Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2980
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śakuntalovāca / (1.1) Par.?
rājan sarṣapamātrāṇi paracchidrāṇi paśyasi / (1.2) Par.?
ātmano bilvamātrāṇi paśyann api na paśyasi // (1.3) Par.?
menakā tridaśeṣveva tridaśāścānu menakām / (2.1) Par.?
mamaivodricyate janma duḥṣanta tava janmataḥ // (2.2) Par.?
kṣitāvaṭasi rājaṃstvam antarikṣe carāmyaham / (3.1) Par.?
āvayor antaraṃ paśya merusarṣapayor iva // (3.2) Par.?
mahendrasya kuberasya yamasya varuṇasya ca / (4.1) Par.?
bhavanānyanusaṃyāmi prabhāvaṃ paśya me nṛpa / (4.2) Par.?
*purā naravaraḥ putra urvaśyāṃ janitastadā / (4.3) Par.?
*āyur nāma mahārāja tava pūrvapitāmahaḥ / (4.4) Par.?
*maharṣayaśca bahavaḥ kṣatriyāśca paraṃtapa / (4.5) Par.?
*apsarassu mṛgīṇāṃ ca mātṛdoṣo na vidyate // (4.6) Par.?
satyaścāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha / (5.1) Par.?
nidarśanārthaṃ na dveṣāt tacchrutvā kṣantum arhasi / (5.2) Par.?
*pāṃsupātena hṛṣyanti kuñjarā madaśālinaḥ // (5.3) Par.?
virūpo yāvad ādarśe nātmanaḥ paśyate mukham / (6.1) Par.?
manyate tāvad ātmānam anyebhyo rūpavattaram // (6.2) Par.?
yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate / (7.1) Par.?
tadetaraṃ vijānāti ātmānaṃ netaraṃ janam // (7.2) Par.?
atīva rūpasampanno na kiṃcid avamanyate / (8.1) Par.?
atīva jalpan durvāco bhavatīha viheṭhakaḥ // (8.2) Par.?
mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ / (9.1) Par.?
aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ // (9.2) Par.?
prājñastu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ / (10.1) Par.?
guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ / (10.2) Par.?
*ātmano duṣṭabhāvatvājjānan nīco 'prasannadhīḥ / (10.3) Par.?
*pareṣām api jānāti svakarmasadṛśān guṇān / (10.4) Par.?
*dahyamānāstu tīvreṇa nīcāḥ parayaśo 'gninā / (10.5) Par.?
*aśaktāstāṃ gatiṃ gantuṃ tato nindāṃ prakurvate // (10.6) Par.?
anyān parivadan sādhur yathā hi paritapyate / (11.1) Par.?
tathā parivadann anyāṃstuṣṭo bhavati durjanaḥ / (11.2) Par.?
*apavādaratā mūrkhā bhavantīha viśeṣataḥ / (11.3) Par.?
*nāpavādaratāḥ santo bhavanti sma viśeṣataḥ // (11.4) Par.?
abhivādya yathā vṛddhān santo gacchanti nirvṛtim / (12.1) Par.?
evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ // (12.2) Par.?
sukhaṃ jīvantyadoṣajñā mūrkhā doṣānudarśinaḥ / (13.1) Par.?
yatra vācyāḥ paraiḥ santaḥ parān āhustathāvidhān // (13.2) Par.?
ato hāsyataraṃ loke kiṃcid anyan na vidyate / (14.1) Par.?
yatra durjana ityāha durjanaḥ sajjanaṃ svayam / (14.2) Par.?
*dāruṇāllokasaṃkleśād duḥkham āpnotyasaṃśayam // (14.3) Par.?
satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva / (15.1) Par.?
anāstiko 'pyudvijate janaḥ kiṃ punar āstikaḥ // (15.2) Par.?
svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate / (16.1) Par.?
tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute / (16.2) Par.?
*abhavye 'pyanṛte 'śuddhe nāstike pāpakarmaṇi / (16.3) Par.?
*durācāre kalir bhūyān na kalir dharmacāriṣu // (16.4) Par.?
kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan / (17.1) Par.?
uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet // (17.2) Par.?
svapatnīprabhavān pañca labdhān krītān vivardhitān / (18.1) Par.?
kṛtān anyāsu cotpannān putrān vai manur abravīt / (18.2) Par.?
*tatra ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ // (18.3) Par.?
dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ / (19.1) Par.?
trāyante narakājjātāḥ putrā dharmaplavāḥ pitṝn // (19.2) Par.?
sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi / (20.1) Par.?
*tasmāt putraṃ ca satyaṃ ca pālayasva mahīpate / (20.2) Par.?
*ubhayaṃ pālayan hyetan nānṛtaṃ vaktum arhasi / (20.3) Par.?
ātmānaṃ satyadharmau ca pālayāno mahīpate / (20.4) Par.?
narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi // (20.5) Par.?
varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ / (21.1) Par.?
*varaṃ saraśatād yajñaḥ varaṃ yajñāt suputrakaḥ / (21.2) Par.?
varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam // (21.3) Par.?
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / (22.1) Par.?
aśvamedhasahasrāddhi satyam eva viśiṣyate // (22.2) Par.?
sarvavedādhigamanaṃ sarvatīrthāvagāhanam / (23.1) Par.?
satyaṃ ca vadato rājan samaṃ vā syān na vā samam // (23.2) Par.?
nāsti satyāt paro dharmo na satyād vidyate param / (24.1) Par.?
na hi tīvrataraṃ kiṃcid anṛtād iha vidyate // (24.2) Par.?
rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ / (25.1) Par.?
mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te / (25.2) Par.?
*yaḥ pāpaṃ na vijānāti karma kṛtvā narādhipa / (25.3) Par.?
*na hi tādṛk paraṃ pāpam anṛtād iha vidyate / (25.4) Par.?
*yasya te hṛdayaṃ veda satyasyaivānṛtasya ca / (25.5) Par.?
*kalyāṇaṃ sākṣiṇaṃ tasmāt kartum arhasi dharmataḥ / (25.6) Par.?
*yo na kāmān na ca krodhān na mohād abhivartate / (25.7) Par.?
*amitraṃ vāpi mitraṃ vā sa vai uttamapūruṣaḥ // (25.8) Par.?
anṛte cet prasaṅgaste śraddadhāsi na cet svayam / (26.1) Par.?
ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam / (26.2) Par.?
*putratve śaṅkamānasya buddhir jñāpakadīpinī / (26.3) Par.?
*gatiḥ svaraḥ smṛtiḥ sattvaṃ śīlaṃ vidyā ca vikramaḥ / (26.4) Par.?
*dhṛṣṇuprakṛtibhāvau ca āvartā romarājayaḥ / (26.5) Par.?
*samā yasya yadi syuste tasya putro na saṃśayaḥ / (26.6) Par.?
*sādṛśyenoddhṛtaṃ bimbaṃ tava dehād viśāṃpate / (26.7) Par.?
*tāteti bhāṣamāṇaṃ vai mā sma rājan vṛthā kṛthāḥ / (26.8) Par.?
*ṛte 'pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ // (26.9) Par.?
ṛte 'pi tvayi duḥṣanta śailarājāvataṃsakām / (27.1) Par.?
caturantām imām urvīṃ putro me pālayiṣyati / (27.2) Par.?
*evam ukto mahendreṇa bhaviṣyati ca nānyathā / (27.3) Par.?
*sākṣitve bahavo 'pyuktā devadūtādayo matāḥ / (27.4) Par.?
*na bruvanti tathā satyam utāho vānṛtaṃ kila / (27.5) Par.?
*asākṣiṇī mandabhāgyā gamiṣyāmi yathāgatam // (27.6) Par.?
vaiśaṃpāyana uvāca / (28.1) Par.?
etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā / (28.2) Par.?
*tasyāḥ krodhasamuttho 'gniḥ sadhūmo mūrdhnyadṛśyata / (28.3) Par.?
*saṃniyamyātmano 'ṅgeṣu tataḥ krodhāgnim ātmajam / (28.4) Par.?
*prasthitaivānavadyāṅgī saha putreṇa vai vanam / (28.5) Par.?
athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī / (28.6) Par.?
ṛtvikpurohitācāryair mantribhiścāvṛtaṃ tadā // (28.7) Par.?
bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ / (29.1) Par.?
bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām / (29.2) Par.?
*satyam āha śakuntalā / (29.3) Par.?
*sarvebhyo hyaṅgam aṅgebhyaḥ sākṣād utpadyate sutaḥ / (29.4) Par.?
*ātmā caiva suto nāma tenaiva tava paurava / (29.5) Par.?
*āhitaṃ hyātmanātmānaṃ parirakṣa imaṃ sutam / (29.6) Par.?
*ananyāṃ tvaṃ pratīkṣasva / (29.7) Par.?
*striyaḥ pavitram atulam etad duḥṣanta dharmataḥ / (29.8) Par.?
*māsi māsi rajo hyāsāṃ duritānyapakarṣati / (29.9) Par.?
*tataḥ sarvāṇi bhūtāni vyājahrustaṃ samantataḥ / (29.10) Par.?
*āhitastvattanor eṣa // (29.11) Par.?
retodhāḥ putra unnayati naradeva yamakṣayāt / (30.1) Par.?
tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā / (30.2) Par.?
*patir jāyāṃ praviśati sa tasyāṃ jāyate punaḥ / (30.3) Par.?
*anyonyaprakṛtir hyeṣā // (30.4) Par.?
jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam / (31.1) Par.?
tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa // (31.2) Par.?
abhūtir eṣā kastyajyājjīvañ jīvantam ātmajam / (32.1) Par.?
śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava // (32.2) Par.?
bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api / (33.1) Par.?
tasmād bhavatvayaṃ nāmnā bharato nāma te sutaḥ / (33.2) Par.?
*vaiśaṃpāyanaḥ / (33.3) Par.?
*evam uktvā tato devā ṛṣayaśca tapodhanāḥ / (33.4) Par.?
*pativrateti saṃhṛṣṭāḥ puṣpavṛṣṭiṃ vavarṣire // (33.5) Par.?
tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām / (34.1) Par.?
*siṃhāsanāt samutthāya praṇamya ca divaukasaḥ / (34.2) Par.?
purohitam amātyāṃśca samprahṛṣṭo 'bravīd idam // (34.3) Par.?
śṛṇvantvetad bhavanto 'sya devadūtasya bhāṣitam / (35.1) Par.?
*śṛṇvantu devatānāṃ ca maharṣīṇāṃ ca bhāṣitam / (35.2) Par.?
aham apyevam evainaṃ jānāmi svayam ātmajam // (35.3) Par.?
yadyahaṃ vacanād eva gṛhṇīyām imam ātmajam / (36.1) Par.?
bhaveddhi śaṅkā lokasya naivaṃ śuddho bhaved ayam // (36.2) Par.?
taṃ viśodhya tadā rājā devadūtena bhārata / (37.1) Par.?
hṛṣṭaḥ pramuditaścāpi pratijagrāha taṃ sutam / (37.2) Par.?
*tatastasya tadā rājā pitṛkāryāṇi sarvaśaḥ / (37.3) Par.?
*kārayāmāsa muditaḥ prītimān ātmajasya ha // (37.4) Par.?
mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje / (38.1) Par.?
sabhājyamāno vipraiśca stūyamānaśca bandibhiḥ / (38.2) Par.?
sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ // (38.3) Par.?
tāṃ caiva bhāryāṃ dharmajñaḥ pūjayāmāsa dharmataḥ / (39.1) Par.?
abravīccaiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ // (39.2) Par.?
kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha / (40.1) Par.?
*lokasyāyaṃ parokṣastu saṃbandho nau purābhavat / (40.2) Par.?
*kṛto lokasamakṣo 'dya saṃbandho vai punaḥ kṛtaḥ / (40.3) Par.?
*tasmād etan mayā tvadya tannimittaṃ prabhāṣitam / (40.4) Par.?
tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam / (40.5) Par.?
*brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva pṛthagvidhāḥ / (40.6) Par.?
*tvāṃ devi pūjayiṣyanti nirviśaṅkaṃ pativratām // (40.7) Par.?
manyate caiva lokaste strībhāvān mayi saṃgatam / (41.1) Par.?
putraścāyaṃ vṛto rājye mayā tasmād vicāritam // (41.2) Par.?
yacca kopitayātyarthaṃ tvayokto 'smyapriyaṃ priye / (42.1) Par.?
praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe / (42.2) Par.?
*anṛtaṃ vāpyaniṣṭaṃ vā duruktaṃ vāpi duṣkṛtam / (42.3) Par.?
*tvayāpyevaṃ viśālākṣi kṣantavyaṃ mama durvacaḥ / (42.4) Par.?
*kṣamyāḥ patikṛtaṃ nāryaḥ pātivratyaṃ vrajanti yāḥ // (42.5) Par.?
tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām / (43.1) Par.?
*tām aninditagāminīm / (43.2) Par.?
*antaḥpuraṃ praveśyaiva / (43.3) Par.?
vāsobhir annapānaiśca pūjayāmāsa bhārata / (43.4) Par.?
*sa mātaram upasthāya rathantaryām abhāṣata / (43.5) Par.?
*mama putro vane jātastava śokapraṇāśanaḥ / (43.6) Par.?
*ṛṇād adya vimukto 'haṃ tava pautreṇa śobhane / (43.7) Par.?
*viśvāmitrasutā ceyaṃ kaṇvena ca vivardhitā / (43.8) Par.?
*snuṣā tava mahābhāge prasīdasva śakuntalām / (43.9) Par.?
*putrasya vacanaṃ śrutvā pautraṃ sā pariṣasvaje / (43.10) Par.?
*pādayoḥ patitāṃ tatra rathantaryā śakuntalām / (43.11) Par.?
*pariṣvajya ca bāhubhyāṃ harṣād aśrūṇyavartayat / (43.12) Par.?
*uvāca vacanaṃ satyaṃ lakṣaye lakṣaṇāni ca / (43.13) Par.?
*tava putro viśālākṣi cakravartī bhaviṣyati / (43.14) Par.?
*tava bhartā viśālākṣi trailokyavijayī bhavet / (43.15) Par.?
*divyān bhogān anuprāptā bhava tvaṃ varavarṇini / (43.16) Par.?
*evam uktā rathantaryā paraṃ harṣam avāpa sā / (43.17) Par.?
*śakuntalāṃ tato rājā śāstroktenaiva karmaṇā / (43.18) Par.?
*tato 'gramahiṣīṃ kṛtvā sarvābharaṇabhūṣitām / (43.19) Par.?
*brāhmaṇebhyo dhanaṃ dattvā sainikānāṃ ca bhūpatiḥ // (43.20) Par.?
duḥṣantaśca tato rājā putraṃ śākuntalaṃ tadā / (44.1) Par.?
bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat / (44.2) Par.?
*tataścirāya rājyaṃ tat kṛtvā rājanyupeyuṣi / (44.3) Par.?
*kāladharmaṃ sa bharatastato rājyam avāptavān / (44.4) Par.?
*bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ / (44.5) Par.?
*tato varṣaśataṃ pūrṇaṃ rājyaṃ kṛtvā tvasau nṛpaḥ / (44.6) Par.?
*kṛtvā dānāni duḥṣantaḥ svargalokam upeyivān / (44.7) Par.?
*dauḥṣantir bharato rājyaṃ yathānyāyam avāpa saḥ // (44.8) Par.?
tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ / (45.1) Par.?
bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat // (45.2) Par.?
sa vijitya mahīpālāṃścakāra vaśavartinaḥ / (46.1) Par.?
cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ // (46.2) Par.?
sa rājā cakravartyāsīt sārvabhaumaḥ pratāpavān / (47.1) Par.?
īje ca bahubhir yajñair yathā śakro marutpatiḥ // (47.2) Par.?
yājayāmāsa taṃ kaṇvo dakṣavad bhūridakṣiṇam / (48.1) Par.?
śrīmān govitataṃ nāma vājimedham avāpa saḥ / (48.2) Par.?
yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau // (48.3) Par.?
bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam / (49.1) Par.?
apare ye ca pūrve ca bhāratā iti viśrutāḥ // (49.2) Par.?
bharatasyānvavāye hi devakalpā mahaujasaḥ / (50.1) Par.?
babhūvur brahmakalpāśca bahavo rājasattamāḥ // (50.2) Par.?
yeṣām aparimeyāni nāmadheyāni sarvaśaḥ / (51.1) Par.?
teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata / (51.2) Par.?
mahābhāgān devakalpān satyārjavaparāyaṇān / (51.3) Par.?
*ya idaṃ śṛṇuyān nityaṃ śākuntalam anuttamam / (51.4) Par.?
*sa putravān bhaved rājan duḥṣantavad iti dhruvam / (51.5) Par.?
*tasmācchrotavyam etad vai śrāvayecca prayatnataḥ / (51.6) Par.?
*śrīḥ kīrtir viśadā nṝṇāṃ dvaipāyanavaco yathā // (51.7) Par.?
Duration=0.69837808609009 secs.