Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2994
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra uvāca / (1.1) Par.?
sarvāṇi karmāṇi samāpya rājan gṛhān parityajya vanaṃ gato 'si / (1.2) Par.?
tat tvāṃ pṛcchāmi nahuṣasya putra kenāsi tulyastapasā yayāte // (1.3) Par.?
yayātir uvāca / (2.1) Par.?
nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu / (2.2) Par.?
ātmanastapasā tulyaṃ kaṃcit paśyāmi vāsava // (2.3) Par.?
indra uvāca / (3.1) Par.?
yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaścāviditaprabhāvaḥ / (3.2) Par.?
tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan // (3.3) Par.?
yayātir uvāca / (4.1) Par.?
surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakra lokāḥ / (4.2) Par.?
iccheyaṃ vai suralokād vihīnaḥ satāṃ madhye patituṃ devarāja // (4.3) Par.?
indra uvāca / (5.1) Par.?
satāṃ sakāśe patitāsi rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ / (5.2) Par.?
evaṃ viditvā tu punar yayāte na te 'vamānyāḥ sadṛśaḥ śreyasaśca // (5.3) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
tataḥ prahāyāmararājajuṣṭān puṇyāṃllokān patamānaṃ yayātim / (6.2) Par.?
samprekṣya rājarṣivaro 'ṣṭakastam uvāca saddharmavidhānagoptā // (6.3) Par.?
kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ / (7.1) Par.?
patasyudīrṇāmbudharāndhakārāt khāt khecarāṇāṃ pravaro yathārkaḥ // (7.2) Par.?
dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ vaiśvānarārkadyutim aprameyam / (8.1) Par.?
kiṃ nu svid etat patatīti sarve vitarkayantaḥ parimohitāḥ smaḥ // (8.2) Par.?
dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam / (9.1) Par.?
abhyudgatāstvāṃ vayam adya sarve tattvaṃ pāte tava jijñāsamānāḥ // (9.2) Par.?
na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ / (10.1) Par.?
tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ // (10.2) Par.?
bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa / (11.1) Par.?
tvāṃ vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃ balahāpi śakraḥ // (11.2) Par.?
santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa / (12.1) Par.?
te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu // (12.2) Par.?
prabhur agniḥ pratapane bhūmir āvapane prabhuḥ / (13.1) Par.?
prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ // (13.2) Par.?
Duration=0.072510957717896 secs.