Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3002
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ / (1.2) Par.?
mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ // (1.3) Par.?
so 'śvamedhasahasreṇa vājapeyaśatena ca / (2.1) Par.?
toṣayāmāsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ / (2.2) Par.?
*yauvanaṃ cānusaṃprāptaṃ kumāraṃ vadatāṃ varam / (2.3) Par.?
*saṃsmaraṃścākṣayāṃllokān viditāṃśca svakarmaṇā // (2.4) Par.?
tataḥ kadācid brahmāṇam upāsāṃ cakrire surāḥ / (3.1) Par.?
tatra rājarṣaya āsan sa ca rājā mahābhiṣaḥ // (3.2) Par.?
atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham / (4.1) Par.?
tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham // (4.2) Par.?
tato 'bhavan suragaṇāḥ sahasāvāṅmukhāstadā / (5.1) Par.?
mahābhiṣastu rājarṣir aśaṅko dṛṣṭavān nadīm // (5.2) Par.?
apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ / (6.1) Par.?
uktaśca jāto martyeṣu punar lokān avāpsyasi / (6.2) Par.?
*manuṣyeṣu ciraṃ sthitvā lokān prāpsyasi śobhanān / (6.3) Par.?
*yayā hṛtamanāścāsi gaṅgayā tvaṃ sudurmate / (6.4) Par.?
*sā te vai mānuṣe loke vipriyāṇyācariṣyati / (6.5) Par.?
*yadā te bhavitā manyustadā śāpād vimokṣyase // (6.6) Par.?
sa cintayitvā nṛpatir nṛpān sarvāṃstapodhanān / (7.1) Par.?
pratīpaṃ rocayāmāsa pitaraṃ bhūrivarcasam // (7.2) Par.?
mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam / (8.1) Par.?
tam eva manasādhyāyam upāvartat saridvarā / (8.2) Par.?
*bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim // (8.3) Par.?
sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ / (9.1) Par.?
dadarśa pathi gacchantī vasūn devān divaukasaḥ // (9.2) Par.?
tathārūpāṃśca tān dṛṣṭvā papraccha saritāṃ varā / (10.1) Par.?
kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām / (10.2) Par.?
*sukhāni na prasannāni vivarṇāni kṛtāni kim / (10.3) Par.?
*kimarthaṃ manujā bhūmau nipatiṣyanti duḥkhitāḥ // (10.4) Par.?
tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi / (11.1) Par.?
alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā // (11.2) Par.?
vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam / (12.1) Par.?
saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā // (12.2) Par.?
tena kopād vayaṃ śaptā yonau saṃbhavateti ha / (13.1) Par.?
na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā // (13.2) Par.?
tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi / (14.1) Par.?
na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam // (14.2) Par.?
ityuktā tān vasūn gaṅgā tathetyuktvābravīd idam / (15.1) Par.?
martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati / (15.2) Par.?
*ityuktā gaṅgayā te ca tām ūcur vasavastadā // (15.3) Par.?
vasava ūcuḥ / (16.1) Par.?
pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ / (16.2) Par.?
bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati // (16.3) Par.?
gaṅgovāca / (17.1) Par.?
mamāpyevaṃ mataṃ devā yathāvadata mānaghāḥ / (17.2) Par.?
priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpsitam // (17.3) Par.?
vasava ūcuḥ / (18.1) Par.?
jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi / (18.2) Par.?
yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage // (18.3) Par.?
gaṅgovāca / (19.1) Par.?
evam etat kariṣyāmi putrastasya vidhīyatām / (19.2) Par.?
nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha // (19.3) Par.?
vasava ūcuḥ / (20.1) Par.?
turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam / (20.2) Par.?
tena vīryeṇa putraste bhavitā tasya cepsitaḥ // (20.3) Par.?
na saṃpatsyati martyeṣu punastasya tu saṃtatiḥ / (21.1) Par.?
tasmād aputraḥ putraste bhaviṣyati sa vīryavān // (21.2) Par.?
vaiśaṃpāyana uvāca / (22.1) Par.?
evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha / (22.2) Par.?
jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā / (22.3) Par.?
*sā tu vidhvastavapuṣaṃ kaśmalābhihataṃ nṛpa // (22.4) Par.?
Duration=0.16994094848633 secs.