Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3869
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ svasthavṛttamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ / (3.1) Par.?
tasya yadrakṣaṇaṃ taddhi cikitsāyāḥ prayojanam // (3.2) Par.?
tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ / (4.1) Par.?
tasminnarthaḥ samāsokto vistareṇeha vakṣyate // (4.2) Par.?
yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām / (5.1) Par.?
teṣu teṣu pradātavyāḥ rasāste te vijānatā // (5.2) Par.?
praklinnatvāccharīrāṇāṃ varṣāsu bhiṣajā khalu / (6.1) Par.?
mande 'gnau kopamāyānti sarveṣāṃ mārutādayaḥ // (6.2) Par.?
tasmāt kledaviśuddhyarthaṃ doṣasaṃharaṇāya ca / (7.1) Par.?
kaṣāyatiktakaṭukai rasair yuktam apadravam // (7.2) Par.?
nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca / (8.1) Par.?
deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ // (8.2) Par.?
taptāvaratam ambho vā pibenmadhusamāyutam / (9.1) Par.?
ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule // (9.2) Par.?
taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā / (10.1) Par.?
matimāṃstannimittaṃ ca nātivyāyāmamācaret // (10.2) Par.?
atyambupānāvaśyāyagrāmyadharmātapāṃstyajet / (11.1) Par.?
bhūbāṣpaparihārārthaṃ śayīta ca vihāyasi // (11.2) Par.?
śīte sāgnau nivāte ca guruprāvaraṇe gṛhe / (12.1) Par.?
yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ // (12.2) Par.?
divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ / (13.1) Par.?
sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ // (13.2) Par.?
kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ / (14.1) Par.?
śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram // (14.2) Par.?
salilaṃ ca prasannatvāt sarvam eva tadā hitam / (15.1) Par.?
saraḥsvāplavanaṃ caiva kamalotpalaśāliṣu // (15.2) Par.?
pradoṣe śaśinaḥ pādāścandanaṃ cānulepanam / (16.1) Par.?
tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ // (16.2) Par.?
varṣāsūpacitaṃ pittaṃ hareccāpi virecanaiḥ / (17.1) Par.?
nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam // (17.2) Par.?
rātrau jāgaraṇaṃ caiva maithunaṃ cāpi varjayet / (18.1) Par.?
svāduśītajalaṃ medhyaṃ śucisphaṭikanirmalam // (18.2) Par.?
śaraccandrāṃśunirdhautam agastyodayanirviṣam / (19.1) Par.?
prasannatvācca salilaṃ sarvam eva tadā hitam // (19.2) Par.?
sacandanaṃ sakarpūraṃ vāsaścāmalinaṃ laghu / (20.1) Par.?
bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ // (20.2) Par.?
pittapraśamanaṃ yacca tacca sarvaṃ samācaret / (21.1) Par.?
hemanta
hemantaḥ śītalo rūkṣo mandasūryo 'nilākulaḥ // (21.2) Par.?
tatastu śītamāsādya vāyustatra prakupyati / (22.1) Par.?
koṣṭhasthaḥ śītasaṃsparśād antaḥpiṇḍīkṛto 'nalaḥ // (22.2) Par.?
rasamucchoṣayatyāśu tasmāt snigdhaṃ tadā hitam / (23.1) Par.?
hemante lavaṇakṣāratiktāmlakaṭukotkaṭam // (23.2) Par.?
sasarpistailamahimaśanaṃ hitam ucyate / (24.1) Par.?
tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ // (24.2) Par.?
tailāktasya sukhoṣṇe ca vārikoṣṭhe 'vagāhanam / (25.1) Par.?
sāṅgārayāne mahati kauśeyāstaraṇāstṛte // (25.2) Par.?
śayīta śayane taistair vṛto garbhagṛhodare / (26.1) Par.?
strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ // (26.2) Par.?
prakāmaṃ ca niṣeveta maithunaṃ tarpito nṛpaḥ / (27.1) Par.?
madhuraṃ tiktakaṭukamamlaṃ lavaṇam eva ca // (27.2) Par.?
annapānaṃ tilān māṣāñchākāni ca dadhīni ca / (28.1) Par.?
tathekṣuvikṛtīḥ śālīn sugandhāṃśca navān api // (28.2) Par.?
prasahānūpamāṃsāni kravyādabilaśāyinām / (29.1) Par.?
audakānāṃ plavānāṃ ca pādināṃ copasevayet // (29.2) Par.?
madyāni ca prasannāni yacca kiṃcit balapradam / (30.1) Par.?
kāmatastanniṣeveta puṣṭimicchan himāgame // (30.2) Par.?
divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ / (31.1) Par.?
eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ // (31.2) Par.?
vasanta
hemante nicitaḥ śleṣmā śaityācchītaśarīriṇām / (32.1) Par.?
auṣṇyādvasante kupitaḥ kurute ca gadān bahūn // (32.2) Par.?
tato 'mlamadhurasnigdhalavaṇāni gurūṇi ca / (33.1) Par.?
varjayedvamanādīni karmāṇyapi ca kārayet // (33.2) Par.?
ṣaṣṭikānnaṃ yavāñchītān mudgān nīvārakodravān / (34.1) Par.?
lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ // (34.2) Par.?
paṭolanimbavārtākatiktakaiśca himātyaye / (35.1) Par.?
sevenmadhvāsavāriṣṭān sīdhumādhvīkamādhavān // (35.2) Par.?
vyāyāmamañjanaṃ dhūmaṃ tīkṣṇaṃ ca kavalagraham / (36.1) Par.?
sukhāmbunā ca sarvārthān seveta kusumāgame // (36.2) Par.?
tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam / (37.1) Par.?
yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam // (37.2) Par.?
vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ / (38.1) Par.?
utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca // (38.2) Par.?
seveta nirhareccāpi hemantopacitaṃ kapham / (39.1) Par.?
śirovirekavamananirūhakavalādibhiḥ // (39.2) Par.?
varjayenmadhurasnigdhadivāsvapnagurudravān / (40.1) Par.?
vyāyāmamuṣṇamāyāsaṃ maithunaṃ pariśoṣi ca // (40.2) Par.?
rasāṃścāgniguṇodriktān nidāghe parivarjayet / (41.1) Par.?
sarāṃsi sarito vāpīrvanāni rucirāṇi ca // (41.2) Par.?
candanāni parārdhyāni srajaḥ sakamalotpalāḥ / (42.1) Par.?
tālavṛntānilāhārāṃstathā śītagṛhāṇi ca // (42.2) Par.?
gharmakāle niṣeveta vāsāṃsi sulaghūni ca / (43.1) Par.?
śarkarākhaṇḍadigdhāni sugandhīni himāni ca // (43.2) Par.?
pānakāni ca seveta manthāṃścāpi saśarkarān / (44.1) Par.?
bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam // (44.2) Par.?
śṛtena payasā rātrau śarkarāmadhureṇa ca / (45.1) Par.?
pratyagrakusumākīrṇe śayane harmyasaṃsthite // (45.2) Par.?
śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ / (46.1) Par.?
tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ // (46.2) Par.?
payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca / (47.1) Par.?
bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca // (47.2) Par.?
nidāghopacitaṃ caiva prakupyantaṃ samīraṇam / (48.1) Par.?
nihanyādanilaghnena vidhinā vidhikovidaḥ // (48.2) Par.?
nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam / (49.1) Par.?
vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātra varjayet // (49.2) Par.?
navānnarūkṣaśītāmbusaktūṃścāpi vivarjayet / (50.1) Par.?
yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā // (50.2) Par.?
harmyamadhye nivāte ca bhajecchayyāṃ mṛdūttarām / (51.1) Par.?
saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ // (51.2) Par.?
samāplutaṃ tadā toyamāntarīkṣaṃ viṣopamam / (52.1) Par.?
vāyunā viṣaduṣṭena prāvṛṣeṇyena dūṣitam // (52.2) Par.?
taddhi sarvopayogeṣu tasmin kāle vivarjayet / (53.1) Par.?
ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ // (53.2) Par.?
pibet prāvṛṣi jīrṇāṃstu rātrau tān api varjayet / (54.1) Par.?
nirūhair bastibhiścānyaistathānyair mārutāpahaiḥ // (54.2) Par.?
kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim / (55.1) Par.?
ṛtāvṛtau ya etena vidhinā vartate naraḥ // (55.2) Par.?
ghorānṛtukṛtān rogānnāpnoti sa kadācana / (56.1) Par.?
ata ūrdhvaṃ dvādaśāśanapravicārān vakṣyāmaḥ / (56.2) Par.?
tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ // (56.3) Par.?
tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān / (57.1) Par.?
mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret // (57.2) Par.?
kaphavātāmayāviṣṭān viriktān snehapāyinaḥ / (58.1) Par.?
aklinnakāyāṃśca narānuṣṇairannairupācaret // (58.2) Par.?
vātikān rūkṣadehāṃśca vyavāyopahatāṃstathā / (59.1) Par.?
vyāyāminaścāpi narān snigdhairannairupācaret // (59.2) Par.?
medasābhiparītāṃstu snigdhānmehāturān api / (60.1) Par.?
kaphābhipannadehāṃśca rūkṣairannairupācaret // (60.2) Par.?
śuṣkadehān pipāsārtān durbalān api ca dravaiḥ / (61.1) Par.?
praklinnakāyān vraṇinaḥ śuṣkair mehina eva ca // (61.2) Par.?
ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye / (62.1) Par.?
samāgnaye tathāhāro dvikālamapi pūjitaḥ // (62.2) Par.?
auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ / (63.1) Par.?
mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate // (63.2) Par.?
yathartudattastvāhāro doṣapraśamanaḥ smṛtaḥ / (64.1) Par.?
ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca / (64.2) Par.?
pravicārānimānevaṃ dvādaśātra prayojayet // (64.3) Par.?
ata ūrdhvaṃ daśauṣadhakālān vakṣyāmaḥ / (65.1) Par.?
tatrābhaktaṃ prāgbhaktamadhobhaktaṃ madhyebhaktam antarābhaktaṃ sabhaktaṃ sāmudgaṃ muhurmuhurgrāsaṃ grāsāntaraṃ ceti daśauṣadhakālāḥ // (65.2) Par.?
tatrābhaktaṃ tu yat kevalam evauṣadham upayujyate // (66.1) Par.?
vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva / (67.1) Par.?
tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca // (67.2) Par.?
prāgbhaktaṃ nāma yat prāgbhaktasyopayujyate // (68.1) Par.?
śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti / (69.1) Par.?
prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ // (69.2) Par.?
adhobhaktaṃ nāma yadadho bhaktasyeti // (70.1) Par.?
madhyebhaktaṃ nāma yanmadhye bhaktasya pīyate // (71.1) Par.?
pītaṃ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti / (72.1) Par.?
madhye tu pītam apahantyavisāribhāvād ye madhyadehamabhibhūya bhavanti rogāḥ // (72.2) Par.?
antarābhaktaṃ nāma yadantarā pīyate pūrvāparayor bhaktayoḥ // (73.1) Par.?
sabhaktaṃ nāma yat saha bhaktena // (74.1) Par.?
pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca / (75.1) Par.?
hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat // (75.2) Par.?
sāmudgaṃ nāma yadbhaktasyādāvante ca pīyate // (76.1) Par.?
doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayor yadaśanasya niṣevyate tu // (77.1) Par.?
muhurmuhurnāma sabhaktamabhaktaṃ vā yadauṣadhaṃ muhurmuhurupayujyate // (78.1) Par.?
śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat // (79.1) Par.?
grāsaṃ tu yatpiṇḍavyāmiśram // (80.1) Par.?
grāsāntaraṃ tu yadgrāsāntareṣu // (81.1) Par.?
grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta / (82.1) Par.?
grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān // (82.2) Par.?
evamete daśauṣadhakālāḥ // (83.1) Par.?
visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau / (84.1) Par.?
viśuddhe codgāre hṛdi suvimale vāte ca sarati / (84.2) Par.?
tathānnaśraddhāyāṃ klamaparigame kukṣau ca śithile / (84.3) Par.?
pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ // (84.4) Par.?
Duration=0.40669298171997 secs.