Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2990
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
jarāṃ prāpya yayātistu svapuraṃ prāpya caiva ha / (1.2) Par.?
putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ityabravīd vacaḥ // (1.3) Par.?
jarā valī ca māṃ tāta palitāni ca paryaguḥ / (2.1) Par.?
kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // (2.2) Par.?
tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha / (3.1) Par.?
yauvanena tvadīyena careyaṃ viṣayān aham // (3.2) Par.?
pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham / (4.1) Par.?
dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha // (4.2) Par.?
yadur uvāca / (5.1) Par.?
*jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ / (5.2) Par.?
*tasmān na grahīṣye rājann iti me rocate manaḥ / (5.3) Par.?
sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ / (5.4) Par.?
valīsaṃtatagātraśca durdarśo durbalaḥ kṛśaḥ // (5.5) Par.?
aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ / (6.1) Par.?
sahopajīvibhiścaiva tāṃ jarāṃ nābhikāmaye / (6.2) Par.?
*bhāryāputrasuhṛjjanaiḥ / (6.3) Par.?
*surūpanāśinīṃ ghorām / (6.4) Par.?
*santi te bahavaḥ putrā mattaḥ priyatarā nṛpa / (6.5) Par.?
*jarāṃ grahītuṃ dharmajña tasmād anyaṃ vṛṇīṣva vai // (6.6) Par.?
yayātir uvāca / (7.1) Par.?
yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi / (7.2) Par.?
tasmād arājyabhāk tāta prajā te vai bhaviṣyati / (7.3) Par.?
*pratyākhyātastu rājā sa turvaśuṃ pratyabhāṣata // (7.4) Par.?
turvaso pratipadyasva pāpmānaṃ jarayā saha / (8.1) Par.?
yauvanena careyaṃ vai viṣayāṃstava putraka // (8.2) Par.?
pūrṇe varṣasahasre tu punar dāsyāmi yauvanam / (9.1) Par.?
svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha // (9.2) Par.?
turvasur uvāca / (10.1) Par.?
na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm / (10.2) Par.?
balarūpāntakaraṇīṃ buddhiprāṇavināśinīm // (10.3) Par.?
yayātir uvāca / (11.1) Par.?
yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi / (11.2) Par.?
*turvaśo tvaṃ priyaṃ kāmaṃ naitat sampatsyate kvacit / (11.3) Par.?
tasmāt prajā samucchedaṃ turvaso tava yāsyati // (11.4) Par.?
saṃkīrṇācāradharmeṣu pratilomacareṣu ca / (12.1) Par.?
piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi // (12.2) Par.?
gurudāraprasakteṣu tiryagyonigateṣu ca / (13.1) Par.?
paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi // (13.2) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
evaṃ sa turvasuṃ śaptvā yayātiḥ sutam ātmanaḥ / (14.2) Par.?
śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt // (14.3) Par.?
druhyo tvaṃ pratipadyasva varṇarūpavināśinīm / (15.1) Par.?
jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca // (15.2) Par.?
pūrṇe varṣasahasre tu pratidāsyāmi yauvanam / (16.1) Par.?
svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha // (16.2) Par.?
druhyur uvāca / (17.1) Par.?
na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam / (17.2) Par.?
vāgbhaṅgaścāsya bhavati tajjarāṃ nābhikāmaye // (17.3) Par.?
yayātir uvāca / (18.1) Par.?
yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi / (18.2) Par.?
tasmād druhyo priyaḥ kāmo na te sampatsyate kvacit / (18.3) Par.?
*yatrāśvarathamukhyānām aśvānāṃ syād gataṃ na ca / (18.4) Par.?
*hastināṃ pīṭhakānāṃ ca gardabhānāṃ tathaiva ca / (18.5) Par.?
*bastānāṃ ca gavāṃ caiva śibikāyāstathaiva ca // (18.6) Par.?
uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati / (19.1) Par.?
arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ // (19.2) Par.?
ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha / (20.1) Par.?
ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te // (20.2) Par.?
anur uvāca / (21.1) Par.?
jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā / (21.2) Par.?
na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye // (21.3) Par.?
yayātir uvāca / (22.1) Par.?
yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi / (22.2) Par.?
jarādoṣastvayokto 'yaṃ tasmāt tvaṃ pratipatsyase // (22.3) Par.?
prajāśca yauvanaprāptā vinaśiṣyantyano tava / (23.1) Par.?
agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi / (23.2) Par.?
*druhyuḥ / (23.3) Par.?
*yayātiḥ / (23.4) Par.?
*anuḥ / (23.5) Par.?
*yayātiḥ / (23.6) Par.?
*vaiśaṃpāyanaḥ / (23.7) Par.?
*jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā / (23.8) Par.?
*na juhoti ca kāle 'gniṃ na budhyati ca kālataḥ / (23.9) Par.?
*na ca kṛtyaṃ karotyeṣa tāṃ jarāṃ nābhikāmaye / (23.10) Par.?
*yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi / (23.11) Par.?
*jarādoṣastvayokto 'yaṃ tasmāt tvaṃ nābhipadyase / (23.12) Par.?
*prajāśca yauvanaṃ prāptā vinaśiṣyantyatastava / (23.13) Par.?
*agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi / (23.14) Par.?
*ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha / (23.15) Par.?
*ekaṃ varṣasahasraṃ vai careyaṃ tava rūpadhṛk / (23.16) Par.?
*pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham / (23.17) Par.?
*dattvā ca pratipatsye vai pāpmānaṃ jarayā saha / (23.18) Par.?
*na hastinaṃ naro nāśvaṃ jīrṇo bhuṅkte na pīṭhakam / (23.19) Par.?
*vāg durbhagāsya bhavati tāṃ jarāṃ naiva kāmaye / (23.20) Par.?
*yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi / (23.21) Par.?
*hastyaśvarathayugyānām adhvā na syāt kadācana / (23.22) Par.?
*hastināṃ pīṭhakānāṃ vā gardabhānāṃ tathaiva ca / (23.23) Par.?
*uṣṭrāṇāṃ ca gavāṃ caiva śibikāyāstathaiva ca / (23.24) Par.?
*yad vānyad vāhanaṃ kiṃcid devo hanyāt kvacit kvacit / (23.25) Par.?
*arājā tava jātaśca bhaviṣyati ca durmate / (23.26) Par.?
*pratyākhyātaścaturbhiśca śaptvā tān yadyadicchayā / (23.27) Par.?
*pūroḥ sakāśam agamajjñātvā pūrum alaṅghinam / (23.28) Par.?
*evaṃ bruvantaṃ śaptvātha yayātiḥ sutam ātmanaḥ / (23.29) Par.?
*śarmiṣṭhāyāḥ sutaṃ cānum idaṃ vacanam abravīt / (23.30) Par.?
*anuṃ putram athāhūya rājā vacanam abravīt // (23.31) Par.?
pūro tvaṃ me priyaḥ putrastvaṃ varīyān bhaviṣyasi / (24.1) Par.?
jarā valī ca me tāta palitāni ca paryaguḥ / (24.2) Par.?
kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // (24.3) Par.?
pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha / (25.1) Par.?
kaṃcit kālaṃ careyaṃ vai viṣayān vayasā tava // (25.2) Par.?
pūrṇe varṣasahasre tu pratidāsyāmi yauvanam / (26.1) Par.?
svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha // (26.2) Par.?
vaiśaṃpāyana uvāca / (27.1) Par.?
evam uktaḥ pratyuvāca pūruḥ pitaram añjasā / (27.2) Par.?
yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ / (27.3) Par.?
*guror vai vacanaṃ puṇyaṃ svargyam āyuṣkaraṃ nṛṇām / (27.4) Par.?
*guruprasādāt trailokyam anvaśāsacchatakratuḥ / (27.5) Par.?
*guror anumataṃ prāpya sarvān kāmān avāpnuyāt // (27.6) Par.?
pratipatsyāmi te rājan pāpmānaṃ jarayā saha / (28.1) Par.?
*yāvad icchasi vā jīvaṃ tāvat tāṃ dhārayāmyaham / (28.2) Par.?
gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān // (28.3) Par.?
jarayāhaṃ praticchanno vayorūpadharastava / (29.1) Par.?
yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām // (29.2) Par.?
yayātir uvāca / (30.1) Par.?
pūro prīto 'smi te vatsa prītaścedaṃ dadāmi te / (30.2) Par.?
sarvakāmasamṛddhā te prajā rājye bhaviṣyati / (30.3) Par.?
*dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati / (30.4) Par.?
*evam uktvā yayātistu kāvyaṃ smṛtvā mahātapāḥ / (30.5) Par.?
*saṃkrāmayāmāsa jarāṃ tadā pūrau mahātmani // (30.6) Par.?
Duration=0.22582101821899 secs.