Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yayāti, Devayānī, Śarmiṣṭhā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2988
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham / (1.2) Par.?
praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat // (1.3) Par.?
devayānyāścānumate tāṃ sutāṃ vṛṣaparvaṇaḥ / (2.1) Par.?
aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat // (2.2) Par.?
vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm / (3.1) Par.?
vāsobhir annapānaiśca saṃvibhajya susatkṛtām // (3.2) Par.?
devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ / (4.1) Par.?
*prītyā paramayā yukto mumude śāśvatīḥ samāḥ / (4.2) Par.?
*aśokavanikābhyāśe devayānī samāgatā / (4.3) Par.?
*śarmiṣṭhayā sā krīḍitvā ramaṇīye manorame / (4.4) Par.?
*tatraiva tāṃ tu nirdiśya saha rājñā yayau gṛham / (4.5) Par.?
*evam eva bahuprītyā mumude bahukālataḥ / (4.6) Par.?
vijahāra bahūn abdān devavan mudito bhṛśam // (4.7) Par.?
ṛtukāle tu samprāpte devayānī varāṅganā / (5.1) Par.?
lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata // (5.2) Par.?
gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī / (6.1) Par.?
dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat / (6.2) Par.?
*śuddhā snātā tu śarmiṣṭhā sarvālaṃkārabhūṣitā / (6.3) Par.?
*aśokaśākhām ālambya suphullaiḥ stabakair vṛtām / (6.4) Par.?
*ādarśe mukham udvīkṣya bhartṛdarśanalālasā / (6.5) Par.?
*śokamohasamāviṣṭā vacanaṃ cedam abravīt / (6.6) Par.?
*aśoka śokāpanuda śokopahatacetasam / (6.7) Par.?
*tvannāmānaṃ kuru kṣipraṃ priyasaṃdarśanāddhi mām / (6.8) Par.?
*evam uktavatī sā tu śarmiṣṭhā punar abravīt // (6.9) Par.?
ṛtukālaśca samprāpto na ca me 'sti patir vṛtaḥ / (7.1) Par.?
kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet // (7.2) Par.?
devayānī prajātāsau vṛthāhaṃ prāptayauvanā / (8.1) Par.?
*devayānī puṇyakṛtā tasyā bhartā hi nāhuṣaḥ / (8.2) Par.?
yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam // (8.3) Par.?
rājñā putraphalaṃ deyam iti me niścitā matiḥ / (9.1) Par.?
apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ / (9.2) Par.?
*vaiśaṃpāyanaḥ / (9.3) Par.?
*keśe baddhvā tu rājānaṃ yāce 'haṃ sadṛśaṃ patim / (9.4) Par.?
*gṛhe mudā devayānīputram īkṣya punaḥ punaḥ / (9.5) Par.?
*krīḍann antaḥpure tasyāḥ kvacit kṣaṇam avāpa saḥ // (9.6) Par.?
atha niṣkramya rājāsau tasmin kāle yadṛcchayā / (10.1) Par.?
aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ // (10.2) Par.?
tam ekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī / (11.1) Par.?
pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt // (11.2) Par.?
somasyendrasya viṣṇor vā yamasya varuṇasya vā / (12.1) Par.?
tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati // (12.2) Par.?
rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā / (13.1) Par.?
sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa // (13.2) Par.?
yayātir uvāca / (14.1) Par.?
vedmi tvāṃ śīlasampannāṃ daityakanyām aninditām / (14.2) Par.?
rūpe ca te na paśyāmi sūcyagram api ninditam / (14.3) Par.?
*tadā prabhṛti tvāṃ dṛṣṭvā smarāmyaniśam uttame // (14.4) Par.?
abravīd uśanā kāvyo devayānīṃ yadāvaham / (15.1) Par.?
neyam āhvayitavyā te śayane vārṣaparvaṇī / (15.2) Par.?
*devayānyāḥ priyaṃ kṛtvā śarmiṣṭhām api poṣaya // (15.3) Par.?
śarmiṣṭhovāca / (16.1) Par.?
na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle / (16.2) Par.?
prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni // (16.3) Par.?
pṛṣṭaṃ tu sākṣye pravadantam anyathā vadanti mithyopahitaṃ narendra / (17.1) Par.?
ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantam anṛtaṃ hinasti / (17.2) Par.?
*anṛtaṃ nānṛtaṃ strīṣu parihāsavivāhayoḥ / (17.3) Par.?
*ātmaprāṇārthaghāteṣu tad evottamatāṃ vrajet / (17.4) Par.?
*dharmasūkṣmārthatattvajñā evam āhur manīṣiṇaḥ // (17.5) Par.?
yayātir uvāca / (18.1) Par.?
*yathā vadasi kalyāṇi mamāpyetaddhi kāṅkṣitam / (18.2) Par.?
*brāhmaṇasya tu tad vākyaṃ hṛdi me parivartate / (18.3) Par.?
rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan / (18.4) Par.?
arthakṛcchram api prāpya na mithyā kartum utsahe // (18.5) Par.?
śarmiṣṭhovāca / (19.1) Par.?
samāvetau matau rājan patiḥ sakhyāśca yaḥ patiḥ / (19.2) Par.?
samaṃ vivāham ityāhuḥ sakhyā me 'si patir vṛtaḥ // (19.3) Par.?
yayātir uvāca / (20.1) Par.?
dātavyaṃ yācamānebhya iti me vratam āhitam / (20.2) Par.?
tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te / (20.3) Par.?
*dhanaṃ vā yadi vā kāmaṃ rājyaṃ vāpi śucismite // (20.4) Par.?
śarmiṣṭhovāca / (21.1) Par.?
adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya / (21.2) Par.?
*nānyaṃ vṛṇe putrakāmā putrāt parataraṃ na ca / (21.3) Par.?
tvatto 'patyavatī loke careyaṃ dharmam uttamam / (21.4) Par.?
*putrārthaṃ bhartṛpoṣārthaṃ striyaḥ sṛṣṭāḥ svayaṃbhuvā / (21.5) Par.?
*apatiścāpi yā kanyā anapatyā ca yā bhavet / (21.6) Par.?
*tasyā janma vṛthā loke gatistasyā na vidyate // (21.7) Par.?
traya evādhanā rājan bhāryā dāsastathā sutaḥ / (22.1) Par.?
yat te samadhigacchanti yasya te tasya tad dhanam / (22.2) Par.?
*saha dattāsmi kāvyena devayānyā maharṣiṇā / (22.3) Par.?
*pūjyā poṣayitavyeti na mṛṣā kartum arhasi / (22.4) Par.?
*suvarṇamaṇimuktāni vastrāṇyābharaṇāni ca / (22.5) Par.?
*yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca / (22.6) Par.?
*bāhiraṃ dānam ityuktaṃ na śarīrāśrayaṃ nṛpa / (22.7) Par.?
*duṣkaraṃ putradānaṃ ca ātmadānaṃ ca duṣkaram / (22.8) Par.?
*śarīradānāt tat sarvaṃ dattaṃ bhavati māriṣa / (22.9) Par.?
*yasya yasya yathākāmaṃ tasya tasya dadāmyaham / (22.10) Par.?
*ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā / (22.11) Par.?
*anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca / (22.12) Par.?
*tat satyaṃ kuru rājendra yathā vaiśravaṇastathā // (22.13) Par.?
devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī / (23.1) Par.?
sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām // (23.2) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
evam uktastu rājā sa tathyam ityeva jajñivān / (24.2) Par.?
*kāvyasya devayānyāśca bhīto dharmabhayād api / (24.3) Par.?
pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat / (24.4) Par.?
*ṛtvikpurohitācāryair mantribhiścaiva saṃvṛtaḥ / (24.5) Par.?
*kṛtvā vivāhaṃ vidhivad dattvā brāhmaṇadakṣiṇām / (24.6) Par.?
*puṇye nakṣatrasaṃyoge muhūrte dvijapūjite // (24.7) Par.?
samāgamya ca śarmiṣṭhāṃ yathākāmam avāpya ca / (25.1) Par.?
anyonyam abhisaṃpūjya jagmatustau yathāgatam // (25.2) Par.?
tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī / (26.1) Par.?
lebhe garbhaṃ prathamatastasmān nṛpatisattamāt // (26.2) Par.?
prajajñe ca tataḥ kāle rājan rājīvalocanā / (27.1) Par.?
kumāraṃ devagarbhābhaṃ rājīvanibhalocanam // (27.2) Par.?
Duration=0.30651617050171 secs.