Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2987
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
atha dīrghasya kālasya devayānī nṛpottama / (1.2) Par.?
vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī // (1.3) Par.?
tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā / (2.1) Par.?
tam eva deśaṃ samprāptā yathākāmaṃ cacāra sā / (2.2) Par.?
tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam // (2.3) Par.?
krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm / (3.1) Par.?
khādantyo vividhān bhakṣyān vidaśantyaḥ phalāni ca // (3.2) Par.?
punaśca nāhuṣo rājā mṛgalipsur yadṛcchayā / (4.1) Par.?
tam eva deśaṃ samprāpto jalārthī śramakarśitaḥ // (4.2) Par.?
dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ / (5.1) Par.?
pibantīr lalamānāśca divyābharaṇabhūṣitāḥ / (5.2) Par.?
*āsanapravare divye sarvaratnavibhūṣite // (5.3) Par.?
upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām / (6.1) Par.?
rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām / (6.2) Par.?
*āsanācca tataḥ kiṃcid vihīnāṃ hemabhūṣitām / (6.3) Par.?
*asurendrasutāṃ cāpi śarmiṣṭhāṃ cāruhāsinīm / (6.4) Par.?
śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ / (6.5) Par.?
*gāyantyaścaiva nṛtyantyo vādayantyaśca bhārata / (6.6) Par.?
*dṛṣṭvā yayātiṃ lalanā lajjayāvanatāḥ sthitāḥ // (6.7) Par.?
yayātir uvāca / (7.1) Par.?
dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite / (7.2) Par.?
gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham // (7.3) Par.?
devayānyuvāca / (8.1) Par.?
ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa / (8.2) Par.?
śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām // (8.3) Par.?
iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī / (9.1) Par.?
duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ // (9.2) Par.?
yayātir uvāca / (10.1) Par.?
kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī / (10.2) Par.?
asurendrasutā subhru paraṃ kautūhalaṃ hi me / (10.3) Par.?
*naiva devī na gandharvī na yakṣī na ca kiṃnarī / (10.4) Par.?
*evaṃrūpā mayā nārī dṛṣṭapūrvā mahītale / (10.5) Par.?
*śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā / (10.6) Par.?
*daivenopahatā subhrūr utāho tapasāpi vā / (10.7) Par.?
*anyathaiṣānavadyāṅgī dāsī neha bhaviṣyati / (10.8) Par.?
*asyā rūpeṇa te rūpaṃ na kiṃcit sadṛśaṃ bhavet / (10.9) Par.?
*purā duścariteneyaṃ tava dāsī bhavatyaho // (10.10) Par.?
devayānyuvāca / (11.1) Par.?
sarva eva naravyāghra vidhānam anuvartate / (11.2) Par.?
vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ // (11.3) Par.?
rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca / (12.1) Par.?
kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me // (12.2) Par.?
yayātir uvāca / (13.1) Par.?
brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ / (13.2) Par.?
rājāhaṃ rājaputraśca yayātir iti viśrutaḥ // (13.3) Par.?
devayānyuvāca / (14.1) Par.?
kenāsyarthena nṛpate imaṃ deśam upāgataḥ / (14.2) Par.?
jighṛkṣur vārijaṃ kiṃcid athavā mṛgalipsayā // (14.3) Par.?
yayātir uvāca / (15.1) Par.?
mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ / (15.2) Par.?
bahu cāpyanuyukto 'smi tan mānujñātum arhasi // (15.3) Par.?
devayānyuvāca / (16.1) Par.?
dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha / (16.2) Par.?
tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava / (16.3) Par.?
*vaiśaṃpāyanaḥ / (16.4) Par.?
*asurendrasutām īkṣya tasyāṃ saktena cetasā / (16.5) Par.?
*śarmiṣṭhā mahiṣī mahyam iti matvā vaco 'bravīt // (16.6) Par.?
yayātir uvāca / (17.1) Par.?
viddhyauśanasi bhadraṃ te na tvām arho 'smi bhāmini / (17.2) Par.?
avivāhyā hi rājāno devayāni pitustava / (17.3) Par.?
*caturṇām api varṇānāṃ vivāhaṃ brāhmaṇo 'rhati / (17.4) Par.?
*kṣatriyādyāḥ kramādhastān nottarottarakāriṇaḥ / (17.5) Par.?
*kāmāt krodhād atho lobhād yat kiṃcit kurute naraḥ / (17.6) Par.?
*devayāni vijānīhi sa gacchen narakaṃ dhruvam / (17.7) Par.?
*parabhāryā svasā jyeṣṭhā sagotrā patitā snuṣā / (17.8) Par.?
*aparā bhikṣukāsvasthā agamyāḥ kīrtitā budhaiḥ // (17.9) Par.?
devayānyuvāca / (18.1) Par.?
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam / (18.2) Par.?
*tayor apyanyatā nāsti ekāntaratamau hi tau / (18.3) Par.?
ṛṣiśca ṛṣiputraśca nāhuṣāṅga vahasva mām // (18.4) Par.?
yayātir uvāca / (19.1) Par.?
ekadehodbhavā varṇāś catvāro 'pi varāṅgane / (19.2) Par.?
pṛthagdharmāḥ pṛthakśaucāsteṣāṃ tu brāhmaṇo varaḥ // (19.3) Par.?
devayānyuvāca / (20.1) Par.?
pāṇidharmo nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā / (20.2) Par.?
taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ // (20.3) Par.?
kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet / (21.1) Par.?
gṛhītam ṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā // (21.2) Par.?
yayātir uvāca / (22.1) Par.?
kruddhād āśīviṣāt sarpājjvalanāt sarvatomukhāt / (22.2) Par.?
durādharṣataro vipraḥ puruṣeṇa vijānatā // (22.3) Par.?
devayānyuvāca / (23.1) Par.?
katham āśīviṣāt sarpājjvalanāt sarvatomukhāt / (23.2) Par.?
durādharṣataro vipra ityāttha puruṣarṣabha // (23.3) Par.?
yayātir uvāca / (24.1) Par.?
ekam āśīviṣo hanti śastreṇaikaśca vadhyate / (24.2) Par.?
hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ / (24.3) Par.?
*kvacid āśīviṣo hanyācchastram anyaṃ nikṛntati / (24.4) Par.?
*yadṛcchayāgnir dahati manasā hanti vai dvijaḥ // (24.5) Par.?
durādharṣataro viprastasmād bhīru mato mama / (25.1) Par.?
ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham // (25.2) Par.?
devayānyuvāca / (26.1) Par.?
dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā / (26.2) Par.?
ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ / (26.3) Par.?
*tiṣṭha rājan muhūrtaṃ tvaṃ preṣayiṣyāmyahaṃ pituḥ / (26.4) Par.?
*gaccha tvaṃ dhātrike śīghraṃ brahmakalpam ihānaya / (26.5) Par.?
*svayaṃvare vṛtaṃ śīghraṃ nivedaya ca nāhuṣam // (26.6) Par.?
vaiśaṃpāyana uvāca / (27.1) Par.?
tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ / (27.2) Par.?
*sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham / (27.3) Par.?
śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ / (27.4) Par.?
*śukraḥ / (27.5) Par.?
*vaiśaṃpāyanaḥ / (27.6) Par.?
*tato dhātreyikā gatvā śīghraṃ tūśanasaṃ prati / (27.7) Par.?
*dṛṣṭvā cainaṃ yathānyāyam abhivādyedam abravīt / (27.8) Par.?
*devayānyā vṛto bhartā nāhuṣaḥ pṛthivīpatiḥ / (27.9) Par.?
*tatrānujñāṃ kuruṣvādya brahman satyaparāyaṇa / (27.10) Par.?
*gaccha gacchāgrato bhadre gacchāmi sahitastvayā / (27.11) Par.?
*kariṣyāmi vacastasyāḥ pṛṣṭvā rājānam acyutam / (27.12) Par.?
*prādurāsīt tadā śukraḥ prajvalann iva tejasā / (27.13) Par.?
*brāhmaṇaḥ sarvabhūtāni tejorāśiḥ prakāśayan // (27.14) Par.?
dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ / (28.1) Par.?
vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ // (28.2) Par.?
devayānyuvāca / (29.1) Par.?
rājāyaṃ nāhuṣastāta durge me pāṇim agrahīt / (29.2) Par.?
*nānyapūrvagṛhītaṃ me tenāham abhayā kṛtā / (29.3) Par.?
namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe // (29.4) Par.?
śukra uvāca / (30.1) Par.?
*anyo dharmaḥ priyastvanyo vṛtaste nāhuṣaḥ patiḥ / (30.2) Par.?
*kacaśāpāt tvayā pūrvaṃ nānyad bhavitum arhati / (30.3) Par.?
vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā / (30.4) Par.?
*svayaṃgrahe mahān doṣo brāhmaṇyāṃ varṇasaṃkarāt / (30.5) Par.?
gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja // (30.6) Par.?
yayātir uvāca / (31.1) Par.?
adharmo na spṛśed evaṃ mahān mām iha bhārgava / (31.2) Par.?
varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomyaham // (31.3) Par.?
śukra uvāca / (32.1) Par.?
adharmāt tvāṃ vimuñcāmi varayasva yathepsitam / (32.2) Par.?
asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te // (32.3) Par.?
vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām / (33.1) Par.?
anayā saha saṃprītim atulāṃ samavāpsyasi // (33.2) Par.?
iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī / (34.1) Par.?
saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ / (34.2) Par.?
*iyaṃ kumārī śarmiṣṭhā duhitā vṛṣaparvaṇaḥ / (34.3) Par.?
*tāṃ pūjayethā mā caināṃ śayane vai samāhvaya / (34.4) Par.?
*rahasyenāṃ samāhūya na vader na ca saṃspṛśeḥ / (34.5) Par.?
*vahasva bhāryāṃ bhadraṃ te yathākāmam avāpsyasi // (34.6) Par.?
vaiśaṃpāyana uvāca / (35.1) Par.?
*gāndharveṇa vivāhena devayānī vṛtā tadā / (35.2) Par.?
evam ukto yayātistu śukraṃ kṛtvā pradakṣiṇam / (35.3) Par.?
*śāstroktavidhinā rājan vivāham akarocchubham / (35.4) Par.?
*labdhvā śukrān mahad vittaṃ devayānīṃ tathottamām / (35.5) Par.?
*dvisahasreṇa kanyānāṃ tathā śarmiṣṭhayā saha / (35.6) Par.?
*sampūjitaśca śukreṇa daityaiśca nṛpasattamaḥ / (35.7) Par.?
*vivāhaṃ vidhivat kṛtvā pradakṣiṇam athākarot / (35.8) Par.?
jagāma svapuraṃ hṛṣṭo 'nujñāto mahātmanā // (35.9) Par.?
Duration=0.45579504966736 secs.