Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3000
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
bhagavañśrotum icchāmi pūror vaṃśakarān nṛpān / (1.2) Par.?
yadvīryā yādṛśāścaiva yāvanto yatparākramāḥ / (1.3) Par.?
*putraṃ yayāteḥ prabrūhi pūruṃ dharmabhṛtāṃ varam / (1.4) Par.?
*ānupūrvyeṇa ye cānye pūror vaṃśavivardhanāḥ / (1.5) Par.?
*vistareṇa punar brūhi dauḥṣanter janamejayāt / (1.6) Par.?
*saṃbabhūva yathā rājā bharato dvijasattama // (1.7) Par.?
na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ / (2.1) Par.?
prajāvirahito vāpi bhūtapūrvaḥ kadācana // (2.2) Par.?
teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām / (3.1) Par.?
caritaṃ śrotum icchāmi vistareṇa tapodhana // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi / (4.2) Par.?
pūror vaṃśadharān vīrāñśakrapratimatejasaḥ / (4.3) Par.?
*pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ / (4.4) Par.?
*dharmanityaḥ sthito rājye śakravīryaparākramaḥ / (4.5) Par.?
*bhūridraviṇavikrāntān sarvalakṣaṇapūjitān // (4.6) Par.?
pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ / (5.1) Par.?
pūroḥ pauṣṭyām ajāyanta pravīrastatra vaṃśakṛt // (5.2) Par.?
manasyur abhavat tasmācchūraḥ śyenīsutaḥ prabhuḥ / (6.1) Par.?
pṛthivyāścaturantāyā goptā rājīvalocanaḥ // (6.2) Par.?
subhrūḥ saṃhanano vāgmī sauvīrītanayās trayaḥ / (7.1) Par.?
manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ / (7.2) Par.?
*anvagbhānuprabhṛtayo miśrakeśyāṃ manasvinaḥ / (7.3) Par.?
*sunvantaṃ vasunābhaṃ ca garbharamyau yaśasvinau / (7.4) Par.?
*śūrān abhayadān rājā janayāmāsa vīryavān / (7.5) Par.?
*yavīyān sunvataḥ putro rathaṃtaryām ajāyata / (7.6) Par.?
*śūraśca dṛḍhadhanvā ca vapuṣmān sa nṛpottamaḥ / (7.7) Par.?
*rudrāśvaṃ pṛṣadaśvaṃ ca rathāśvaṃ ca gayaṃ manum / (7.8) Par.?
*yavīyāñ janayāmāsa gandharvyāṃ bhīmavikramān // (7.9) Par.?
raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ / (8.1) Par.?
yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ / (8.2) Par.?
sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ // (8.3) Par.?
ṛcepur atha kakṣepuḥ kṛkaṇepuśca vīryavān / (9.1) Par.?
sthaṇḍilepur vanepuśca sthalepuśca mahārathaḥ // (9.2) Par.?
tejepur balavān dhīmān satyepuścendravikramaḥ / (10.1) Par.?
dharmepuḥ saṃnatepuśca daśamo devavikramaḥ / (10.2) Par.?
*anādhṛṣṭir abhūt teṣāṃ vidvān arcepur ekarāṭ / (10.3) Par.?
*ṛcepur atha vikrānto devānām iva vāsavaḥ / (10.4) Par.?
anādhṛṣṭisutāstāta rājasūyāśvamedhinaḥ // (10.5) Par.?
matinārastato rājā vidvāṃścarceputo 'bhavat / (11.1) Par.?
matinārasutā rājaṃś catvāro 'mitavikramāḥ / (11.2) Par.?
taṃsur mahān atiratho druhyuścāpratimadyutiḥ / (11.3) Par.?
*etān vai suṣuve sādhvī antinārād yaśasvinī // (11.4) Par.?
teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃśam udvahan / (12.1) Par.?
ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām // (12.2) Par.?
ilinaṃ tu sutaṃ taṃsur janayāmāsa vīryavān / (13.1) Par.?
so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ varaḥ // (13.2) Par.?
rathaṃtaryāṃ sutān pañca pañcabhūtopamāṃstataḥ / (14.1) Par.?
ilino janayāmāsa duḥṣantaprabhṛtīn nṛpa // (14.2) Par.?
duḥṣantaṃ śūrabhīmau ca prapūrvaṃ vasum eva ca / (15.1) Par.?
teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya // (15.2) Par.?
duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ / (16.1) Par.?
*duḥṣantāllakṣmaṇāyāṃ tu jajñe vai janamejayaḥ / (16.2) Par.?
*śakuntalāyāṃ bharato dauḥṣantir abhavat sutaḥ / (16.3) Par.?
tasmād bharatavaṃśasya vipratasthe mahad yaśaḥ / (16.4) Par.?
*so 'śvamedhaśatair īje yamunām anu tīragaḥ / (16.5) Par.?
*triṃśatā ca sarasvatyāṃ gaṅgām anu catuḥśataiḥ / (16.6) Par.?
*dauḥṣantir bharato yajñair īje śākuntalo nṛpaḥ // (16.7) Par.?
bharatas tisṛṣu strīṣu nava putrān ajījanat / (17.1) Par.?
nābhyanandanta tān rājā nānurūpā mametyuta / (17.2) Par.?
*tatastān mātaraḥ kruddhāḥ putrān ninyur yamakṣayam // (17.3) Par.?
tato mahadbhiḥ kratubhir ījāno bharatastadā / (18.1) Par.?
lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata / (18.2) Par.?
*dharme praṇihitātmānaṃ matvā taṃ puruṣottamam // (18.3) Par.?
tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ / (19.1) Par.?
bhumanyuṃ bharataśreṣṭha yauvarājye 'bhyaṣecayat // (19.2) Par.?
tatastasya mahīndrasya vitathaḥ putrako 'bhavat / (20.1) Par.?
tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ // (20.2) Par.?
suhotraśca suhotā ca suhaviḥ suyajustathā / (21.1) Par.?
puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ / (21.2) Par.?
*catvāro bhārate vaṃśe suhotrastatra vaṃśabhāk // (21.3) Par.?
teṣāṃ jyeṣṭhaḥ suhotrastu rājyam āpa mahīkṣitām / (22.1) Par.?
rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ // (22.2) Par.?
suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām / (23.1) Par.?
pūrṇāṃ hastigavāśvasya bahuratnasamākulām // (23.2) Par.?
mamajjeva mahī tasya bhūribhārāvapīḍitā / (24.1) Par.?
hastyaśvarathasampūrṇā manuṣyakalilā bhṛśam // (24.2) Par.?
suhotre rājani tadā dharmataḥ śāsati prajāḥ / (25.1) Par.?
caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ / (25.2) Par.?
pravṛddhajanasasyā ca sahadevā vyarocata // (25.3) Par.?
aikṣvākī janayāmāsa suhotrāt pṛthivīpateḥ / (26.1) Par.?
ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata / (26.2) Par.?
*ajamīḍhastu rājendra dharmanityo yaśassu ca // (26.3) Par.?
ajamīḍho varasteṣāṃ tasmin vaṃśaḥ pratiṣṭhitaḥ / (27.1) Par.?
*aikṣvākyāṃ janayad rājñām ajamīḍho yaśasvinaḥ / (27.2) Par.?
ṣaṭ putrān so 'pyajanayat tisṛṣu strīṣu bhārata // (27.3) Par.?
ṛkṣaṃ dhūminyatho nīlī duḥṣantaparameṣṭhinau / (28.1) Par.?
keśinyajanayajjahnum ubhau ca janarūpiṇau / (28.2) Par.?
*viduḥ saṃvaraṇaṃ śūram ṛkṣād rāthaṃtarīsutam // (28.3) Par.?
tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ / (29.1) Par.?
anvayāḥ kuśikā rājañ jahnor amitatejasaḥ // (29.2) Par.?
janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam / (30.1) Par.?
ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakarastava // (30.2) Par.?
ārkṣe saṃvaraṇe rājan praśāsati vasuṃdharām / (31.1) Par.?
saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ // (31.2) Par.?
vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhaistathā / (32.1) Par.?
kṣunmṛtyubhyām anāvṛṣṭyā vyādhibhiśca samāhatam / (32.2) Par.?
*anvakīryanta bharatāḥ sapatnaiśca mahābalaiḥ / (32.3) Par.?
abhyaghnan bhāratāṃścaiva sapatnānāṃ balāni ca // (32.4) Par.?
cālayan vasudhāṃ caiva balena caturaṅgiṇā / (33.1) Par.?
abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm / (33.2) Par.?
akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat // (33.3) Par.?
tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ / (34.1) Par.?
rājā saṃvaraṇastasmāt palāyata mahābhayāt / (34.2) Par.?
*te pratīcīṃ parābhūtāḥ prapannā bhāratā diśam // (34.3) Par.?
sindhor nadasya mahato nikuñje nyavasat tadā / (35.1) Par.?
nadīviṣayaparyante parvatasya samīpataḥ / (35.2) Par.?
tatrāvasan bahūn kālān bhāratā durgamāśritāḥ // (35.3) Par.?
teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān / (36.1) Par.?
athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ // (36.2) Par.?
tam āgataṃ prayatnena pratyudgamyābhivādya ca / (37.1) Par.?
arghyam abhyāharaṃstasmai te sarve bhāratāstadā / (37.2) Par.?
nivedya sarvam ṛṣaye satkāreṇa suvarcase // (37.3) Par.?
taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā / (38.1) Par.?
purohito bhavān no 'stu rājyāya prayatāmahe / (38.2) Par.?
om ityevaṃ vasiṣṭho 'pi bhāratān pratyapadyata // (38.3) Par.?
athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam / (39.1) Par.?
viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam // (39.2) Par.?
bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam / (40.1) Par.?
punar balibhṛtaścaiva cakre sarvamahīkṣitaḥ // (40.2) Par.?
tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ / (41.1) Par.?
ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ // (41.2) Par.?
tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum / (42.1) Par.?
rājatve taṃ prajāḥ sarvā dharmajña iti vavrire / (42.2) Par.?
*mahimnā tasya kuravo lebhire pratyayaṃ bhṛśam // (42.3) Par.?
tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam / (43.1) Par.?
kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ // (43.2) Par.?
aśvavantam abhiṣvantaṃ tathā citrarathaṃ munim / (44.1) Par.?
janamejayaṃ ca vikhyātaṃ putrāṃścāsyānuśuśrumaḥ / (44.2) Par.?
pañcaitān vāhinī putrān vyajāyata manasvinī // (44.3) Par.?
abhiṣvataḥ parikṣit tu śabalāśvaśca vīryavān / (45.1) Par.?
abhirājo virājaśca śalmalaśca mahābalaḥ // (45.2) Par.?
uccaiḥśravā bhadrakāro jitāriścāṣṭamaḥ smṛtaḥ / (46.1) Par.?
*śabalāśvādayaḥ sapta tathaivānye mahābalāḥ / (46.2) Par.?
eteṣām anvavāye tu khyātāste karmajair guṇaiḥ // (46.3) Par.?
janamejayādayaḥ sapta tathaivānye mahābalāḥ / (47.1) Par.?
parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ // (47.2) Par.?
kakṣasenograsenau ca citrasenaśca vīryavān / (48.1) Par.?
indrasenaḥ suṣeṇaśca bhīmasenaśca nāmataḥ / (48.2) Par.?
*aśvasenaśca balavān kīrtitāḥ sapta nāmataḥ // (48.3) Par.?
janamejayasya tanayā bhuvi khyātā mahābalāḥ / (49.1) Par.?
dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca // (49.2) Par.?
niṣadhaśca mahātejāstathā jāmbūnado balī / (50.1) Par.?
kuṇḍodaraḥ padātiśca vasātiścāṣṭamaḥ smṛtaḥ / (50.2) Par.?
sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ // (50.3) Par.?
dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ / (51.1) Par.?
hastī vitarkaḥ krāthaśca kuṇḍalaścāpi pañcamaḥ / (51.2) Par.?
*bhīmasenān maheṣvāsaḥ pratīpaḥ samapadyata / (51.3) Par.?
*atirājaśca nahuṣastathā śakrapuraṃjayau / (51.4) Par.?
*tato dharmabhṛtāṃ śreṣṭhaḥ paryaśravasa ucyate / (51.5) Par.?
*ṛṣiṃ puṇyakṛtāṃ śreṣṭhaṃ tam eva paramaṃ viduḥ / (51.6) Par.?
*dhārtarāṣṭrasutān āhustrīn etān prathitān bhuvi / (51.7) Par.?
*pratīpaṃ dharmanetraṃ ca sunetraṃ caiva bhārata / (51.8) Par.?
*pratīpaḥ prathitasteṣāṃ babhūvāpratimo bhuvi / (51.9) Par.?
haviḥśravāstathendrābhaḥ sumanyuścāparājitaḥ // (51.10) Par.?
pratīpasya trayaḥ putrā jajñire bharatarṣabha / (52.1) Par.?
devāpiḥ śaṃtanuścaiva bāhlīkaśca mahārathaḥ // (52.2) Par.?
devāpistu pravavrāja teṣāṃ dharmaparīpsayā / (53.1) Par.?
śaṃtanuśca mahīṃ lebhe bāhlīkaśca mahārathaḥ // (53.2) Par.?
bharatasyānvaye jātāḥ sattvavanto mahārathāḥ / (54.1) Par.?
devarṣikalpā nṛpate bahavo rājasattamāḥ // (54.2) Par.?
evaṃvidhāścāpyapare devakalpā mahārathāḥ / (55.1) Par.?
jātā manor anvavāye ailavaṃśavivardhanāḥ / (55.2) Par.?
*bharatasya mahat karma prathitaṃ sarvarājasu / (55.3) Par.?
*aśvamedhasahasreṇa rājasūyaśatena ca / (55.4) Par.?
*iṣṭavān sa mahārāja dauḥṣantir bharataḥ purā / (55.5) Par.?
*cakravartir adīnātmā jetā yuddhe 'jitaḥ paraiḥ / (55.6) Par.?
*gaṅgātīraṃ samāgamya dīkṣito janamejaya / (55.7) Par.?
*aśvamedhasahasrāṇi vājapeyaśatāni ca / (55.8) Par.?
*punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ / (55.9) Par.?
*agniṣṭomātirātrāṇām ukthānāṃ somavat punaḥ / (55.10) Par.?
*vājapeyeṣṭisatrāṇāṃ sahasraiśca susaṃbhṛtaiḥ / (55.11) Par.?
*iṣṭvā śākuntalo rājā tarpayitvā dvijān dhanaiḥ / (55.12) Par.?
*punaḥ sahasraṃ padmānāṃ kaṇvāya bharato dadau / (55.13) Par.?
*jāmbūnadasya śuddhasya kanakasya mahāyaśāḥ / (55.14) Par.?
*yasya yūpāḥ śatavyāmāḥ pariṇāhe 'tha kāñcanāḥ / (55.15) Par.?
*sahasravyāmam udvṛddhāḥ sendrair devaiḥ samucchritāḥ / (55.16) Par.?
*svalaṃkṛtā bhrājamānāḥ sarvaratnair manoramaiḥ / (55.17) Par.?
*hiraṇyaṃ dviradān aśvān mahiṣoṣṭrān ajāvikān / (55.18) Par.?
*dāsīdāsaṃ dhanaṃ dhānyaṃ savatsā gāḥ payasvinīḥ / (55.19) Par.?
*bhūmiṃ yūpasahasrāṅkāṃ kaṇvāya bahudakṣiṇām / (55.20) Par.?
*bahūnāṃ brahmakalpānāṃ dhanaṃ dattvā kratūn bahūn / (55.21) Par.?
*grāmān gṛhāṇi kṣetrāṇi koṭiśo 'yutaśastathā / (55.22) Par.?
*kṛtvā paitāmahe loke vāsaṃ cakre mahārathaḥ // (55.23) Par.?
Duration=0.46830320358276 secs.