṇā sā bhāryā yā pativratā // (39.2) Par.?
ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā / (40.1) Par.?
*śarīraṃ procyate budhaiḥ / (40.2) Par.?
*bhāryā śreṣṭhatamā loke / (40.3) Par.?
bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ // (40.4) Par.?
bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ / (41.1) Par.?
bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ / (41.2) Par.?
*brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot / (41.3) Par.?
*prakṛtiṃ svāṃ praviśyāśu brahmāṇḍam abhavat tataḥ / (41.4) Par.?
*bhartavyā rakṣaṇīyā ca bhāryā hi patinā sadā / (41.5) Par.?
*dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī / (41.6) Par.?
*yadā bhartā ca bhāryā ca parasparavaśānugau / (41.7) Par.?
*tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ / (41.8) Par.?
*kathaṃ bhāryām ṛte dharmaḥ kathaṃ vā puruṣaḥ prabho / (41.9) Par.?
*prāpnoti kāmam arthaṃ vāpyasyāṃ tritayam āhitam / (41.10) Par.?
*tathaiva bhartāram ṛte bhāryā dharmādisādhane / (41.11) Par.?
*na samarthā trivargo 'yaṃ daṃpatyoḥ samupāśritaḥ / (41.12) Par.?
*devatātithibhṛtyānām atithīnāṃ ca pūjanam / (41.13) Par.?
*na puṃbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃcana / (41.14) Par.?
*prāpto 'pi cārtho manujair ānīto 'pi nijaṃ gṛham / (41.15) Par.?
*nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā / (41.16) Par.?
*kāmastu naiva tasyāsti pratyakṣeṇopadṛśyate // (41.17) Par.?
sakhāyaḥ pravivikteṣu bhavantyetāḥ priyaṃvadāḥ / (42.1) Par.?
pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ // (42.2) Par.?
kāntāreṣvapi viśrāmo narasyādhvanikasya vai / (43.1) Par.?
yaḥ sadāraḥ sa viśvāsyastasmād dārāḥ parā gatiḥ // (43.2) Par.?
saṃsarantam api pretaṃ viṣameṣvekapātinam / (44.1) Par.?
bhāryaivānveti bhartāraṃ satataṃ yā pativratā // (44.2) Par.?
prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate / (45.1) Par.?
pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvyanugacchati // (45.2) Par.?
etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate / (46.1) Par.?
yad āpnoti patir bhāryām iha loke paratra ca / (46.2) Par.?
*poṣaṇārthaṃ śarīrasya pātheyaṃ svargatasya vai // (46.3) Par.?
ātmātmanaiva janitaḥ putra ityucyate budhaiḥ / (47.1) Par.?
tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram / (47.2) Par.?
*antarātmaiva sarvasya putro nāmocyate sadā / (47.3) Par.?
*gatī rūpaṃ ca ceṣṭā ca āvartā lakṣaṇāni ca / (47.4) Par.?
*pitṝṇāṃ yāni dṛśyante putrāṇāṃ santi tāni ca / (47.5) Par.?
*teṣāṃ śīlaguṇācārāḥ saṃparkācca śubhāśubhāt // (47.6) Par.?
bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam / (48.1) Par.?
hlādate janitā prekṣya svargaṃ prāpyeva puṇyakṛt / (48.2) Par.?
*pativratārūpadharāḥ parabījasya saṃgrahāt / (48.3) Par.?
*kulaṃ vināśya bhartṝṇāṃ narakaṃ yānti dāruṇam / (48.4) Par.?
*pareṇa janitāḥ putrāḥ svabhāryāyāṃ yatheṣṭataḥ / (48.5) Par.?
*mama putrā iti matāste putrā api śatravaḥ / (48.6) Par.?
*dviṣanti pratikurvanti na te vacanakāriṇaḥ / (48.7) Par.?
*dveṣṭi tāṃśca pitā cāpi svabīje na tathā nṛpa / (48.8) Par.?
*na dveṣṭi pitaraṃ putro janitāram athāpi vā / (48.9) Par.?
*na dveṣṭi janitā putraṃ tasmād ātmā suto bhavet // (48.10) Par.?
dahyamānā manoduḥkhair vyādhibhiścāturā narāḥ / (49.1) Par.?
hlādante sveṣu dāreṣu gharmārtāḥ salileṣviva / (49.2) Par.?
*vipravāsakṛśā dīnā narā malinavāsasaḥ / (49.3) Par.?
*te 'pi svadārāṃstuṣyanti daridrā dhanalābhavat // (49.4) Par.?
susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ / (50.1) Par.?
ratiṃ prītiṃ ca dharmaṃ ca tāsvāyattam avekṣya ca / (50.2) Par.?
*ātmano 'rdham iti śrautaṃ sā rakṣati dhanaṃ prajā / (50.3) Par.?
*śarīraṃ lokayātrāṃ vai dharmaṃ svargam ṛṣīn pitṝn // (50.4) Par.?
ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam / (51.1) Par.?
ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ / (51.2) Par.?
*devānām api kā śaktiḥ kartuṃ saṃbhavam ātmanaḥ / (51.3) Par.?
*paṇḍitasyāpi lokeṣu strīṣu sṛṣṭiḥ pratiṣṭhitā / (51.4) Par.?
*ṛṣibhyo ṛṣayaḥ keciccaṇḍālīṣvapi jajñire // (51.5) Par.?
paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ / (52.1) Par.?
pitur āśliṣyate 'ṅgāni kim ivāstyadhikaṃ tataḥ // (52.2) Par.?
sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam / (53.1) Par.?
prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase // (53.2) Par.?
aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ / (54.1) Par.?
na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam / (54.2) Par.?
*mamāṇḍānīti vardhante kokilāṇḍāni vāyasāḥ / (54.3) Par.?
*kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam / (54.4) Par.?
*malayāccandanaṃ jātam atiśītaṃ vadanti vai / (54.5) Par.?
*śiśor āliṅganaṃ tasmāccandanād adhikaṃ bhavet // (54.6) Par.?
na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ / (55.1) Par.?
śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ // (55.2) Par.?
brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām / (56.1) Par.?
gurur garīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ // (56.2) Par.?
spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ / (57.1) Par.?
*aputrasya jagacchūnyam aputrasya gṛheṇa kim / (57.2) Par.?
*putreṇa lokāñ jayati śrutir eṣā sanātanī / (57.3) Par.?
*nāsti putrasamaḥ sneho nāsti putrasamaṃ sukham / (57.4) Par.?
*nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ / (57.5) Par.?
*anṛtaṃ vakti loko 'yaṃ candanaṃ kila śītalam / (57.6) Par.?
*putragātrapariṣvaṅgaścandanād api śītalaḥ / (57.7) Par.?
putrasparśāt sukhataraḥ sparśo loke na vidyate // (57.8) Par.?
triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama / (58.1) Par.?
*adyāyaṃ manniyogāt tu tavāhvānaṃ pratīkṣate / (58.2) Par.?
imaṃ kumāraṃ rājendra tava śokapraṇāśanam // (58.3) Par.?
āhartā vājimedhasya śatasaṃkhyasya paurava / (59.1) Par.?
*rājasūyādikān anyān kratūn amitadakṣiṇān / (59.2) Par.?
iti vāg antarikṣe māṃ sūtake 'bhyavadat purā // (59.3) Par.?
nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ / (60.1) Par.?
*mūrdhnyupāghrāya putrakam / (60.2) Par.?
*evaṃ hi putreṇānye 'pi / (60.3) Par.?
mūrdhni putrān upāghrāya pratinandanti mānavāḥ // (60.4) Par.?
vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ / (61.1) Par.?
jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā // (61.2) Par.?
aṅgād aṅgāt sambhavasi hṛdayād abhijāyase / (62.1) Par.?
ātmā vai putranāmāsi sa jīva śaradaḥ śatam / (62.2) Par.?
*upajighranti pitaro mantreṇānena mūrdhani // (62.3) Par.?
poṣo hi tvadadhīno me saṃtānam api cākṣayam / (63.1) Par.?
tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam / (63.2) Par.?
*eko bhūtvā dvidhā bhūta iti vādaḥ pradṛśyate // (63.3) Par.?
tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ / (64.1) Par.?
sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam / (64.2) Par.?
*sarasīvāmale somaṃ prekṣātmānaṃ tvam ātmani // (64.3) Par.?
yathā hyāhavanīyo 'gnir gārhapatyāt praṇīyate / (65.1) Par.?
tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ // (65.2) Par.?
mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā / (66.1) Par.?
aham āsāditā rājan kumārī pitur āśrame // (66.2) Par.?
urvaśī pūrvacittiśca sahajanyā ca menakā / (67.1) Par.?
viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ // (67.2) Par.?
tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ / (68.1) Par.?
divaḥ samprāpya jagatīṃ viśvāmitrād ajījanat / (68.2) Par.?
*śrīmān ṛṣir dharmaparo vaiśvānara ivāparaḥ / (68.3) Par.?
*brahmayoniḥ kuśo nāma viśvāmitrapitāmahaḥ / (68.4) Par.?
*kuśasya putro balavān kuśanābhaśca dhārmikaḥ / (68.5) Par.?
*gādhistasya suto rājā viśvāmitrastu gādhijaḥ / (68.6) Par.?
*evaṃvidhaḥ pitā rājan mātā me menakāpsarāḥ // (68.7) Par.?
sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ / (69.1) Par.?
avakīrya ca māṃ yātā parātmajam ivāsatī / (69.2) Par.?
*pakṣiṇaḥ puṇyavantaste sahitā dharmatastadā / (69.3) Par.?
*pakṣaistair abhiguptā ca tasmād asmi śakuntalā / (69.4) Par.?
*tato 'ham ṛṣiṇā dṛṣṭā kāśyapena mahātmanā / (69.5) Par.?
*jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ / (69.6) Par.?
*nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ / (69.7) Par.?
*kaṇvastvālokya māṃ prīto hasantīti havirbhujaḥ / (69.8) Par.?
*sa māraṇim ivādāya svam āśramam upāgamat / (69.9) Par.?
*sā vai saṃbhāvitā rājann anukrośān maharṣiṇā / (69.10) Par.?
*tenaiva svasutevāhaṃ rājan vai varavarṇinī / (69.11) Par.?
*viśvāmitrasutā cāhaṃ vardhitā muninā nṛpa / (69.12) Par.?
*yauvane vartamānāṃ ca dṛṣṭavān asi māṃ nṛpa / (69.13) Par.?
*āśrame parṇaśālāyāṃ kumārīṃ vijane vane / (69.14) Par.?
*dhātrā pracoditāṃ śūnye pitrā virahitāṃ mithaḥ / (69.15) Par.?
*vāgbhistvaṃ sūnṛtābhir mām apatyārtham acūcudaḥ / (69.16) Par.?
*akārṣīstvāśrame vāsaṃ dharmakāmārthaniścitam / (69.17) Par.?
*gāndharveṇa vivāhena vidhinā pāṇim agrahīḥ / (69.18) Par.?
*sāhaṃ kulaṃ ca śīlaṃ ca satyavāditvam ātmanaḥ / (69.19) Par.?
*svadharmaṃ ca puraskṛtya tvām adya śaraṇaṃ gatā / (69.20) Par.?
*tasmān nārhasi saṃśrutya tatheti vitathaṃ vacaḥ / (69.21) Par.?
*svadharmaṃ pṛṣṭhataḥ kṛtvā parityaktum upasthitām / (69.22) Par.?
*tvannāthāṃ lokanāthastvaṃ nārhasi tvam anāgasam // (69.23) Par.?
kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavatyasmi janmani / (70.1) Par.?
yad ahaṃ bāndhavaistyaktā bālye saṃprati ca tvayā / (70.2) Par.?
*saṃgatā rājaśārdūla pūrvakarmāvasādinī // (70.3) Par.?
kāmaṃ tvayā parityaktā gamiṣyāmyaham āśramam / (71.1) Par.?
imaṃ tu bālaṃ saṃtyaktuṃ nārhasyātmajam ātmanā // (71.2) Par.?
duḥṣanta uvāca / (72.1) Par.?
na putram abhijānāmi tvayi jātaṃ śakuntale / (72.2) Par.?
asatyavacanā nāryaḥ kaste śraddhāsyate vacaḥ // (72.3) Par.?
menakā niranukrośā bandhakī jananī tava / (73.1) Par.?
yayā himavataḥ pṛṣṭhe nirmālyeva praveritā // (73.2) Par.?
sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava / (74.1) Par.?
viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ / (74.2) Par.?
*suṣāva suranārī māṃ viśvāmitrād yatheṣṭataḥ / (74.3) Par.?
*aho jānāmi te janma kutsitaṃ kulaṭe janaiḥ // (74.4) Par.?
menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā / (75.1) Par.?
tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi / (75.2) Par.?
*jātiścāpi nikṛṣṭā te kulīneti vijalpase / (75.3) Par.?
*janayitvā tvam utsṛṣṭā kokileva parair bhṛtā / (75.4) Par.?
*ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā / (75.5) Par.?
*aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi / (75.6) Par.?
*bruvantī rājasāṃnidhye gamyatāṃ yatra cecchasi / (75.7) Par.?
*suvarṇamaṇimuktāni vastrāṇyābharaṇāni ca / (75.8) Par.?
*yad ihecchasi bhogārthaṃ tāpasi pratigṛhyatām // (75.9) Par.?
aśraddheyam idaṃ vākyaṃ kathayantī na lajjase / (76.1) Par.?
viśeṣato matsakāśe duṣṭatāpasi gamyatām // (76.2) Par.?
kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā / (77.1) Par.?
kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī // (77.2) Par.?
atikāyaśca putraste bālo 'pi balavān ayam / (78.1) Par.?
katham alpena kālena śālaskandha ivodgataḥ // (78.2) Par.?
sunikṛṣṭā ca yoniste puṃścalī pratibhāsi me / (79.1) Par.?
yadṛcchayā kāmarāgājjātā menakayā hyasi // (79.2) Par.?
sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi / (80.1) Par.?
*sarvā vāmāḥ striyo loke sarvāḥ kāmaparāyaṇāḥ / (80.2) Par.?
*sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ / (80.3) Par.?
*asatyoktāḥ striyaḥ sarvā na kaṇvaṃ vaktum arhasi / (80.4) Par.?
nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā // (80.5) Par.?
Duration=1.7667510509491 secs.