Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2981
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
prajāpatestu dakṣasya manor vaivasvatasya ca / (1.2) Par.?
bharatasya kuroḥ pūror ajamīḍhasya cānvaye // (1.3) Par.?
yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ / (2.1) Par.?
tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat / (2.2) Par.?
dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha // (2.3) Par.?
tejobhir uditāḥ sarve maharṣisamatejasaḥ / (3.1) Par.?
daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ / (3.2) Par.?
meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ // (3.3) Par.?
tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ / (4.1) Par.?
sambhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ // (4.2) Par.?
vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ / (5.1) Par.?
ātmatulyān ajanayat sahasraṃ saṃśitavratān // (5.2) Par.?
sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ / (6.1) Par.?
mokṣam adhyāpayāmāsa sāṃkhyajñānam anuttamam / (6.2) Par.?
*nāśārthaṃ yojayāmāsa digantajñānakarmasu // (6.3) Par.?
tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe / (7.1) Par.?
prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya // (7.2) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (8.1) Par.?
kālasya nayane yuktāḥ saptaviṃśatim indave // (8.2) Par.?
trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā / (9.1) Par.?
mārīcaḥ kaśyapastasyām ādityān samajījanat / (9.2) Par.?
indrādīn vīryasampannān vivasvantam athāpi ca // (9.3) Par.?
vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ / (10.1) Par.?
mārtaṇḍaśca yamasyāpi putro rājann ajāyata // (10.2) Par.?
mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ / (11.1) Par.?
*yamaścāpi suto jajñe khyātastasyānujaḥ prabhuḥ / (11.2) Par.?
*dharmātmā sa manur dhīmān yatra vaṃśaḥ pratiṣṭhitaḥ / (11.3) Par.?
manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat / (11.4) Par.?
brahmakṣatrādayastasmān manor jātāstu mānavāḥ // (11.5) Par.?
tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam / (12.1) Par.?
brāhmaṇā mānavāsteṣāṃ sāṅgaṃ vedam adīdharan // (12.2) Par.?
venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākum eva ca / (13.1) Par.?
karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām // (13.2) Par.?
pṛṣadhranavamān āhuḥ kṣatradharmaparāyaṇān / (14.1) Par.?
nābhāgāriṣṭadaśamān manoḥ putrān mahābalān // (14.2) Par.?
pañcāśataṃ manoḥ putrāstathaivānye 'bhavan kṣitau / (15.1) Par.?
anyonyabhedāt te sarve vineśur iti naḥ śrutam // (15.2) Par.?
purūravāstato vidvān ilāyāṃ samapadyata / (16.1) Par.?
sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam // (16.2) Par.?
trayodaśa samudrasya dvīpān aśnan purūravāḥ / (17.1) Par.?
amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ / (17.2) Par.?
*tutoṣa naiva ratnānāṃ lobhād iti ca naḥ śrutam // (17.3) Par.?
vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ / (18.1) Par.?
jahāra ca sa viprāṇāṃ ratnānyutkrośatām api // (18.2) Par.?
sanatkumārastaṃ rājan brahmalokād upetya ha / (19.1) Par.?
anudarśayāṃ tataścakre pratyagṛhṇān na cāpyasau // (19.2) Par.?
tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata / (20.1) Par.?
lobhānvito madabalān naṣṭasaṃjño narādhipaḥ // (20.2) Par.?
sa hi gandharvalokastha urvaśyā sahito virāṭ / (21.1) Par.?
ānināya kriyārthe 'gnīn yathāvad vihitāṃstridhā // (21.2) Par.?
ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ / (22.1) Par.?
dṛḍhāyuśca vanāyuśca śrutāyuścorvaśīsutāḥ // (22.2) Par.?
nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambham anenasam / (23.1) Par.?
svarbhānavīsutān etān āyoḥ putrān pracakṣate // (23.2) Par.?
āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ / (24.1) Par.?
rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ // (24.2) Par.?
pitṝn devān ṛṣīn viprān gandharvoragarākṣasān / (25.1) Par.?
nahuṣaḥ pālayāmāsa brahmakṣatram atho viśaḥ // (25.2) Par.?
sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat / (26.1) Par.?
paśuvaccaiva tān pṛṣṭhe vāhayāmāsa vīryavān // (26.2) Par.?
kārayāmāsa cendratvam abhibhūya divaukasaḥ / (27.1) Par.?
tejasā tapasā caiva vikrameṇaujasā tathā / (27.2) Par.?
*viśiṣṭo nahuṣaḥ śaptaḥ sadyo hyajagaro 'bhavat // (27.3) Par.?
yatiṃ yayātiṃ saṃyātim āyātiṃ pāñcam uddhavam / (28.1) Par.?
nahuṣo janayāmāsa ṣaṭ putrān priyavāsasi / (28.2) Par.?
*yatistu yogam āsthāya brahmabhūto 'bhavan muniḥ // (28.3) Par.?
yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ / (29.1) Par.?
sa pālayāmāsa mahīm īje ca vividhaiḥ savaiḥ // (29.2) Par.?
atiśaktyā pitṝn arcan devāṃśca prayataḥ sadā / (30.1) Par.?
anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ // (30.2) Par.?
tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ / (31.1) Par.?
devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire // (31.2) Par.?
devayānyām ajāyetāṃ yadusturvasur eva ca / (32.1) Par.?
druhyuścānuśca pūruśca śarmiṣṭhāyāṃ prajajñire // (32.2) Par.?
sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan / (33.1) Par.?
jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm // (33.2) Par.?
jarābhibhūtaḥ putrān sa rājā vacanam abravīt / (34.1) Par.?
yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata // (34.2) Par.?
yauvanena caran kāmān yuvā yuvatibhiḥ saha / (35.1) Par.?
vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ // (35.2) Par.?
taṃ putro devayāneyaḥ pūrvajo yadur abravīt / (36.1) Par.?
kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca // (36.2) Par.?
yayātir abravīt taṃ vai jarā me pratigṛhyatām / (37.1) Par.?
yauvanena tvadīyena careyaṃ viṣayān aham // (37.2) Par.?
yajato dīrghasatrair me śāpāccośanaso muneḥ / (38.1) Par.?
kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ // (38.2) Par.?
māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ / (39.1) Par.?
ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām // (39.2) Par.?
na te tasya pratyagṛhṇan yaduprabhṛtayo jarām / (40.1) Par.?
tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ // (40.2) Par.?
rājaṃścarābhinavayā tanvā yauvanagocaraḥ / (41.1) Par.?
ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te ājñayā // (41.2) Par.?
evam uktaḥ sa rājarṣistapovīryasamāśrayāt / (42.1) Par.?
saṃcārayāmāsa jarāṃ tadā putre mahātmani // (42.2) Par.?
pauraveṇātha vayasā rājā yauvanam āsthitaḥ / (43.1) Par.?
yāyātenāpi vayasā rājyaṃ pūrur akārayat // (43.2) Par.?
tato varṣasahasrānte yayātir aparājitaḥ / (44.1) Par.?
*sthitaḥ sa nṛpaśārdūlaḥ śārdūlasamavikramaḥ / (44.2) Par.?
*yayātir api patnībhyāṃ dīrghakālaṃ vihṛtya ca / (44.3) Par.?
*viśvācyā sahito reme punaścaitrarathe vane / (44.4) Par.?
*nādhyagacchat tadā tṛptiṃ kāmānāṃ sa mahāyaśāḥ / (44.5) Par.?
*avetya manasā rājann imāṃ gāthāṃ tadā jagau / (44.6) Par.?
*na jātu kāmaḥ kāmānām upabhogena śāmyati / (44.7) Par.?
*haviṣā kṛṣṇavartmeva bhūya evābhivardhate / (44.8) Par.?
*pṛthivī ratnasampūrṇā hiraṇyaṃ paśavaḥ striyaḥ / (44.9) Par.?
*nālam ekasya tat sarvam iti matvā śamaṃ vrajet / (44.10) Par.?
*yadā na kurute pāpaṃ sarvabhūteṣu karhicit / (44.11) Par.?
*karmaṇā manasā vācā brahma sampadyate tadā / (44.12) Par.?
*yadā cāyaṃ na bibheti yadā cāsmān na bibhyati / (44.13) Par.?
*yadā necchati na dveṣṭi brahma sampadyate tadā / (44.14) Par.?
*ityavekṣya mahāprājñaḥ kāmānāṃ phalgutāṃ nṛpa / (44.15) Par.?
*samādhāya mano buddhyā pratyagṛhṇājjarāṃ sutāt / (44.16) Par.?
*dattvā ca yauvanaṃ rājā pūruṃ rājye 'bhiṣicya ca / (44.17) Par.?
atṛpta eva kāmānāṃ pūruṃ putram uvāca ha // (44.18) Par.?
tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ / (45.1) Par.?
pauravo vaṃśa iti te khyātiṃ loke gamiṣyati // (45.2) Par.?
tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca / (46.1) Par.?
*tapaḥ sucaritaṃ kṛtvā bhṛgutuṅge mahātapāḥ / (46.2) Par.?
kālena mahatā paścāt kāladharmam upeyivān / (46.3) Par.?
*pārayitvā tvanaśanaṃ sadāraḥ svargam āptavān // (46.4) Par.?
Duration=0.35004496574402 secs.