UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2982
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ / (1.2)
Par.?
kathaṃ sa śukratanayāṃ lebhe paramadurlabhām // (1.3)
Par.?
etad icchāmyahaṃ śrotuṃ vistareṇa dvijottama / (2.1)
Par.?
*
varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā / (2.2)
Par.?
*
jarāsaṃcāraṇaṃ cāpi anyadeheṣu naḥ śrutam / (2.3)
Par.?
ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak // (2.4)
Par.?
vaiśaṃpāyana uvāca / (3.1)
Par.?
yayātir āsīd rājarṣir devarājasamadyutiḥ / (3.2)
Par.?
taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā // (3.3)
Par.?
tat te 'haṃ sampravakṣyāmi pṛcchato janamejaya / (4.1)
Par.?
devayānyāśca saṃyogaṃ yayāter nāhuṣasya ca // (4.2)
Par.?
surāṇām asurāṇāṃ ca samajāyata vai mithaḥ / (5.1)
Par.?
aiśvaryaṃ prati saṃgharṣastrailokye sacarācare // (5.2)
Par.?
jigīṣayā tato devā vavrira āṅgirasaṃ munim / (6.1)
Par.?
paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare / (6.2)
Par.?
brāhmaṇau tāvubhau nityam anyonyaspardhinau bhṛśam // (6.3)
Par.?
tatra devā nijaghnur yān dānavān yudhi saṃgatān / (7.1)
Par.?
tān punar jīvayāmāsa kāvyo vidyābalāśrayāt / (7.2)
Par.?
tataste punar utthāya yodhayāṃcakrire surān // (7.3)
Par.?
asurāstu nijaghnur yān surān samaramūrdhani / (8.1)
Par.?
na tān saṃjīvayāmāsa bṛhaspatir udāradhīḥ // (8.2)
Par.?
na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān / (9.1)
Par.?
saṃjīvanīṃ tato devā viṣādam agaman param // (9.2)
Par.?
te tu devā bhayodvignāḥ kāvyād uśanasastadā / (10.1)
Par.?
ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ // (10.2)
Par.?
bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam / (11.1)
Par.?
yāsau vidyā nivasati brāhmaṇe 'mitatejasi / (11.2)
Par.?
śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi // (11.3)
Par.?
vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ / (12.1)
Par.?
rakṣate dānavāṃstatra na sa rakṣatyadānavān // (12.2)
Par.?
tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim / (13.1)
Par.?
devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ // (13.2)
Par.?
tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate / (14.1)
Par.?
śīladākṣiṇyamādhuryair ācāreṇa damena ca / (14.2)
Par.?
devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam // (14.3)
Par.?
tathetyuktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ / (15.1)
Par.?
tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ // (15.2)
Par.?
sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ / (16.1)
Par.?
asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha // (16.2)
Par.?
ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ / (17.1)
Par.?
nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān // (17.2)
Par.?
brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ gurau / (18.1)
Par.?
anumanyasva māṃ brahman sahasraṃ parivatsarān // (18.2)
Par.?
śukra uvāca / (19.1)
Par.?
kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ / (19.2)
Par.?
arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ // (19.3)
Par.?
vaiśaṃpāyana uvāca / (20.1)
Par.?
kacastu taṃ tathetyuktvā pratijagrāha tad vratam / (20.2)
Par.?
ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam // (20.3)
Par.?
vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata / (21.1)
Par.?
ārādhayann upādhyāyaṃ devayānīṃ ca bhārata // (21.2)
Par.?
nityam ārādhayiṣyaṃstāṃ yuvā yauvanago āmukhe / (22.1)
Par.?
gāyan nṛtyan vādayaṃśca devayānīm atoṣayat // (22.2)
Par.?
saṃśīlayan devayānīṃ kanyāṃ samprāptayauvanām / (23.1)
Par.?
puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārata / (23.2)
Par.?
*
tataḥ sahasraṃ gurugāḥ saṃrakṣan vanyam āharat // (23.3)
Par.?
devayānyapi taṃ vipraṃ niyamavratacāriṇam / (24.1)
Par.?
anugāyamānā lalanā rahaḥ paryacarat tadā / (24.2)
Par.?
*gāyantaṃ caiva śuklaṃ ca dātāraṃ priyavādinam / (24.3) Par.?
*
nāryo naraṃ kāmayante rūpiṇaṃ sragviṇaṃ tathā // (24.4)
Par.?
pañca varṣaśatānyevaṃ kacasya carato vratam / (25.1)
Par.?
tatrātīyur atho buddhvā dānavāstaṃ tataḥ kacam // (25.2)
Par.?
gā rakṣantaṃ vane dṛṣṭvā rahasyekam amarṣitāḥ / (26.1)
Par.?
jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca / (26.2)
Par.?
hatvā śālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam // (26.3)
Par.?
tato gāvo nivṛttāstā agopāḥ svaṃ niveśanam / (27.1)
Par.?
tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt / (27.2)
Par.?
uvāca vacanaṃ kāle devayānyatha bhārata // (27.3)
Par.?
ahutaṃ cāgnihotraṃ te sūryaścāstaṃ gataḥ prabho / (28.1)
Par.?
agopāścāgatā gāvaḥ kacastāta na dṛśyate // (28.2)
Par.?
vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati / (29.1)
Par.?
taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te // (29.2)
Par.?
śukra uvāca / (30.1)
Par.?
ayam ehīti śabdena mṛtaṃ saṃjīvayāmyaham // (30.2)
Par.?
vaiśaṃpāyana uvāca / (31.1)
Par.?
tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat / (31.2)
Par.?
āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā / (31.3)
Par.?
*
kasmāccirāyito 'sīti pṛṣṭastām āha bhārgavīm / (31.4)
Par.?
*
samidhaśca kuśādīni kāṣṭhabhāraṃ ca bhāmini / (31.6)
Par.?
*
gṛhītvā śramabhārārto vaṭavṛkṣaṃ samāśritaḥ / (31.7)
Par.?
*
gāvaśca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ / (31.8)
Par.?
*
asurāstatra māṃ dṛṣṭvā kastvam ityabhyacodayan / (31.9)
Par.?
*
bṛhaspatisutaścāhaṃ kaca ityabhiviśrutaḥ / (31.10)
Par.?
*
ityuktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ / (31.11)
Par.?
*
dattvā śālāvṛkebhyastu sukhaṃ jagmuḥ svam ālayam / (31.12)
Par.?
*
āhūto vidyayā bhadre bhārgaveṇa mahātmanā / (31.13)
Par.?
*
tvatsamīpam ihāyātaḥ kathaṃcit samajīvitaḥ / (31.14)
Par.?
hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā / (31.15)
Par.?
*
bhittvā bhittvā śarīrāṇi vṛkāṇāṃ sa viniṣpatat // (31.16)
Par.?
sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā / (32.1)
Par.?
vanaṃ yayau tato vipro dadṛśur dānavāśca tam / (32.2)
Par.?
*
punastaṃ peṣayitvā tu samudrāmbhasyamiśrayan / (32.3)
Par.?
*
ciraṃ gataṃ punaḥ kanyā pitre taṃ saṃnyavedayat / (32.4)
Par.?
*
vipreṇa punar āhūto vidyayā gurudehajaḥ / (32.5)
Par.?
*
punar āvṛtya tad vṛttaṃ nyavedayata tat tathā / (32.6)
Par.?
*
bhedayitvā śarīrāṇi matsyādīnāṃ sa nirgataḥ / (32.7)
Par.?
*
devayānyā punastatra kadācid vanyam āhara / (32.8)
Par.?
*
ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ // (32.9)
Par.?
tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ / (33.1)
Par.?
*
saṃgṛhya pūrayitvā ca surayā samaloḍya ca / (33.2)
Par.?
prāyacchan brāhmaṇāyaiva surāyām asurāstadā / (33.3)
Par.?
*
apibat surayā sārdhaṃ kacabhasma bhṛgūdvahaḥ / (33.4)
Par.?
*
sā sāyaṃtanavelāyām agopā gāḥ samāgatāḥ // (33.5)
Par.?
devayānyatha bhūyo 'pi vākyaṃ pitaram abravīt / (34.1)
Par.?
*
vaiśaṃpāyanaḥ / (34.2)
Par.?
*
śrutvā putrīvacaḥ kāvyo mantreṇāhūtavān kacam / (34.3)
Par.?
*
jñātvā bahiṣṭham ajñātvā svakukṣisthaṃ kacaṃ nṛpa / (34.4)
Par.?
puṣpāhāraḥ preṣaṇakṛt kacastāta na dṛśyate // (34.5)
Par.?
śukra uvāca / (35.1)
Par.?
*
vidyayotthāpyamāno 'pi nābhyeti karavāṇi kim / (35.2)
Par.?
bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ / (35.3)
Par.?
vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim // (35.4)
Par.?
maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet / (36.1)
Par.?
*
yasyāstava brahma ca brāhmaṇāśca / (36.2)
Par.?
*
sendrā devā vasavo 'thāśvinau ca / (36.3)
Par.?
surāśca viśve ca jagacca sarvam upasthitāṃ vaikṛtim ānamanti / (36.4)
Par.?
*
aśakyo 'sau jīvayituṃ dvijātiḥ / (36.5)
Par.?
*
saṃjīvito vadhyate caiva bhūyaḥ // (36.6)
Par.?
devayānyuvāca / (37.1)
Par.?
yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā tapodhanaḥ / (37.2)
Par.?
ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām // (37.3)
Par.?
sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ / (38.1)
Par.?
kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ // (38.2)
Par.?
śukra uvāca / (39.1)
Par.?
asaṃśayaṃ mām asurā dviṣanti ye me śiṣyaṃ nāgasaṃ sūdayanti / (39.2)
Par.?
abrāhmaṇaṃ kartum icchanti raudrās te māṃ yathā prastutaṃ dānavair hi / (39.3)
Par.?
apyasya pāpasya bhaved ihāntaḥ kaṃ brahmahatyā na dahed apīndram // (39.4)
Par.?
vaiśaṃpāyana uvāca / (40.1)
Par.?
saṃcodito devayānyā maharṣiḥ punar āhvayat / (40.2)
Par.?
saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam / (40.3)
Par.?
*
sa pīḍito devayānyā maharṣiḥ / (40.4)
Par.?
*
samārabhat saṃrambhāccaiva kāvyaḥ / (40.5)
Par.?
*
kaco 'pi rājan sumahānubhāvo vidyābalāllabdhamatir mahātmā / (40.6)
Par.?
*
vaiśaṃpāyana uvāca / (40.7)
Par.?
*
akārayāmāsa tadā devayānyāḥ kṛte vibhuḥ // (40.8)
Par.?
guror bhīto vidyayā copahūtaḥ śanair vācaṃ jaṭhare vyājahāra / (41.1)
Par.?
*
prasīda bhagavan mahyaṃ kaco 'ham abhivādaye / (41.3)
Par.?
*
yathā bahumataḥ putrastathā manyatu māṃ bhavān / (41.4)
Par.?
tam abravīt kena pathopanīto mamodare tiṣṭhasi brūhi vipra / (41.5)
Par.?
*
asmin muhūrte hyasurān vināśya / (41.6)
Par.?
*
gacchāmi devān aham adya vipra // (41.7)
Par.?
kaca uvāca / (42.1)
Par.?
bhavatprasādān na jahāti māṃ smṛtiḥ smare ca sarvaṃ yacca yathā ca vṛttam / (42.2)
Par.?
na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi // (42.3)
Par.?
asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya / (43.1)
Par.?
brāhmīṃ māyām āsurī caiva māyā tvayi sthite katham evātivartet // (43.2)
Par.?
śukra uvāca / (44.1)
Par.?
kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya / (44.2)
Par.?
nānyatra kukṣer mama bhedanena dṛśyet kaco madgato devayāni // (44.3)
Par.?
devayānyuvāca / (45.1)
Par.?
dvau māṃ śokāvagnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ / (45.2)
Par.?
kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā // (45.3)
Par.?
śukra uvāca / (46.1)
Par.?
saṃsiddharūpo 'si bṛhaspateḥ suta yat tvāṃ bhaktaṃ bhajate devayānī / (46.2)
Par.?
vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ na ced indraḥ kacarūpī tvam adya // (46.3)
Par.?
na nivartet punar jīvan kaścid anyo mamodarāt / (47.1)
Par.?
brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi // (47.2)
Par.?
putro bhūtvā bhāvaya bhāvito mām asmād dehād upaniṣkramya tāta / (48.1)
Par.?
samīkṣethā dharmavatīm avekṣāṃ guroḥ sakāśāt prāpya vidyāṃ savidyaḥ // (48.2)
Par.?
vaiśaṃpāyana uvāca / (49.1)
Par.?
guroḥ sakāśāt samavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ / (49.2)
Par.?
kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ // (49.3)
Par.?
dṛṣṭvā ca taṃ patitaṃ brahmarāśim utthāpayāmāsa mṛtaṃ kaco 'pi / (50.1)
Par.?
vidyāṃ siddhāṃ tām avāpyābhivādya tataḥ kacastaṃ gurum ityuvāca / (50.2)
Par.?
*
yaḥ śrotrayor amṛtaṃ saṃniṣiñced vidyām avidyasya yathā mamāyam / (50.3)
Par.?
*
taṃ manye 'haṃ pitaraṃ mātaraṃ ca / (50.4)
Par.?
*
tasmai na druhyet kṛtam asya jānan // (50.5)
Par.?
ṛtasya dātāram anuttamasya nidhiṃ nidhīnāṃ caturanvayānām / (51.1)
Par.?
ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān // (51.2)
Par.?
vaiśaṃpāyana uvāca / (52.1)
Par.?
*
śṛṇvatsu bhūteṣvidam āha kāvyaḥ / (52.2)
Par.?
*
samutthito brahmarāśiḥ purāṇaḥ / (52.3)
Par.?
surāpānād vañcanāṃ prāpayitvā saṃjñānāśaṃ caiva tathātighoram / (52.4)
Par.?
dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tadā surayā mohitena // (52.5)
Par.?
samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ / (53.1)
Par.?
kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ // (53.2)
Par.?
yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ / (54.1)
Par.?
apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca // (54.2)
Par.?
mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke / (55.1)
Par.?
santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve / (55.2)
Par.?
*
brahmahatyāsamaṃ tasya pāpaṃ syād brāhmaṇasya tu / (55.3)
Par.?
*
yaḥ pāsyati surāṃ mohān narakaṃ cāpi yāsyati // (55.4)
Par.?
itīdam uktvā sa mahānubhāvas taponidhīnāṃ nidhir aprameyaḥ / (56.1)
Par.?
tān dānavān daivavimūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca // (56.2)
Par.?
ācakṣe vo dānavā bāliśāḥ stha siddhaḥ kaco vatsyati matsakāśe / (57.1)
Par.?
saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ tulyaprabhāvo brahmaṇā brahmabhūtaḥ / (57.2)
Par.?
*
yo 'kārṣīd duṣkaraṃ karma devānāṃ kāraṇāt kacaḥ / (57.3)
Par.?
*
na tatkīrtir jarāṃ gacched yājñīyaśca bhaviṣyati / (57.4)
Par.?
*
etāvad uktvā vacanaṃ virarāma sa bhārgavaḥ / (57.5)
Par.?
*
dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam // (57.6)
Par.?
guror uṣya sakāśe tu daśa varṣaśatāni saḥ / (58.1)
Par.?
anujñātaḥ kaco gantum iyeṣa tridaśālayam // (58.2)
Par.?
Duration=0.38914513587952 secs.