Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2996
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭaka uvāca / (1.1) Par.?
yadāvaso nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām / (1.2) Par.?
kiṃ kāraṇaṃ kārtayugapradhāna hitvā tattvaṃ vasudhām anvapadyaḥ // (1.3) Par.?
yayātir uvāca / (2.1) Par.?
jñātiḥ suhṛt svajano yo yatheha kṣīṇe vitte tyajyate mānavair hi / (2.2) Par.?
tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ // (2.3) Par.?
aṣṭaka uvāca / (3.1) Par.?
kathaṃ tasmin kṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram / (3.2) Par.?
kiṃviśiṣṭāḥ kasya dhāmopayānti tad vai brūhi kṣetravit tvaṃ mato me // (3.3) Par.?
yayātir uvāca / (4.1) Par.?
imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve / (4.2) Par.?
te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti // (4.3) Par.?
tasmād etad varjanīyaṃ nareṇa duṣṭaṃ loke garhaṇīyaṃ ca karma / (5.1) Par.?
ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi // (5.2) Par.?
aṣṭaka uvāca / (6.1) Par.?
yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ / (6.2) Par.?
kathaṃ bhavanti katham ābhavanti na bhaumam anyaṃ narakaṃ śṛṇomi // (6.3) Par.?
yayātir uvāca / (7.1) Par.?
ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti / (7.2) Par.?
imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgān anekān // (7.3) Par.?
ṣaṣṭiṃ sahasrāṇi patanti vyomni tathā aśītiṃ parivatsarāṇi / (8.1) Par.?
tān vai tudanti prapatataḥ prapātaṃ bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ // (8.2) Par.?
aṣṭaka uvāca / (9.1) Par.?
yadenasaste patatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ / (9.2) Par.?
kathaṃ bhavanti katham ābhavanti kathaṃbhūtā garbhabhūtā bhavanti // (9.3) Par.?
yayātir uvāca / (10.1) Par.?
asraṃ retaḥ puṣpaphalānupṛktam anveti tad vai puruṣeṇa sṛṣṭam / (10.2) Par.?
sa vai tasyā raja āpadyate vai sa garbhabhūtaḥ samupaiti tatra // (10.3) Par.?
vanaspatīṃścauṣadhīścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam / (11.1) Par.?
catuṣpadaṃ dvipadaṃ cāpi sarvam evaṃbhūtā garbhabhūtā bhavanti // (11.2) Par.?
aṣṭaka uvāca / (12.1) Par.?
anyad vapur vidadhātīha garbha utāho svit svena kāmena yāti / (12.2) Par.?
āpadyamāno narayonim etām ācakṣva me saṃśayāt prabravīmi // (12.3) Par.?
śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām / (13.1) Par.?
etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāma sarve // (13.2) Par.?
yayātir uvāca / (14.1) Par.?
vāyuḥ samutkarṣati garbhayonim ṛtau retaḥ puṣparasānupṛktam / (14.2) Par.?
sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham // (14.3) Par.?
sa jāyamāno vigṛhītagātraḥ ṣaḍjñānaniṣṭhāyatano manuṣyaḥ / (15.1) Par.?
sa śrotrābhyāṃ vedayatīha śabdaṃ sarvaṃ rūpaṃ paśyati cakṣuṣā ca // (15.2) Par.?
ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam / (16.1) Par.?
ityaṣṭakehopacitiṃ ca viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre // (16.2) Par.?
aṣṭaka uvāca / (17.1) Par.?
yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nighṛṣyate vā / (17.2) Par.?
abhāvabhūtaḥ sa vināśam etya kenātmānaṃ cetayate purastāt // (17.3) Par.?
yayātir uvāca / (18.1) Par.?
hitvā so 'sūn suptavan niṣṭanitvā purodhāya sukṛtaṃ duṣkṛtaṃ ca / (18.2) Par.?
anyāṃ yoniṃ pavanāgrānusārī hitvā dehaṃ bhajate rājasiṃha // (18.3) Par.?
puṇyāṃ yoniṃ puṇyakṛto vrajanti pāpāṃ yoniṃ pāpakṛto vrajanti / (19.1) Par.?
kīṭāḥ pataṃgāśca bhavanti pāpā na me vivakṣāsti mahānubhāva // (19.2) Par.?
catuṣpadā dvipadāḥ ṣaṭpadāśca tathābhūtā garbhabhūtā bhavanti / (20.1) Par.?
ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha // (20.2) Par.?
aṣṭaka uvāca / (21.1) Par.?
kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā vā / (21.2) Par.?
tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa // (21.3) Par.?
yayātir uvāca / (22.1) Par.?
tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā / (22.2) Par.?
*svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām / (22.3) Par.?
naśyanti mānena tamo 'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ // (22.4) Par.?
adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām / (23.1) Par.?
tasyāntavantaśca bhavanti lokā na cāsya tad brahma phalaṃ dadāti // (23.2) Par.?
catvāri karmāṇyabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni / (24.1) Par.?
mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ // (24.2) Par.?
na mānyamāno mudam ādadīta na saṃtāpaṃ prāpnuyāccāvamānāt / (25.1) Par.?
santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante // (25.2) Par.?
iti dadyād iti yajed ityadhīyīta me vratam / (26.1) Par.?
ityasminn abhayānyāhustāni varjyāni nityaśaḥ // (26.2) Par.?
yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam / (27.1) Par.?
tan niḥśreyastaijasaṃ rūpam etya parāṃ śāntiṃ prāpnuyuḥ pretya ceha // (27.2) Par.?
Duration=0.1159930229187 secs.