Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2986
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha / (1.2) Par.?
*praviśyāntaḥpuraṃ śukro vandito vṛṣaparvaṇā / (1.3) Par.?
*sa praviśyāsane śukraḥ saṃdaṣṭoṣṭhapuṭo ruṣā / (1.4) Par.?
vṛṣaparvāṇam āsīnam ityuvācāvicārayan // (1.5) Par.?
nādharmaścarito rājan sadyaḥ phalati gaur iva / (2.1) Par.?
*śanair āvartyamāno hi kartur mūlāni kṛntati / (2.2) Par.?
putreṣu vā naptṛṣu vā na ced ātmani paśyati / (2.3) Par.?
phalatyeva dhruvaṃ pāpaṃ gurubhuktam ivodare / (2.4) Par.?
*adhīyānaṃ hi taṃ rājan kṣamāvantaṃ jitendriyam // (2.5) Par.?
yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā / (3.1) Par.?
apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam / (3.2) Par.?
*śarmiṣṭhayā devayānī krūram uktā bahu prabho / (3.3) Par.?
*viprakṛtya ca saṃrambhāt kūpe kṣiptā manasvinī / (3.4) Par.?
*sā na kalpeta vāsāya tayā hi rahitaḥ katham / (3.5) Par.?
*vaseyam iha tasmāt te tyajāmi viṣayaṃ nṛpa // (3.6) Par.?
vadhād anarhatastasya vadhācca duhitur mama / (4.1) Par.?
vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam / (4.2) Par.?
*mā śocīr vṛṣaparvastvaṃ mā krudhyasva viśāṃ pate / (4.3) Par.?
sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha / (4.4) Par.?
*vṛṣaparvā / (4.5) Par.?
*asyā gatir gatir mahyaṃ priyam asyāḥ priyaṃ mama / (4.6) Par.?
*yadi brahman ghātayāmi yadi copadiśāmyaham / (4.7) Par.?
*śarmiṣṭhayā devayānīṃ tena gacchāmyasadgatim // (4.8) Par.?
aho mām abhijānāsi daitya mithyāpralāpinam / (5.1) Par.?
yathemam ātmano doṣaṃ na niyacchasyupekṣase // (5.2) Par.?
vṛṣaparvovāca / (6.1) Par.?
nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava / (6.2) Par.?
tvayi dharmaśca satyaṃ ca tat prasīdatu no bhavān // (6.3) Par.?
yadyasmān apahāya tvam ito gacchasi bhārgava / (7.1) Par.?
samudraṃ sampravekṣyāmo nānyad asti parāyaṇam / (7.2) Par.?
*pūrvaṃ madbāndhavaiḥ saha / (7.3) Par.?
*pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa / (7.4) Par.?
*sarvatyāgaṃ tataḥ kṛtvā praviśāmi hutāśanam // (7.5) Par.?
śukra uvāca / (8.1) Par.?
samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ / (8.2) Par.?
duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me // (8.3) Par.?
prasādyatāṃ devayānī jīvitaṃ hyatra me sthitam / (9.1) Par.?
*prasannā devayānī cet priyaṃ nānyataraṃ mama / (9.2) Par.?
yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ // (9.3) Par.?
vṛṣaparvovāca / (10.1) Par.?
yat kiṃcid asurendrāṇāṃ vidyate vasu bhārgava / (10.2) Par.?
bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ // (10.3) Par.?
śukra uvāca / (11.1) Par.?
yat kiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura / (11.2) Par.?
tasyeśvaro 'smi yadi te devayānī prasādyatām / (11.3) Par.?
*vaiśaṃpāyana uvāca / (11.4) Par.?
*tatastu tvaritaṃ śukrastena rājñā samaṃ yayau / (11.5) Par.?
*uvāca caināṃ subhage pratipannaṃ vacastava / (11.6) Par.?
*vaiśaṃpāyana uvāca / (11.7) Par.?
*evam uktastathetyāha vṛṣaparvā mahākaviḥ / (11.8) Par.?
*devayānyantikaṃ gatvā tam arthaṃ prāha bhārgavaḥ / (11.9) Par.?
*vaiśaṃpāyanaḥ / (11.10) Par.?
*śukrasya vacanaṃ śrutvā vṛṣaparvā sabāndhavaḥ / (11.11) Par.?
*devayānīṃ prasīdeti papāta bhuvi pādayoḥ // (11.12) Par.?
devayānyuvāca / (12.1) Par.?
yadi tvam īśvarastāta rājño vittasya bhārgava / (12.2) Par.?
nābhijānāmi tat te 'haṃ rājā tu vadatu svayam // (12.3) Par.?
vṛṣaparvovāca / (13.1) Par.?
*stutyo vandyaśca satataṃ mayā tātaśca te śubhe / (13.2) Par.?
yaṃ kāmam abhikāmāsi devayāni śucismite / (13.3) Par.?
tat te 'haṃ sampradāsyāmi yadi ced api durlabham // (13.4) Par.?
devayānyuvāca / (14.1) Par.?
dāsīṃ kanyāsahasreṇa śarmiṣṭhām abhikāmaye / (14.2) Par.?
anu māṃ tatra gacchet sā yatra dāsyati me pitā // (14.3) Par.?
vṛṣaparvovāca / (15.1) Par.?
uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya / (15.2) Par.?
yaṃ ca kāmayate kāmaṃ devayānī karotu tam / (15.3) Par.?
*tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet / (15.4) Par.?
*grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // (15.5) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt / (16.2) Par.?
uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukham āvaha // (16.3) Par.?
tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ / (17.1) Par.?
sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe // (17.2) Par.?
śarmiṣṭhovāca / (18.1) Par.?
sā yaṃ kāmayate kāmaṃ karavāṇyaham adya tam / (18.2) Par.?
*yadyevam āhvayecchukro devayānīkṛte hi mām / (18.3) Par.?
mā tvevāpagamacchukro devayānī ca matkṛte // (18.4) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
tataḥ kanyāsahasreṇa vṛtā śibikayā tadā / (19.2) Par.?
pitur niyogāt tvaritā niścakrāma purottamāt // (19.3) Par.?
śarmiṣṭhovāca / (20.1) Par.?
ahaṃ kanyāsahasreṇa dāsī te paricārikā / (20.2) Par.?
*caṇḍāle 'pi niyuṅkṣvādya śirasā dhārayāmi tam / (20.3) Par.?
*guruṃ vā sparśayāmyadya dāsīnāṃ dharmam uttamam / (20.4) Par.?
anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā // (20.5) Par.?
devayānyuvāca / (21.1) Par.?
stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ / (21.2) Par.?
stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi // (21.3) Par.?
śarmiṣṭhovāca / (22.1) Par.?
yena kenacid ārtānāṃ jñātīnāṃ sukham āvahet / (22.2) Par.?
*sarvam āhṛtya kartavyam eṣa dharmaḥ sanātanaḥ / (22.3) Par.?
*evaṃ kṛtvā kariṣyāmi yan māṃ vakṣyasi śobhane / (22.4) Par.?
atastvām anuyāsyāmi yatra dāsyati te pitā // (22.5) Par.?
vaiśaṃpāyana uvāca / (23.1) Par.?
pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ / (23.2) Par.?
devayānī nṛpaśreṣṭha pitaraṃ vākyam abravīt // (23.3) Par.?
praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama / (24.1) Par.?
amoghaṃ tava vijñānam asti vidyābalaṃ ca te // (24.2) Par.?
evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ / (25.1) Par.?
praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ // (25.2) Par.?
Duration=0.1919379234314 secs.