Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2993
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
svargataḥ sa tu rājendro nivasan devasadmani / (1.2) Par.?
pūjitastridaśaiḥ sādhyair marudbhir vasubhistathā // (1.3) Par.?
devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī / (2.1) Par.?
*pūjitastridaśaiḥ sādhyair yayātir atidhārmikaḥ / (2.2) Par.?
avasat pṛthivīpālo dīrghakālam iti śrutiḥ // (2.3) Par.?
sa kadācin nṛpaśreṣṭho yayātiḥ śakram āgamat / (3.1) Par.?
*kathayitvā kathāstāta śakreṇa saha pauravaḥ / (3.2) Par.?
kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ // (3.3) Par.?
śakra uvāca / (4.1) Par.?
yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra bhūmau / (4.2) Par.?
tadā rājyaṃ sampradāyaiva tasmai tvayā kim uktaḥ kathayeha satyam // (4.3) Par.?
yayātir uvāca / (5.1) Par.?
gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayastava / (5.2) Par.?
madhye pṛthivyāstvaṃ rājā bhrātaro 'ntyādhipāstava / (5.3) Par.?
*indraḥ / (5.4) Par.?
*na ca kuryān naro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca / (5.5) Par.?
*jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet / (5.6) Par.?
*mātaraṃ pitaraṃ caiva vidvāṃsaṃ ca tapodhanam / (5.7) Par.?
*kṣamāvantaṃ ca devendra nāvamanyeta buddhimān / (5.8) Par.?
*śaktastu kṣamate nityam aśaktaḥ krośate naraḥ / (5.9) Par.?
*durjanaḥ sajjanaṃ dveṣṭi durbalo balavattaram / (5.10) Par.?
*rūpavantam arūpī ca dhanavantaṃ ca nirdhanaḥ / (5.11) Par.?
*akarmī karmiṇaṃ dveṣṭi dhārmikaṃ cāpyadhārmikaḥ / (5.12) Par.?
*nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam / (5.13) Par.?
*viparītaṃ ca devendra eteṣu kṛtalakṣaṇam / (5.14) Par.?
*brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā / (5.15) Par.?
*praśasteṣu praśastāraḥ praśasyante yaśasvinaḥ / (5.16) Par.?
*tasmāt praśaste devendra naraḥ saktamanā bhavet / (5.17) Par.?
*alokajñā hyapraśastā bhrātaraste hyabuddhayaḥ / (5.18) Par.?
*antādhipatayaḥ sarve hyabhavan mama śāsanāt / (5.19) Par.?
*tvaṃ hi vai dharmado rājan kathyase dharmam uttamam / (5.20) Par.?
*kathayasva punar me 'dya lokavṛttāntam uttamam // (5.21) Par.?
akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ / (6.1) Par.?
amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ // (6.2) Par.?
ākruśyamāno nākrośen manyur eva titikṣataḥ / (7.1) Par.?
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // (7.2) Par.?
nāruṃtudaḥ syān na nṛśaṃsavādī na hīnataḥ param abhyādadīta / (8.1) Par.?
yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām // (8.2) Par.?
aruṃtudaṃ puruṣaṃ rūkṣavācaṃ vākkaṇṭakair vitudantaṃ manuṣyān / (9.1) Par.?
vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam // (9.2) Par.?
sadbhiḥ purastād abhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt / (10.1) Par.?
sadāsatām ativādāṃstitikṣet satāṃ vṛttaṃ cādadītāryavṛttaḥ // (10.2) Par.?
vāksāyakā vadanān niṣpatanti yair āhataḥ śocati rātryahāni / (11.1) Par.?
parasya vā marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu // (11.2) Par.?
na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate / (12.1) Par.?
yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk // (12.2) Par.?
tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit / (13.1) Par.?
pūjyān sampūjayed dadyān na ca yācet kadācana // (13.2) Par.?
Duration=0.10835814476013 secs.