Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3001
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
śrutastvatto mayā vipra pūrveṣāṃ saṃbhavo mahān / (1.2) Par.?
udārāścāpi vaṃśe 'smin rājāno me pariśrutāḥ // (1.3) Par.?
kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati / (2.1) Par.?
prīṇātyato bhavān bhūyo vistareṇa bravītu me // (2.2) Par.?
etām eva kathāṃ divyām ā prajāpatito manoḥ / (3.1) Par.?
teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet // (3.2) Par.?
saddharmaguṇamāhātmyair abhivardhitam uttamam / (4.1) Par.?
viṣṭabhya lokāṃstrīn eṣāṃ yaśaḥ sphītam avasthitam // (4.2) Par.?
guṇaprabhāvavīryaujaḥsattvotsāhavatām aham / (5.1) Par.?
na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
śṛṇu rājan purā samyaṅ mayā dvaipāyanācchrutam / (6.2) Par.?
procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham // (6.3) Par.?
dakṣasyāditiḥ / (7.1) Par.?
aditer vivasvān / (7.2) Par.?
vivasvato manuḥ / (7.3) Par.?
manor ilā / (7.4) Par.?
ilāyāḥ purūravāḥ / (7.5) Par.?
purūravasa āyuḥ / (7.6) Par.?
āyuṣo nahuṣaḥ / (7.7) Par.?
nahuṣasya yayātiḥ / (7.8) Par.?
yayāter dve bhārye babhūvatuḥ / (7.9) Par.?
uśanaso duhitā devayānī vṛṣaparvaṇaśca duhitā śarmiṣṭhā nāma / (7.10) Par.?
atrānuvaṃśo bhavati // (7.11) Par.?
yaduṃ ca turvasuṃ caiva devayānī vyajāyata / (8.1) Par.?
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī // (8.2) Par.?
tatra yador yādavāḥ / (9.1) Par.?
pūroḥ pauravāḥ // (9.2) Par.?
pūror bhāryā kausalyā nāma / (10.1) Par.?
tasyām asya jajñe janamejayo nāma / (10.2) Par.?
yastrīn aśvamedhān ājahāra / (10.3) Par.?
viśvajitā ceṣṭvā vanaṃ praviveśa // (10.4) Par.?
janamejayaḥ khalvanantāṃ nāmopayeme mādhavīm / (11.1) Par.?
tasyām asya jajñe prācinvān / (11.2) Par.?
yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt / (11.3) Par.?
tatastasya prācinvatvam // (11.4) Par.?
prācinvān khalvaśmakīm upayeme / (12.1) Par.?
tasyām asya jajñe saṃyātiḥ // (12.2) Par.?
saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme / (13.1) Par.?
tasyām asya jajñe ahaṃpātiḥ // (13.2) Par.?
ahaṃpātistu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma / (14.1) Par.?
tasyām asya jajñe sārvabhaumaḥ // (14.2) Par.?
sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma / (15.1) Par.?
tasyām asya jajñe jayatsenaḥ // (15.2) Par.?
jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma / (16.1) Par.?
tasyām asya jajñe arācīnaḥ // (16.2) Par.?
arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma / (17.1) Par.?
tasyām asya jajñe mahābhaumaḥ // (17.2) Par.?
mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṃ nāma / (18.1) Par.?
tasyām asya jajñe ayutanāyī / (18.2) Par.?
yaḥ puruṣamedhānām ayutam ānayat / (18.3) Par.?
tad asyāyutanāyitvam // (18.4) Par.?
ayutanāyī khalu pṛthuśravaso duhitaram upayeme bhāsāṃ nāma / (19.1) Par.?
tasyām asya jajñe akrodhanaḥ // (19.2) Par.?
akrodhanaḥ khalu kāliṅgīṃ karaṇḍuṃ nāmopayeme / (20.1) Par.?
tasyām asya jajñe devātithiḥ // (20.2) Par.?
devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma / (21.1) Par.?
tasyām asya jajñe ṛcaḥ // (21.2) Par.?
ṛcaḥ khalvāṅgeyīm upayeme sudevāṃ nāma / (22.1) Par.?
tasyāṃ putram ajanayad ṛkṣam // (22.2) Par.?
ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma / (23.1) Par.?
tasyāṃ putraṃ matināraṃ nāmotpādayāmāsa // (23.2) Par.?
matināraḥ khalu sarasvatyāṃ dvādaśavārṣikaṃ satram ājahāra // (24.1) Par.?
nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa / (25.1) Par.?
tasyāṃ putram ajanayat taṃsuṃ nāma // (25.2) Par.?
atrānuvaṃśo bhavati // (26.1) Par.?
taṃsuṃ sarasvatī putraṃ matinārād ajījanat / (27.1) Par.?
ilinaṃ janayāmāsa kālindyāṃ taṃsur ātmajam // (27.2) Par.?
ilinastu rathaṃtaryāṃ duḥṣantādyān pañca putrān ajanayat // (28.1) Par.?
duḥṣantaḥ khalu viśvāmitraduhitaraṃ śakuntalāṃ nāmopayeme / (29.1) Par.?
tasyām asya jajñe bharataḥ / (29.2) Par.?
tatra ślokau bhavataḥ // (29.3) Par.?
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ / (30.1) Par.?
bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām // (30.2) Par.?
retodhāḥ putra unnayati naradeva yamakṣayāt / (31.1) Par.?
tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā // (31.2) Par.?
tato 'sya bharatatvam // (32.1) Par.?
bharataḥ khalu kāśeyīm upayeme sārvasenīṃ sunandāṃ nāma / (33.1) Par.?
tasyām asya jajñe bhumanyuḥ // (33.2) Par.?
bhumanyuḥ khalu dāśārhīm upayeme jayāṃ nāma / (34.1) Par.?
tasyām asya jajñe suhotraḥ // (34.2) Par.?
suhotraḥ khalvikṣvākukanyām upayeme suvarṇāṃ nāma / (35.1) Par.?
tasyām asya jajñe hastī / (35.2) Par.?
ya idaṃ hāstinapuraṃ māpayām āsa / (35.3) Par.?
etad asya hāstinapuratvam // (35.4) Par.?
hastī khalu traigartīm upayeme yaśodharāṃ nāma / (36.1) Par.?
tasyām asya jajñe vikuṇṭhanaḥ // (36.2) Par.?
vikuṇṭhanaḥ khalu dāśārhīm upayeme sudevāṃ nāma / (37.1) Par.?
tasyām asya jajñe 'jamīḍhaḥ // (37.2) Par.?
ajamīḍhasya caturviṃśaṃ putraśataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndhāryāṃ vimalāyām ṛkṣāyāṃ ceti / (38.1) Par.?
pṛthak pṛthag vaṃśakarā nṛpatayaḥ / (38.2) Par.?
tatra vaṃśakaraḥ saṃvaraṇaḥ // (38.3) Par.?
saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme / (39.1) Par.?
tasyām asya jajñe kuruḥ // (39.2) Par.?
kuruḥ khalu dāśārhīm upayeme śubhāṅgīṃ nāma / (40.1) Par.?
tasyām asya jajñe viḍūrathaḥ // (40.2) Par.?
viḍūrathastu māgadhīm upayeme saṃpriyāṃ nāma / (41.1) Par.?
tasyām asya jajñe 'rugvānnāma // (41.2) Par.?
arugvān khalu māgadhīm upayeme 'mṛtāṃ nāma / (42.1) Par.?
tasyām asya jajñe parikṣit // (42.2) Par.?
parikṣit khalu bāhudām upayeme suyaśāṃ nāma / (43.1) Par.?
tasyām asya jajñe bhīmasenaḥ // (43.2) Par.?
bhīmasenaḥ khalu kaikeyīm upayeme sukumārīṃ nāma / (44.1) Par.?
tasyām asya jajñe paryaśravāḥ / (44.2) Par.?
yam āhuḥ pratīpaṃ nāma // (44.3) Par.?
pratīpaḥ khalu śaibyām upayeme sunandāṃ nāma / (45.1) Par.?
tasyāṃ putrān utpādayāmāsa devāpiṃ śaṃtanuṃ bāhlīkaṃ ceti // (45.2) Par.?
devāpiḥ khalu bāla evāraṇyaṃ praviveśa / (46.1) Par.?
śaṃtanustu mahīpālo 'bhavat / (46.2) Par.?
atrānuvaṃśo bhavati // (46.3) Par.?
yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukham aśnute / (47.1) Par.?
punar yuvā ca bhavati tasmāt taṃ śaṃtanuṃ viduḥ // (47.2) Par.?
tad asya śaṃtanutvam // (48.1) Par.?
śaṃtanuḥ khalu gaṅgāṃ bhāgīrathīm upayeme / (49.1) Par.?
tasyām asya jajñe devavrataḥ / (49.2) Par.?
yam āhur bhīṣma iti // (49.3) Par.?
bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīm udavahanmātaram / (50.1) Par.?
yām āhur gandhakālīti // (50.2) Par.?
tasyāṃ kānīno garbhaḥ parāśarād dvaipāyanaḥ / (51.1) Par.?
tasyām eva śaṃtanor dvau putrau babhūvatuḥ / (51.2) Par.?
citrāṅgado vicitravīryaśca // (51.3) Par.?
tayor aprāptayauvana eva citrāṅgado gandharveṇa hataḥ / (52.1) Par.?
vicitravīryastu rājā samabhavat // (52.2) Par.?
vicitravīryaḥ khalu kausalyātmaje 'mbikāmbālike kāśirājaduhitarāvupayeme // (53.1) Par.?
vicitravīryastvanapatya eva videhatvaṃ prāptaḥ // (54.1) Par.?
tataḥ satyavatī cintayāmāsa / (55.1) Par.?
dauḥṣanto vaṃśa ucchidyate iti // (55.2) Par.?
sā dvaipāyanam ṛṣiṃ cintayām āsa // (56.1) Par.?
sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti // (57.1) Par.?
sā tam uvāca / (58.1) Par.?
bhrātā tavānapatya eva svaryāto vicitravīryaḥ / (58.2) Par.?
sādhvapatyaṃ tasyotpādayeti // (58.3) Par.?
sa param ityuktvā trīn putrān utpādayāmāsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti // (59.1) Par.?
tatra dhṛtarāṣṭrasya rājñaḥ putraśataṃ babhūva gāndhāryāṃ varadānād dvaipāyanasya // (60.1) Par.?
teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvur duryodhano duḥśāsano vikarṇaścitrasena iti // (61.1) Par.?
pāṇḍostu dve bhārye babhūvatuḥ kuntī mādrī cetyubhe strīratne // (62.1) Par.?
atha pāṇḍur mṛgayāṃ caranmaithunagatam ṛṣim apaśyanmṛgyāṃ vartamānam / (63.1) Par.?
tathaivāplutam anāsāditakāmarasam atṛptaṃ bāṇenābhijaghāna // (63.2) Par.?
sa bāṇaviddha uvāca pāṇḍum / (64.1) Par.?
caratā dharmam imaṃ yena tvayābhijñena kāmarasasyāham anavāptakāmaraso 'bhihatastasmāt tvam apyetām avasthām āsādyānavāptakāmarasaḥ pañcatvam āpsyasi kṣipram eveti // (64.2) Par.?
sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bhārye // (65.1) Par.?
vākyaṃ covāca / (66.1) Par.?
svacāpalyād idaṃ prāptavān aham / (66.2) Par.?
śṛṇomi ca nānapatyasya lokā santīti // (66.3) Par.?
sā tvaṃ madarthe putrān utpādayeti kuntīm uvāca // (67.1) Par.?
sā tatra putrān utpādayāmāsa dharmād yudhiṣṭhiraṃ mārutād bhīmasenaṃ śakrād arjunam iti // (68.1) Par.?
sa tāṃ hṛṣṭarūpaḥ pāṇḍur uvāca / (69.1) Par.?
iyaṃ te sapatnyanapatyā / (69.2) Par.?
sādhvasyām apatyam utpādyatām iti // (69.3) Par.?
sa evam astvityuktaḥ kuntyā // (70.1) Par.?
tato mādryām aśvibhyāṃ nakulasahadevāvutpāditau // (71.1) Par.?
mādrīṃ khalvalaṃkṛtāṃ dṛṣṭvā pāṇḍur bhāvaṃ cakre // (72.1) Par.?
sa tāṃ spṛṣṭvaiva videhatvaṃ prāptaḥ // (73.1) Par.?
tatrainaṃ citāsthaṃ mādrī samanvāruroha // (74.1) Par.?
uvāca kuntīm / (75.1) Par.?
yamayor āryayāpramattayā bhavitavyam iti // (75.2) Par.?
tataste pañca pāṇḍavāḥ kuntyā sahitā hāstinapuram ānīya tāpasair bhīṣmasya vidurasya ca niveditāḥ // (76.1) Par.?
tatrāpi jatugṛhe dagdhuṃ samārabdhā na śakitā viduramantritena // (77.1) Par.?
tataśca hiḍimbam antarā hatvā ekacakrāṃ gatāḥ // (78.1) Par.?
tasyām apyekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcālanagaram abhigatāḥ // (79.1) Par.?
tasmād draupadīṃ bhāryām avindan svaviṣayaṃ cājagmuḥ kuśalinaḥ // (80.1) Par.?
putrāṃścotpādayām āsuḥ / (81.1) Par.?
prativindhyaṃ yudhiṣṭhiraḥ / (81.2) Par.?
sutasomaṃ vṛkodaraḥ / (81.3) Par.?
śrutakīrtim arjunaḥ / (81.4) Par.?
śatānīkaṃ nakulaḥ / (81.5) Par.?
śrutakarmāṇaṃ sahadeva iti // (81.6) Par.?
yudhiṣṭhirastu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe / (82.1) Par.?
tasyāṃ putraṃ janayāmāsa yaudheyaṃ nāma // (82.2) Par.?
bhīmaseno 'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkām / (83.1) Par.?
tasyāṃ putraṃ sarvagaṃ nāmotpādayām āsa // (83.2) Par.?
arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryām udavahat / (84.1) Par.?
tasyāṃ putram abhimanyuṃ nāma janayām āsa / (84.2) Par.?
nakulastu caidyāṃ kareṇuvatīṃ nāma bhāryām udavahat / (84.3) Par.?
tasyāṃ putraṃ niramitraṃ nāmājanayat // (84.4) Par.?
sahadevo 'pi mādrīm eva svayaṃvare vijayāṃ nāmopayeme / (85.1) Par.?
tasyāṃ putram ajanayat suhotraṃ nāma // (85.2) Par.?
bhīmasenastu pūrvam eva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayām āsa // (86.1) Par.?
ityete ekādaśa pāṇḍavānāṃ putrāḥ // (87.1) Par.?
virāṭasya duhitaram uttarāṃ nāmābhimanyur upayeme / (88.1) Par.?
tasyām asya parāsur garbho 'jāyata // (88.2) Par.?
tam utsaṅgena pratijagrāha pṛthā niyogāt puruṣottamasya vāsudevasya / (89.1) Par.?
ṣāṇmāsikaṃ garbham aham enaṃ jīvayiṣyāmīti / (89.2) Par.?
saṃjīvayitvā cainam uvāca / (89.3) Par.?
parikṣīṇe kule jāto bhavatvayaṃ parikṣinnāmeti // (89.4) Par.?
parikṣit tu khalu mādravatīṃ nāmopayeme / (90.1) Par.?
tasyām asya janamejayaḥ // (90.2) Par.?
janamejayāt tu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuśca // (91.1) Par.?
śatānīkastu khalu vaidehīm upayeme / (92.1) Par.?
tasyām asya jajñe putro 'śvamedhadattaḥ // (92.2) Par.?
ityeṣa pūror vaṃśastu pāṇḍavānāṃ ca kīrtitaḥ / (93.1) Par.?
pūror vaṃśam imaṃ śrutvā sarvapāpaiḥ pramucyate // (93.2) Par.?
Duration=0.29545712471008 secs.