Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2983
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā / (1.2) Par.?
prasthitaṃ tridaśāvāsaṃ devayānyabravīd idam // (1.3) Par.?
ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca / (2.1) Par.?
bhrājase vidyayā caiva tapasā ca damena ca // (2.2) Par.?
ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ / (3.1) Par.?
tathā mānyaśca pūjyaśca bhūyo mama bṛhaspatiḥ // (3.2) Par.?
evaṃ jñātvā vijānīhi yad bravīmi tapodhana / (4.1) Par.?
vratasthe niyamopete yathā vartāmyahaṃ tvayi // (4.2) Par.?
sa samāvṛttavidyo māṃ bhaktāṃ bhajitum arhasi / (5.1) Par.?
gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam // (5.2) Par.?
kaca uvāca / (6.1) Par.?
pūjyo mānyaśca bhagavān yathā tava pitā mama / (6.2) Par.?
tathā tvam anavadyāṅgi pūjanīyatarā mama // (6.3) Par.?
ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ / (7.1) Par.?
tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama / (7.2) Par.?
*guror garīyasī vṛttyā tasmād gurutarā mama / (7.3) Par.?
*na mām arhasi kalyāṇi vaktum evaṃ śucismite // (7.4) Par.?
yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava / (8.1) Par.?
devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi // (8.2) Par.?
devayānyuvāca / (9.1) Par.?
guruputrasya putro vai na tu tvam asi me pituḥ / (9.2) Par.?
tasmān mānyaśca pūjyaśca mamāpi tvaṃ dvijottama // (9.3) Par.?
asurair hanyamāne ca kaca tvayi punaḥ punaḥ / (10.1) Par.?
tadā prabhṛti yā prītistāṃ tvam eva smarasva me // (10.2) Par.?
sauhārde cānurāge ca vettha me bhaktim uttamām / (11.1) Par.?
na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam // (11.2) Par.?
kaca uvāca / (12.1) Par.?
aniyojye niyoge māṃ niyunakṣi śubhavrate / (12.2) Par.?
prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe // (12.3) Par.?
yatroṣitaṃ viśālākṣi tvayā candranibhānane / (13.1) Par.?
tatrāham uṣito bhadre kukṣau kāvyasya bhāmini // (13.2) Par.?
bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane / (14.1) Par.?
sukham asmyuṣito bhadre na manyur vidyate mama // (14.2) Par.?
āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi / (15.1) Par.?
avirodhena dharmasya smartavyo 'smi kathāntare / (15.2) Par.?
apramattotthitā nityam ārādhaya guruṃ mama // (15.3) Par.?
devayānyuvāca / (16.1) Par.?
*dharmakārye niyuñjānā kanyā samprāptayauvanā / (16.2) Par.?
yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ / (16.3) Par.?
tataḥ kaca na te vidyā siddhim eṣā gamiṣyati // (16.4) Par.?
kaca uvāca / (17.1) Par.?
guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ / (17.2) Par.?
guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām // (17.3) Par.?
ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā / (18.1) Par.?
śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ // (18.2) Par.?
tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati / (19.1) Par.?
ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati // (19.2) Par.?
phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā / (20.1) Par.?
adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati // (20.2) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
evam uktvā dvijaśreṣṭho devayānīṃ kacastadā / (21.2) Par.?
tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ // (21.3) Par.?
tam āgatam abhiprekṣya devā indrapurogamāḥ / (22.1) Par.?
bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ // (22.2) Par.?
yat tvam asmaddhitaṃ karma cakartha paramādbhutam / (23.1) Par.?
na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi // (23.2) Par.?
Duration=0.14876890182495 secs.