Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas, Yayāti, Devayānī, Śarmiṣṭhā, begging, bhikṣu, bhikṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2997
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭaka uvāca / (1.1) Par.?
caran gṛhasthaḥ katham eti devān kathaṃ bhikṣuḥ katham ācāryakarmā / (1.2) Par.?
vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin saṃprati vedayanti // (1.3) Par.?
yayātir uvāca / (2.1) Par.?
āhūtādhyāyī gurukarmasvacodyaḥ pūrvotthāyī caramaṃ copaśāyī / (2.2) Par.?
mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī // (2.3) Par.?
dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīn bhojayecca / (3.1) Par.?
anādadānaśca parair adattaṃ saiṣā gṛhasthopaniṣat purāṇī // (3.2) Par.?
svavīryajīvī vṛjinān nivṛtto dātā parebhyo na paropatāpī / (4.1) Par.?
tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ // (4.2) Par.?
aśilpajīvī nagṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ / (5.1) Par.?
anokasārī laghur alpacāraś caran deśān ekacaraḥ sa bhikṣuḥ // (5.2) Par.?
rātryā yayā cābhijitāśca lokā bhavanti kāmā vijitāḥ sukhāśca / (6.1) Par.?
tām eva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā // (6.2) Par.?
daśaiva pūrvān daśa cāparāṃstu jñātīn sahātmānam athaikaviṃśam / (7.1) Par.?
araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn // (7.2) Par.?
aṣṭaka uvāca / (8.1) Par.?
katisvid eva munayo maunāni kati cāpyuta / (8.2) Par.?
bhavantīti tad ācakṣva śrotum icchāmahe vayam // (8.3) Par.?
yayātir uvāca / (9.1) Par.?
araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ / (9.2) Par.?
grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa // (9.3) Par.?
aṣṭaka uvāca / (10.1) Par.?
kathaṃsvid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ / (10.2) Par.?
grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ // (10.3) Par.?
yayātir uvāca / (11.1) Par.?
na grāmyam upayuñjīta ya āraṇyo munir bhavet / (11.2) Par.?
tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ // (11.3) Par.?
anagnir aniketaśca agotracaraṇo muniḥ / (12.1) Par.?
kaupīnācchādanaṃ yāvat tāvad icchecca cīvaram // (12.2) Par.?
yāvat prāṇābhisaṃdhānaṃ tāvad icchecca bhojanam / (13.1) Par.?
tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ // (13.2) Par.?
yastu kāmān parityajya tyaktakarmā jitendriyaḥ / (14.1) Par.?
ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt // (14.2) Par.?
dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam / (15.1) Par.?
asitaṃ sitakarmasthaṃ kastaṃ nārcitum arhati // (15.2) Par.?
tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ / (16.1) Par.?
yadā bhavati nirdvaṃdvo munir maunaṃ samāsthitaḥ / (16.2) Par.?
atha lokam imaṃ jitvā lokaṃ vijayate param // (16.3) Par.?
āsyena tu yadāhāraṃ govan mṛgayate muniḥ / (17.1) Par.?
athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate / (17.2) Par.?
*aṣṭakaḥ / (17.3) Par.?
*yayātiḥ / (17.4) Par.?
*sāmānyadharmaḥ sarveṣāṃ krodhalobhau druhākṣame / (17.5) Par.?
*vihāya matsaraṃ stainyaṃ darpaṃ dambhaṃ ca paiśunam / (17.6) Par.?
*krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit / (17.7) Par.?
*nityasnāyī brahmacārī gṛhastho vanago muniḥ / (17.8) Par.?
*nādharmam aśanāt prāpyet kathaṃ brūhīha pṛcchataḥ / (17.9) Par.?
*aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ / (17.10) Par.?
*dvātriṃśataṃ gṛhasthasya amitaṃ brahmacāriṇaḥ / (17.11) Par.?
*ityevaṃ kāraṇaṃ jñeyam aṣṭakaitacchubhāśubham // (17.12) Par.?
Duration=0.081537008285522 secs.