Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2995
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yayātir uvāca / (1.1) Par.?
ahaṃ yayātir nahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt / (1.2) Par.?
prabhraṃśitaḥ surasiddharṣilokāt paricyutaḥ prapatāmyalpapuṇyaḥ // (1.3) Par.?
ahaṃ hi pūrvo vayasā bhavadbhyas tenābhivādaṃ bhavatāṃ na prayuñje / (2.1) Par.?
yo vidyayā tapasā janmanā vā vṛddhaḥ sa pūjyo bhavati dvijānām // (2.2) Par.?
aṣṭaka uvāca / (3.1) Par.?
avādīśced vayasā yaḥ sa vṛddha iti rājan nābhyavadaḥ kathaṃcit / (3.2) Par.?
yo vai vidvān vayasā san sma vṛddhaḥ sa eva pūjyo bhavati dvijānām // (3.3) Par.?
yayātir uvāca / (4.1) Par.?
pratikūlaṃ karmaṇāṃ pāpam āhus tad vartate 'pravaṇe pāpalokyam / (4.2) Par.?
santo 'satāṃ nānuvartanti caitad yathā ātmaiṣām anukūlavādī // (4.3) Par.?
abhūd dhanaṃ me vipulaṃ mahad vai viceṣṭamāno nādhigantā tad asmi / (5.1) Par.?
evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti jīvan / (5.2) Par.?
*mahādhano yo yajate suyajñair yaḥ sarvavidyāsu vinītabuddhiḥ / (5.3) Par.?
*vedān adhītya tapasā yojya dehaṃ divaṃ samāyāt puruṣo vītamohaḥ / (5.4) Par.?
*na jātu hṛṣyen mahatā dhanena vedān adhīyīta nāhaṃkṛtaḥ syāt // (5.5) Par.?
nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ / (6.1) Par.?
tat tat prāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā // (6.2) Par.?
sukhaṃ hi jantur yadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā / (7.1) Par.?
tasmād diṣṭaṃ balavan manyamāno na saṃjvaren nāpi hṛṣyet kadācit // (7.2) Par.?
duḥkhe na tapyen na sukhena hṛṣyet samena varteta sadaiva dhīraḥ / (8.1) Par.?
diṣṭaṃ balīya iti manyamāno na saṃjvaren nāpi hṛṣyet kadācit / (8.2) Par.?
*dṛṣṭo hi me parataścāpi lokaḥ prāptā bhogāḥ sarvato nāsti niṣṭhā // (8.3) Par.?
bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me mānaso nāsti kaścit / (9.1) Par.?
dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā // (9.2) Par.?
saṃsvedajā aṇḍajā udbhidāśca sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ / (10.1) Par.?
tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante // (10.2) Par.?
anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam / (11.1) Par.?
kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ / (11.2) Par.?
*vaiśaṃpāyana uvāca / (11.3) Par.?
*evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat / (11.4) Par.?
*mātāmahaṃ sarvaguṇopapannaṃ tatra sthitaṃ svargaloke yathāvat // (11.5) Par.?
aṣṭaka uvāca / (12.1) Par.?
ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca / (12.2) Par.?
tan me rājan brūhi sarvaṃ yathāvat kṣetrajñavad bhāṣase tvaṃ hi dharmān // (12.3) Par.?
yayātir uvāca / (13.1) Par.?
rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai / (13.2) Par.?
tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ // (13.3) Par.?
tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāyatām / (14.1) Par.?
adhyāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ // (14.2) Par.?
tato divyam ajaraṃ prāpya lokaṃ prajāpater lokapater durāpam / (15.1) Par.?
tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ // (15.2) Par.?
devasya devasya niveśane ca vijitya lokān avasaṃ yatheṣṭam / (16.1) Par.?
sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutir īśvarāṇām // (16.2) Par.?
tathāvasaṃ nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām / (17.1) Par.?
sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān // (17.2) Par.?
tatrasthaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram / (18.1) Par.?
dūto devānām abravīd ugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa // (18.2) Par.?
etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ / (19.1) Par.?
vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ mānavendra // (19.2) Par.?
aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ / (20.1) Par.?
tān abruvaṃ patamānastato 'haṃ satāṃ madhye nipateyaṃ kathaṃ nu // (20.2) Par.?
tair ākhyātā bhavatāṃ yajñabhūmiḥ samīkṣya caināṃ tvaritam upāgato 'smi / (21.1) Par.?
havirgandhaṃ deśikaṃ yajñabhūmer dhūmāpāṅgaṃ pratigṛhya pratītaḥ // (21.2) Par.?
Duration=0.13837289810181 secs.