UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3869
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ svasthavṛttamadhyāyaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2.1)
Par.?
sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ / (3.1)
Par.?
tasya yadrakṣaṇaṃ taddhi cikitsāyāḥ prayojanam // (3.2)
Par.?
tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ / (4.1)
Par.?
tasminnarthaḥ samāsokto vistareṇeha vakṣyate // (4.2)
Par.?
yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām / (5.1)
Par.?
teṣu teṣu pradātavyāḥ rasāste te vijānatā // (5.2)
Par.?
praklinnatvāccharīrāṇāṃ varṣāsu bhiṣajā khalu / (6.1)
Par.?
mande 'gnau kopamāyānti sarveṣāṃ mārutādayaḥ // (6.2)
Par.?
tasmāt kledaviśuddhyarthaṃ doṣasaṃharaṇāya ca / (7.1)
Par.?
kaṣāyatiktakaṭukai rasair yuktam apadravam // (7.2)
Par.?
nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca / (8.1)
Par.?
deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ // (8.2)
Par.?
taptāvaratam ambho vā pibenmadhusamāyutam / (9.1)
Par.?
ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule // (9.2)
Par.?
taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā / (10.1)
Par.?
matimāṃstannimittaṃ ca nātivyāyāmamācaret // (10.2)
Par.?
atyambupānāvaśyāyagrāmyadharmātapāṃstyajet / (11.1)
Par.?
bhūbāṣpaparihārārthaṃ śayīta ca vihāyasi // (11.2) Par.?
śīte sāgnau nivāte ca guruprāvaraṇe gṛhe / (12.1)
Par.?
yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ // (12.2)
Par.?
divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ / (13.1)
Par.?
sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ // (13.2)
Par.?
kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ / (14.1)
Par.?
śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram // (14.2)
Par.?
salilaṃ ca prasannatvāt sarvam eva tadā hitam / (15.1)
Par.?
saraḥsvāplavanaṃ caiva kamalotpalaśāliṣu // (15.2)
Par.?
pradoṣe śaśinaḥ pādāścandanaṃ cānulepanam / (16.1)
Par.?
tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ // (16.2)
Par.?
varṣāsūpacitaṃ pittaṃ hareccāpi virecanaiḥ / (17.1)
Par.?
nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam // (17.2)
Par.?
rātrau jāgaraṇaṃ caiva maithunaṃ cāpi varjayet / (18.1)
Par.?
svāduśītajalaṃ medhyaṃ śucisphaṭikanirmalam // (18.2)
Par.?
śaraccandrāṃśunirdhautam agastyodayanirviṣam / (19.1)
Par.?
prasannatvācca salilaṃ sarvam eva tadā hitam // (19.2)
Par.?
sacandanaṃ sakarpūraṃ vāsaścāmalinaṃ laghu / (20.1)
Par.?
bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ // (20.2)
Par.?
pittapraśamanaṃ yacca tacca sarvaṃ samācaret / (21.1)
Par.?
hemanta
hemantaḥ śītalo rūkṣo mandasūryo 'nilākulaḥ // (21.2)
Par.?
tatastu śītamāsādya vāyustatra prakupyati / (22.1)
Par.?
koṣṭhasthaḥ śītasaṃsparśād antaḥpiṇḍīkṛto 'nalaḥ // (22.2)
Par.?
rasamucchoṣayatyāśu tasmāt snigdhaṃ tadā hitam / (23.1)
Par.?
hemante lavaṇakṣāratiktāmlakaṭukotkaṭam // (23.2)
Par.?
sasarpistailamahimaśanaṃ hitam ucyate / (24.1)
Par.?
tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ // (24.2)
Par.?
tailāktasya sukhoṣṇe ca vārikoṣṭhe 'vagāhanam / (25.1)
Par.?
sāṅgārayāne mahati kauśeyāstaraṇāstṛte // (25.2)
Par.?
śayīta śayane taistair vṛto garbhagṛhodare / (26.1)
Par.?
strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ // (26.2)
Par.?
prakāmaṃ ca niṣeveta maithunaṃ tarpito nṛpaḥ / (27.1)
Par.?
madhuraṃ tiktakaṭukamamlaṃ lavaṇam eva ca // (27.2)
Par.?
annapānaṃ tilān māṣāñchākāni ca dadhīni ca / (28.1)
Par.?
tathekṣuvikṛtīḥ śālīn sugandhāṃśca navān api // (28.2)
Par.?
prasahānūpamāṃsāni kravyādabilaśāyinām / (29.1)
Par.?
audakānāṃ plavānāṃ ca pādināṃ copasevayet // (29.2)
Par.?
madyāni ca prasannāni yacca kiṃcit balapradam / (30.1)
Par.?
kāmatastanniṣeveta puṣṭimicchan himāgame // (30.2)
Par.?
divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ / (31.1)
Par.?
eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ // (31.2)
Par.?
vasanta
hemante nicitaḥ śleṣmā śaityācchītaśarīriṇām / (32.1)
Par.?
auṣṇyādvasante kupitaḥ kurute ca gadān bahūn // (32.2)
Par.?
tato 'mlamadhurasnigdhalavaṇāni gurūṇi ca / (33.1)
Par.?
varjayedvamanādīni karmāṇyapi ca kārayet // (33.2)
Par.?
ṣaṣṭikānnaṃ yavāñchītān mudgān nīvārakodravān / (34.1)
Par.?
lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ // (34.2)
Par.?
paṭolanimbavārtākatiktakaiśca himātyaye / (35.1)
Par.?
sevenmadhvāsavāriṣṭān sīdhumādhvīkamādhavān // (35.2)
Par.?
vyāyāmamañjanaṃ dhūmaṃ tīkṣṇaṃ ca kavalagraham / (36.1)
Par.?
sukhāmbunā ca sarvārthān seveta kusumāgame // (36.2)
Par.?
tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam / (37.1)
Par.?
yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam // (37.2)
Par.?
vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ / (38.1)
Par.?
utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca // (38.2)
Par.?
seveta nirhareccāpi hemantopacitaṃ kapham / (39.1)
Par.?
śirovirekavamananirūhakavalādibhiḥ // (39.2)
Par.?
varjayenmadhurasnigdhadivāsvapnagurudravān / (40.1)
Par.?
vyāyāmamuṣṇamāyāsaṃ maithunaṃ pariśoṣi ca // (40.2)
Par.?
rasāṃścāgniguṇodriktān nidāghe parivarjayet / (41.1)
Par.?
sarāṃsi sarito vāpīrvanāni rucirāṇi ca // (41.2)
Par.?
candanāni parārdhyāni srajaḥ sakamalotpalāḥ / (42.1)
Par.?
tālavṛntānilāhārāṃstathā śītagṛhāṇi ca // (42.2)
Par.?
gharmakāle niṣeveta vāsāṃsi sulaghūni ca / (43.1)
Par.?
śarkarākhaṇḍadigdhāni sugandhīni himāni ca // (43.2)
Par.?
pānakāni ca seveta manthāṃścāpi saśarkarān / (44.1)
Par.?
bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam // (44.2)
Par.?
śṛtena payasā rātrau śarkarāmadhureṇa ca / (45.1)
Par.?
pratyagrakusumākīrṇe śayane harmyasaṃsthite // (45.2)
Par.?
śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ / (46.1)
Par.?
tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ // (46.2)
Par.?
payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca / (47.1)
Par.?
bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca // (47.2)
Par.?
nidāghopacitaṃ caiva prakupyantaṃ samīraṇam / (48.1)
Par.?
nihanyādanilaghnena vidhinā vidhikovidaḥ // (48.2)
Par.?
nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam / (49.1)
Par.?
vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātra varjayet // (49.2)
Par.?
navānnarūkṣaśītāmbusaktūṃścāpi vivarjayet / (50.1)
Par.?
yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā // (50.2)
Par.?
harmyamadhye nivāte ca bhajecchayyāṃ mṛdūttarām / (51.1)
Par.?
saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ // (51.2)
Par.?
samāplutaṃ tadā toyamāntarīkṣaṃ viṣopamam / (52.1)
Par.?
vāyunā viṣaduṣṭena prāvṛṣeṇyena dūṣitam // (52.2)
Par.?
taddhi sarvopayogeṣu tasmin kāle vivarjayet / (53.1)
Par.?
ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ // (53.2)
Par.?
pibet prāvṛṣi jīrṇāṃstu rātrau tān api varjayet / (54.1)
Par.?
nirūhair bastibhiścānyaistathānyair mārutāpahaiḥ // (54.2)
Par.?
kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim / (55.1)
Par.?
ṛtāvṛtau ya etena vidhinā vartate naraḥ // (55.2)
Par.?
ghorānṛtukṛtān rogānnāpnoti sa kadācana / (56.1)
Par.?
ata ūrdhvaṃ dvādaśāśanapravicārān vakṣyāmaḥ / (56.2)
Par.?
tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ // (56.3)
Par.?
tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān / (57.1)
Par.?
mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret // (57.2)
Par.?
kaphavātāmayāviṣṭān viriktān snehapāyinaḥ / (58.1)
Par.?
aklinnakāyāṃśca narānuṣṇairannairupācaret // (58.2)
Par.?
vātikān rūkṣadehāṃśca vyavāyopahatāṃstathā / (59.1)
Par.?
vyāyāminaścāpi narān snigdhairannairupācaret // (59.2)
Par.?
medasābhiparītāṃstu snigdhānmehāturān api / (60.1)
Par.?
kaphābhipannadehāṃśca rūkṣairannairupācaret // (60.2)
Par.?
śuṣkadehān pipāsārtān durbalān api ca dravaiḥ / (61.1)
Par.?
praklinnakāyān vraṇinaḥ śuṣkair mehina eva ca // (61.2)
Par.?
ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye / (62.1)
Par.?
samāgnaye tathāhāro dvikālamapi pūjitaḥ // (62.2)
Par.?
auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ / (63.1)
Par.?
mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate // (63.2)
Par.?
yathartudattastvāhāro doṣapraśamanaḥ smṛtaḥ / (64.1)
Par.?
ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca / (64.2)
Par.?
pravicārānimānevaṃ dvādaśātra prayojayet // (64.3)
Par.?
ata ūrdhvaṃ daśauṣadhakālān vakṣyāmaḥ / (65.1)
Par.?
tatrābhaktaṃ prāgbhaktamadhobhaktaṃ madhyebhaktam antarābhaktaṃ sabhaktaṃ sāmudgaṃ muhurmuhurgrāsaṃ grāsāntaraṃ ceti daśauṣadhakālāḥ // (65.2)
Par.?
tatrābhaktaṃ tu yat kevalam evauṣadham upayujyate // (66.1)
Par.?
vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva / (67.1)
Par.?
tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca // (67.2)
Par.?
prāgbhaktaṃ nāma yat prāgbhaktasyopayujyate // (68.1)
Par.?
śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti / (69.1)
Par.?
prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ // (69.2)
Par.?
adhobhaktaṃ nāma yadadho bhaktasyeti // (70.1)
Par.?
madhyebhaktaṃ nāma yanmadhye bhaktasya pīyate // (71.1)
Par.?
pītaṃ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti / (72.1)
Par.?
madhye tu pītam apahantyavisāribhāvād ye madhyadehamabhibhūya bhavanti rogāḥ // (72.2)
Par.?
antarābhaktaṃ nāma yadantarā pīyate pūrvāparayor bhaktayoḥ // (73.1)
Par.?
sabhaktaṃ nāma yat saha bhaktena // (74.1)
Par.?
pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca / (75.1)
Par.?
hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat // (75.2)
Par.?
sāmudgaṃ nāma yadbhaktasyādāvante ca pīyate // (76.1)
Par.?
doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayor yadaśanasya niṣevyate tu // (77.1)
Par.?
muhurmuhurnāma sabhaktamabhaktaṃ vā yadauṣadhaṃ muhurmuhurupayujyate // (78.1)
Par.?
śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat // (79.1)
Par.?
grāsaṃ tu yatpiṇḍavyāmiśram // (80.1)
Par.?
grāsāntaraṃ tu yadgrāsāntareṣu // (81.1)
Par.?
grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta / (82.1)
Par.?
grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān // (82.2)
Par.?
evamete daśauṣadhakālāḥ // (83.1)
Par.?
visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau / (84.1)
Par.?
viśuddhe codgāre hṛdi suvimale vāte ca sarati / (84.2)
Par.?
tathānnaśraddhāyāṃ klamaparigame kukṣau ca śithile / (84.3)
Par.?
pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ // (84.4)
Par.?
Duration=0.31319117546082 secs.