Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2999
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasumanā uvāca / (1.1) Par.?
pṛcchāmi tvāṃ vasumanā rauśadaśvir yadyasti loko divi mahyaṃ narendra / (1.2) Par.?
yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye // (1.3) Par.?
yayātir uvāca / (2.1) Par.?
yad antarikṣaṃ pṛthivī diśaśca yat tejasā tapate bhānumāṃśca / (2.2) Par.?
lokāstāvanto divi saṃsthitā vai te nāntavantaḥ pratipālayanti // (2.3) Par.?
vasumanā uvāca / (3.1) Par.?
tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu / (3.2) Par.?
krīṇīṣvaināṃstṛṇakenāpi rājan pratigrahaste yadi samyak praduṣṭaḥ // (3.3) Par.?
yayātir uvāca / (4.1) Par.?
na mithyāhaṃ vikrayaṃ vai smarāmi vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ / (4.2) Par.?
kuryāṃ na caivākṛtapūrvam anyair vivitsamānaḥ kim u tatra sādhu // (4.3) Par.?
vasumanā uvāca / (5.1) Par.?
tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste / (5.2) Par.?
ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu // (5.3) Par.?
śibir uvāca / (6.1) Par.?
pṛcchāmi tvāṃ śibir auśīnaro 'haṃ mamāpi lokā yadi santīha tāta / (6.2) Par.?
yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // (6.3) Par.?
yayātir uvāca / (7.1) Par.?
na tvaṃ vācā hṛdayenāpi vidvan parīpsamānān nāvamaṃsthā narendra / (7.2) Par.?
tenānantā divi lokāḥ śritāste vidyudrūpāḥ svanavanto mahāntaḥ // (7.3) Par.?
śibir uvāca / (8.1) Par.?
tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste / (8.2) Par.?
na cāhaṃ tān pratipatsye ha dattvā yatra gatvā tvam upāsse ha lokān // (8.3) Par.?
yayātir uvāca / (9.1) Par.?
yathā tvam indrapratimaprabhāvas te cāpyanantā naradeva lokāḥ / (9.2) Par.?
tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi dāyam // (9.3) Par.?
aṣṭaka uvāca / (10.1) Par.?
na ced ekaikaśo rājaṃllokān naḥ pratinandasi / (10.2) Par.?
sarve pradāya bhavate gantāro narakaṃ vayam // (10.3) Par.?
yayātir uvāca / (11.1) Par.?
yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ / (11.2) Par.?
ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā / (11.3) Par.?
*alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha / (11.4) Par.?
*asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati // (11.5) Par.?
aṣṭaka uvāca / (12.1) Par.?
kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ / (12.2) Par.?
uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva / (12.3) Par.?
*vaiśaṃpāyanaḥ / (12.4) Par.?
*vasumanāḥ / (12.5) Par.?
*mādhavī / (12.6) Par.?
*vaiśaṃpāyanaḥ / (12.7) Par.?
*mādhavī / (12.8) Par.?
*yayātiḥ / (12.9) Par.?
*vaiśaṃpāyanaḥ / (12.10) Par.?
*aśvamedhe mahāyajñe svayaṃbhuvihite purā / (12.11) Par.?
*hayasya yāni cāṅgāni saṃnikṛtya yathākramam / (12.12) Par.?
*hotādhvaryur athodgātā brahmaṇā saha bhārata / (12.13) Par.?
*agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ / (12.14) Par.?
*dhūmagandhaṃ ca pāpiṣṭhā ye jighranti narā bhuvi / (12.15) Par.?
*vimuktapāpāḥ pūtāste tatkṣaṇenābhavan narāḥ / (12.16) Par.?
*etasminn antare caiva mādhavī sā tapodhanā / (12.17) Par.?
*mṛgacarmaparītāṅgī paridhāya mṛgatvacam / (12.18) Par.?
*mṛgaiḥ paricarantī sā mṛgāhāraviceṣṭitā / (12.19) Par.?
*yajñavāṭaṃ mṛgagaṇaiḥ praviśya bhṛśavismitā / (12.20) Par.?
*āghrāyantī dhūmagandhaṃ mṛgair eva cacāra sā / (12.21) Par.?
*yajñavāṭam aṭantī sā putrāṃstān aparājitān / (12.22) Par.?
*paśyantī yajñamāhātmyaṃ mudaṃ lebhe ca mādhavī / (12.23) Par.?
*asaṃspṛśantaṃ vasudhāṃ yayātiṃ nāhuṣaṃ tadā / (12.24) Par.?
*diviṣṭhaṃ prāptam ājñāya vavande pitaraṃ tadā / (12.25) Par.?
*tadā vasumanāpṛcchan mātaraṃ vai tapasvinīm / (12.26) Par.?
*bhavatyā yat kṛtam idaṃ vandanaṃ pādayor iha / (12.27) Par.?
*ko 'yaṃ devopamo rājā yābhivandasi me vada / (12.28) Par.?
*śṛṇudhvaṃ sahitāḥ putrā nāhuṣo 'yaṃ pitā mama / (12.29) Par.?
*yayātir mama putrāṇāṃ mātāmaha iti smṛtaḥ / (12.30) Par.?
*pūruṃ me bhrātaraṃ rājye samāveśya divaṃ gataḥ / (12.31) Par.?
*kena vā kāraṇenaivam iha prāpto mahāyaśāḥ / (12.32) Par.?
*tasyāstad vacanaṃ śrutvā svargād bhraṣṭeti cābravīt / (12.33) Par.?
*sā putrasya vacaḥ śrutvā saṃbhramāviṣṭacetanā / (12.34) Par.?
*mādhavī pitaraṃ prāha dauhitraparivāritam / (12.35) Par.?
*tapasā nirjitāṃllokān pratigṛhṇīṣva māmakān / (12.36) Par.?
*putrāṇām iva pautrāṇāṃ dharmād adhigataṃ dhanam / (12.37) Par.?
*svārtham eva vadantīha ṛṣayo dharmapāṭhakāḥ / (12.38) Par.?
*tasmād dānena tapasā cāsmākaṃ divam āvraja / (12.39) Par.?
*yadi dharmaphalaṃ hyetacchobhanaṃ bhavitā tava / (12.40) Par.?
*duhitrā caiva dauhitraistārito 'haṃ mahātmabhiḥ / (12.41) Par.?
*tasmāt pavitraṃ dauhitram adya prabhṛti paitṛke / (12.42) Par.?
*trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ / (12.43) Par.?
*trīṇi cātra praśaṃsanti śaucam akrodham atvarām / (12.44) Par.?
*bhoktāraḥ pariveṣṭāraḥ śrāvitāraḥ pavitrakāḥ / (12.45) Par.?
*divasasyāṣṭame bhāge mandībhavati bhāskare / (12.46) Par.?
*sa kālaḥ kutapo nāma pitṝṇāṃ dattam akṣayam / (12.47) Par.?
*tilāḥ piśācād rakṣanti darbhā rakṣanti rākṣasāt / (12.48) Par.?
*rakṣanti śrotriyāḥ paṅktiṃ yatibhir bhuktam akṣayam / (12.49) Par.?
*labdhvā pātraṃ tu vidvāṃsaṃ śrotriyaṃ suvrataṃ śucim / (12.50) Par.?
*sa kālaḥ kālato dattaṃ nānyathā kāla iṣyate / (12.51) Par.?
*evam uktvā yayātistu punaḥ provāca buddhimān / (12.52) Par.?
*sarve hyavabhṛthasnātāstvaradhvaṃ kāryagauravāt // (12.53) Par.?
yayātir uvāca / (13.1) Par.?
yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ / (13.2) Par.?
uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva // (13.3) Par.?
aṣṭaka uvāca / (14.1) Par.?
ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā / (14.2) Par.?
vayam apyanuyāsyāmo yadā kālo bhaviṣyati // (14.3) Par.?
yayātir uvāca / (15.1) Par.?
sarvair idānīṃ gantavyaṃ sahasvargajito vayam / (15.2) Par.?
eṣa no virajāḥ panthā dṛśyate devasadmanaḥ // (15.3) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ / (16.2) Par.?
ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī / (16.3) Par.?
*aṣṭakaśca śibiścaiva kāśeyaśca pratardanaḥ / (16.4) Par.?
*aikṣvākavo vasumanāścatvāro bhūmipāstadā / (16.5) Par.?
*sarve tvavabhṛthasnātāḥ svargatāḥ sādhavaḥ saha // (16.6) Par.?
aṣṭaka uvāca / (17.1) Par.?
ahaṃ manye pūrvam eko 'smi gantā sakhā cendraḥ sarvathā me mahātmā / (17.2) Par.?
kasmād evaṃ śibir auśīnaro 'yam eko 'tyagāt sarvavegena vāhān // (17.3) Par.?
yayātir uvāca / (18.1) Par.?
adadād devayānāya yāvad vittam avindata / (18.2) Par.?
uśīnarasya putro 'yaṃ tasmācchreṣṭho hi naḥ śibiḥ // (18.3) Par.?
dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā / (19.1) Par.?
rājann etānyapratimasya rājñaḥ śibeḥ sthitānyanṛśaṃsasya buddhyā / (19.2) Par.?
evaṃvṛtto hrīniṣedhaśca yasmāt tasmācchibir atyagād vai rathena // (19.3) Par.?
vaiśaṃpāyana uvāca / (20.1) Par.?
athāṣṭakaḥ punar evānvapṛcchan mātāmahaṃ kautukād indrakalpam / (20.2) Par.?
pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kasyāsi sutaśca kasya / (20.3) Par.?
kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā // (20.4) Par.?
yayātir uvāca / (21.1) Par.?
yayātir asmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam / (21.2) Par.?
guhyam arthaṃ māmakebhyo bravīmi mātāmaho 'haṃ bhavatāṃ prakāśaḥ // (21.3) Par.?
sarvām imāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ / (22.1) Par.?
medhyān aśvān ekaśaphān surūpāṃs tadā devāḥ puṇyabhājo bhavanti // (22.2) Par.?
adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇām imām akhilāṃ vāhanasya / (23.1) Par.?
gobhiḥ suvarṇena dhanaiśca mukhyais tatrāsan gāḥ śatam arbudāni // (23.2) Par.?
satyena me dyauśca vasuṃdharā ca tathaivāgnir jvalate mānuṣeṣu / (24.1) Par.?
na me vṛthā vyāhṛtam eva vākyaṃ satyaṃ hi santaḥ pratipūjayanti / (24.2) Par.?
*sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ caupadaśviṃ tathaiva / (24.3) Par.?
sarve ca devā munayaśca lokāḥ satyena pūjyā iti me manogatam // (24.4) Par.?
yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet / (25.1) Par.?
anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām // (25.2) Par.?
vaiśaṃpāyana uvāca / (26.1) Par.?
evaṃ rājā sa mahātmā hyatīva svair dauhitraistārito 'mitrasāhaḥ / (26.2) Par.?
tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhir vyāpya pṛthvīm / (26.3) Par.?
*yataḥ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya / (26.4) Par.?
*vaṃśo yasya prathitaḥ kauraveyo yasmiñ jātastvaṃ manujendrakarmā / (26.5) Par.?
*etat puṇyatamaṃ rājan yayāteścaritaṃ mahat / (26.6) Par.?
*yacchrutvā śrāvayitvā ca svargaṃ yātīha mānavaḥ // (26.7) Par.?
Duration=0.37117505073547 secs.