Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2989
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
*yayātiḥ / (1.2) Par.?
*vaiśaṃpāyanaḥ / (1.3) Par.?
*tasmin nakṣatrasaṃyoge śukle puṇyarkṣagendunā / (1.4) Par.?
*sa rājā mumude samrāṭ tayā śarmiṣṭhayā saha / (1.5) Par.?
*prajānāṃ śrīr ivāgryā me śarmiṣṭhā hyabhavad vadhūḥ / (1.6) Par.?
*pannagīvograrūpā vai devayānī mamāpyabhūt / (1.7) Par.?
*parjanya iva sasyānāṃ devānām amṛtaṃ yathā / (1.8) Par.?
*tadvan mamāpi sambhūtā śarmiṣṭhā vārṣaparvaṇī / (1.9) Par.?
*ityevaṃ manasā dhyātvā devayānīm avarjayat / (1.10) Par.?
śrutvā kumāraṃ jātaṃ tu devayānī śucismitā / (1.11) Par.?
cintayāmāsa duḥkhārtā śarmiṣṭhāṃ prati bhārata // (1.12) Par.?
abhigamya ca śarmiṣṭhāṃ devayānyabravīd idam / (2.1) Par.?
kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā // (2.2) Par.?
śarmiṣṭhovāca / (3.1) Par.?
ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ / (3.2) Par.?
sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam / (3.3) Par.?
*apatyārthe sa tu mayā vṛto vai cāruhāsini // (3.4) Par.?
nāham anyāyataḥ kāmam ācarāmi śucismite / (4.1) Par.?
tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te // (4.2) Par.?
devayānyuvāca / (5.1) Par.?
śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ / (5.2) Par.?
gotranāmābhijanato vettum icchāmi taṃ dvijam // (5.3) Par.?
śarmiṣṭhovāca / (6.1) Par.?
ojasā tejasā caiva dīpyamānaṃ raviṃ yathā / (6.2) Par.?
taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite // (6.3) Par.?
devayānyuvāca / (7.1) Par.?
yadyetad evaṃ śarmiṣṭhe na manyur vidyate mama / (7.2) Par.?
apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt // (7.3) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
anyonyam evam uktvā ca samprahasya ca te mithaḥ / (8.2) Par.?
jagāma bhārgavī veśma tathyam ityeva jajñuṣī // (8.3) Par.?
yayātir devayānyāṃ tu putrāvajanayan nṛpaḥ / (9.1) Par.?
yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau / (9.2) Par.?
*tasmin kāle tu rājarṣir yayātiḥ pṛthivīpatiḥ / (9.3) Par.?
*mādhvīkarasaṃyuktāṃ madirāṃ madavardhinīm / (9.4) Par.?
*pāyayāmāsa śukrasya tanayāṃ raktapiñjarām / (9.5) Par.?
*pītvā pītvā ca madirāṃ devayānī mumoha sā / (9.6) Par.?
*rudatī gāyamānā sā nṛtyantī ca muhur muhuḥ / (9.7) Par.?
*bahu pralapatī devī rājānam idam abravīt / (9.8) Par.?
*rājavad rūpaveṣau te kimarthaṃ tvam ihāgataḥ / (9.9) Par.?
*kena kāryeṇa samprāpto nirjanaṃ gahanaṃ vanam / (9.10) Par.?
*dvijaśreṣṭha nṛpaśreṣṭho yayātiścogradarśanaḥ / (9.11) Par.?
*tasmād itaḥ palāyasva hitam icchasi ced dvija / (9.12) Par.?
*ityevaṃ pralapantīṃ tāṃ devayānīṃ tu nāhuṣaḥ / (9.13) Par.?
*bhartsayāmāsa vacanair apāpāṃ pāpavardhinīm / (9.14) Par.?
*tato varṣavarān mūkān paṅgūn vṛddhān sapaṇḍakān / (9.15) Par.?
*rakṣaṇe devayānyāḥ sa poṣaṇe ca śaśāsa tān / (9.16) Par.?
*tatastu nāhuṣo rājā śarmiṣṭhāṃ prāpya buddhimān / (9.17) Par.?
*reme ca suciraṃ kālaṃ tayā śarmiṣṭhayā saha // (9.18) Par.?
tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī / (10.1) Par.?
druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat / (10.2) Par.?
*śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ / (10.3) Par.?
*madirāvivaśāṃ kṛtvā reme śarmiṣṭhayānvaham // (10.4) Par.?
tataḥ kāle tu kasmiṃścid devayānī śucismitā / (11.1) Par.?
yayātisahitā rājan nirjagāma mahāvanam // (11.2) Par.?
dadarśa ca tadā tatra kumārān devarūpiṇaḥ / (12.1) Par.?
krīḍamānān suviśrabdhān vismitā cedam abravīt // (12.2) Par.?
kasyaite dārakā rājan devaputropamāḥ śubhāḥ / (13.1) Par.?
varcasā rūpataścaiva sadṛśā me matāstava // (13.2) Par.?
evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata / (14.1) Par.?
*paśyantam avanītalam / (14.2) Par.?
*jñātvā tu tatkṛtaṃ śāpam / (14.3) Par.?
*tasmin kāle tu tacchrutvā dhātrī teṣāṃ vaco 'bravīt / (14.4) Par.?
*kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham / (14.5) Par.?
kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā / (14.6) Par.?
*prabrūta tattvataḥ kṣipraṃ kaścāsau kva ca vartate / (14.7) Par.?
vibrūta me yathātathyaṃ śrotum icchāmi taṃ hyaham / (14.8) Par.?
*evam uktāḥ kumārāste devayānyā sumadhyayā // (14.9) Par.?
te 'darśayan pradeśinyā tam eva nṛpasattamam / (15.1) Par.?
śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuśca dārakāḥ / (15.2) Par.?
*ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā / (15.3) Par.?
*śarmiṣṭhā nānṛtaṃ brūyād devayāni kṣamasva vai / (15.4) Par.?
*tayā rahaḥ pṛcchyamānāstathyam ūcuśca dārakāḥ // (15.5) Par.?
ityuktvā sahitāste tu rājānam upacakramuḥ / (16.1) Par.?
nābhyanandata tān rājā devayānyāstadāntike / (16.2) Par.?
rudantaste 'tha śarmiṣṭhām abhyayur bālakāstataḥ / (16.3) Par.?
*nātidūrācca rājānam avātiṣṭhad avāṅmukhī // (16.4) Par.?
dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati / (17.1) Par.?
buddhvā ca tattvato devī śarmiṣṭhām idam abravīt / (17.2) Par.?
*śrutvā tu teṣāṃ bālānāṃ savrīḍa iva pārthivaḥ / (17.3) Par.?
*prativaktum aśakto 'bhūt tūṣṇīṃbhūto 'bhavan nṛpaḥ / (17.4) Par.?
*gṛhītvā tu kare roṣāccharmiṣṭhāṃ punar abravīt / (17.5) Par.?
*devayānyuvāca / (17.6) Par.?
*abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt / (17.7) Par.?
*yayātim eva nūnaṃ tvaṃ protsāhayasi bhāmini / (17.8) Par.?
*pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam // (17.9) Par.?
madadhīnā satī kasmād akārṣīr vipriyaṃ mama / (18.1) Par.?
tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim // (18.2) Par.?
śarmiṣṭhovāca / (19.1) Par.?
yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini / (19.2) Par.?
nyāyato dharmataścaiva carantī na bibhemi te // (19.3) Par.?
yadā tvayā vṛto rājā vṛta eva tadā mayā / (20.1) Par.?
sakhībhartā hi dharmeṇa bhartā bhavati śobhane // (20.2) Par.?
pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī / (21.1) Par.?
tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat / (21.2) Par.?
*tava pitrā me guruṇā sahadatte ubhe śubhe / (21.3) Par.?
*tato bhartā ca pūjyaśca poṣyāṃ poṣayatīha mām // (21.4) Par.?
vaiśaṃpāyana uvāca / (22.1) Par.?
śrutvā tasyāstato vākyaṃ devayānyabravīd idam / (22.2) Par.?
rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā / (22.3) Par.?
*ramasveha yathākāmaṃ devyā śarmiṣṭhayā saha / (22.4) Par.?
*pratijajvāla kopena devayānī tadā bhṛśam / (22.5) Par.?
*nirdahantīva savrīḍāṃ śarmiṣṭhāṃ samudīkṣya ca / (22.6) Par.?
*apavidhya ca sarvāṇi bhūṣaṇānyasitekṣaṇā // (22.7) Par.?
sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām / (23.1) Par.?
tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā // (23.2) Par.?
anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ / (24.1) Par.?
nyavartata na caiva sma krodhasaṃraktalocanā // (24.2) Par.?
avibruvantī kiṃcit tu rājānaṃ cārulocanā / (25.1) Par.?
acirād iva samprāptā kāvyasyośanaso 'ntikam // (25.2) Par.?
sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā / (26.1) Par.?
anantaraṃ yayātistu pūjayāmāsa bhārgavam // (26.2) Par.?
devayānyuvāca / (27.1) Par.?
adharmeṇa jito dharmaḥ pravṛttam adharottaram / (27.2) Par.?
śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ // (27.3) Par.?
trayo 'syāṃ janitāḥ putrā rājñānena yayātinā / (28.1) Par.?
durbhagāyā mama dvau tu putrau tāta bravīmi te // (28.2) Par.?
dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha / (29.1) Par.?
atikrāntaśca maryādāṃ kāvyaitat kathayāmi te // (29.2) Par.?
śukra uvāca / (30.1) Par.?
dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam / (30.2) Par.?
tasmājjarā tvām acirād dharṣayiṣyati durjayā // (30.3) Par.?
yayātir uvāca / (31.1) Par.?
ṛtuṃ vai yācamānāyā bhagavan nānyacetasā / (31.2) Par.?
duhitur dānavendrasya dharmyam etat kṛtaṃ mayā // (31.3) Par.?
ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ / (32.1) Par.?
bhrūṇahetyucyate brahman sa iha brahmavādibhiḥ // (32.2) Par.?
abhikāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ / (33.1) Par.?
nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ / (33.2) Par.?
*yad yad yācati māṃ kaścit tat tad deyam iti vratam / (33.3) Par.?
*tvayāpi sā ca dattā me nānyaṃ nātham ihecchati / (33.4) Par.?
*matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām // (33.5) Par.?
ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha / (34.1) Par.?
adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān // (34.2) Par.?
śukra uvāca / (35.1) Par.?
nanvahaṃ pratyavekṣyaste madadhīno 'si pārthiva / (35.2) Par.?
mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa // (35.3) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
kruddhenośanasā śapto yayātir nāhuṣastadā / (36.2) Par.?
pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata // (36.3) Par.?
yayātir uvāca / (37.1) Par.?
atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha / (37.2) Par.?
prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām // (37.3) Par.?
śukra uvāca / (38.1) Par.?
nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto 'si bhūmipa / (38.2) Par.?
jarāṃ tvetāṃ tvam anyasmai saṃkrāmaya yadīcchasi // (38.3) Par.?
yayātir uvāca / (39.1) Par.?
rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā / (39.2) Par.?
yo me dadyād vayaḥ putrastad bhavān anumanyatām // (39.3) Par.?
śukra uvāca / (40.1) Par.?
*putro jyeṣṭhaḥ kaniṣṭho vā yo dadāti vayastava / (40.2) Par.?
saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja / (40.3) Par.?
mām anudhyāya bhāvena na ca pāpam avāpsyasi // (40.4) Par.?
vayo dāsyati te putro yaḥ sa rājā bhaviṣyati / (41.1) Par.?
āyuṣmān kīrtimāṃścaiva bahvapatyastathaiva ca // (41.2) Par.?
Duration=0.42122197151184 secs.