Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2992
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam / (1.2) Par.?
rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ // (1.3) Par.?
uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ / (2.1) Par.?
phalamūlāśano dānto yathā svargam ito gataḥ // (2.2) Par.?
sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham / (3.1) Par.?
kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ / (3.2) Par.?
*janamejayaḥ / (3.3) Par.?
*sādhubhiḥ saṃgatiṃ labdhvā punaḥ svargam upeyivān / (3.4) Par.?
*svargataśca punar brahman nivasan devaveśmani / (3.5) Par.?
*kālena nātimahatā śakreṇa cyāvitaḥ katham // (3.6) Par.?
nipatan pracyutaḥ svargād aprāpto medinītalam / (4.1) Par.?
sthita āsīd antarikṣe sa tadeti śrutaṃ mayā // (4.2) Par.?
tata eva punaścāpi gataḥ svargam iti śrutiḥ / (5.1) Par.?
rājñā vasumatā sārdham aṣṭakena ca vīryavān / (5.2) Par.?
pratardanena śibinā sametya kila saṃsadi // (5.3) Par.?
janamejaya uvāca / (6.1) Par.?
karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ / (6.2) Par.?
sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ / (6.3) Par.?
kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau // (6.4) Par.?
devarājasamo hyāsīd yayātiḥ pṛthivīpatiḥ / (7.1) Par.?
vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ // (7.2) Par.?
tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ / (8.1) Par.?
caritaṃ śrotum icchāmi divi ceha ca sarvaśaḥ // (8.2) Par.?
vaiśaṃpāyana uvāca / (9.1) Par.?
hanta te kathayiṣyāmi yayāter uttarāṃ kathām / (9.2) Par.?
divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm // (9.3) Par.?
yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam / (10.1) Par.?
rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā // (10.2) Par.?
anteṣu sa vinikṣipya putrān yadupurogamān / (11.1) Par.?
phalamūlāśano rājā vane saṃnyavasacciram // (11.2) Par.?
saṃśitātmā jitakrodhastarpayan pitṛdevatāḥ / (12.1) Par.?
agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ // (12.2) Par.?
atithīn pūjayāmāsa vanyena haviṣā vibhuḥ / (13.1) Par.?
śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ // (13.2) Par.?
pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ / (14.1) Par.?
abbhakṣaḥ śaradastriṃśad āsīn niyatavāṅmanāḥ // (14.2) Par.?
tataśca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ / (15.1) Par.?
pañcāgnimadhye ca tapastepe saṃvatsaraṃ nṛpaḥ // (15.2) Par.?
ekapādasthitaścāsīt ṣaṇ māsān anilāśanaḥ / (16.1) Par.?
*evam eva tathābdānāṃ paryāyeṇa gataṃ tadā / (16.2) Par.?
puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī // (16.3) Par.?
Duration=0.080507040023804 secs.