UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3003
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tataḥ pratīpo rājā sa sarvabhūtahite rataḥ / (1.2)
Par.?
niṣasāda samā bahvīr gaṅgātīragato japan // (1.3)
Par.?
tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī / (2.1)
Par.?
uttīrya salilāt tasmāllobhanīyatamākṛtiḥ // (2.2)
Par.?
adhīyānasya rājarṣer divyarūpā manasvinī / (3.1)
Par.?
dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā // (3.2)
Par.?
pratīpastu mahīpālastām uvāca manasvinīm / (4.1)
Par.?
*
vākyaṃ vākyavidāṃ śreṣṭho dharmaniścayatattvavit / (4.2)
Par.?
karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam // (4.3)
Par.?
tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām / (5.2)
Par.?
tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ // (5.3)
Par.?
pratīpa uvāca / (6.1)
Par.?
nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini / (6.2)
Par.?
na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam / (6.3)
Par.?
*
yaḥ svadārān parityajya pārakyāṃ sevate svayam / (6.4)
Par.?
*
sa saṃsārān na mucyeta yāvad ābhūtasaṃplavam // (6.5)
Par.?
nāśreyasyasmi nāgamyā na vaktavyā ca karhicit / (7.2)
Par.?
bhaja māṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam // (7.3)
Par.?
pratīpa uvāca / (8.1)
Par.?
mayātivṛttam etat te yan māṃ codayasi priyam / (8.2)
Par.?
anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ // (8.3)
Par.?
prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane / (9.1)
Par.?
apatyānāṃ snuṣāṇāṃ ca bhīru viddhyetad āsanam // (9.2)
Par.?
savyataḥ kāminībhāgastvayā sa ca vivarjitaḥ / (10.1)
Par.?
tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane // (10.2)
Par.?
snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham / (11.1)
Par.?
snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā // (11.2)
Par.?
evam apyastu dharmajña saṃyujyeyaṃ sutena te / (12.2)
Par.?
tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam // (12.3)
Par.?
pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam / (13.1)
Par.?
guṇā na hi mayā śakyā vaktuṃ varṣaśatair api / (13.2)
Par.?
kulasya ye vaḥ prasthitāstatsādhutvam anuttamam // (13.3)
Par.?
sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho / (14.1)
Par.?
tat sarvam eva putraste na mīmāṃseta karhicit // (14.2)
Par.?
evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam / (15.1)
Par.?
putraiḥ puṇyaiḥ priyaiścāpi svargaṃ prāpsyati te sutaḥ // (15.2)
Par.?
vaiśaṃpāyana uvāca / (16.1)
Par.?
tathetyuktvā tu sā rājaṃstatraivāntaradhīyata / (16.2)
Par.?
*
adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā / (16.3)
Par.?
putrajanma pratīkṣaṃstu sa rājā tad adhārayat // (16.4)
Par.?
etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ / (17.1)
Par.?
tapastepe sutasyārthe sabhāryaḥ kurunandana / (17.2)
Par.?
*
pratīpasya tu bhāryāyāṃ garbhaḥ śrīmān avardhata / (17.3)
Par.?
*
śriyā paramayā yuktaḥ śaracchukle yathā śaśī / (17.4)
Par.?
*
tatastu daśame māsi prājāyata raviprabham / (17.5)
Par.?
*
kumāraṃ devagarbhābhaṃ pratīpamahiṣī tadā // (17.6)
Par.?
tayoḥ samabhavat putro vṛddhayoḥ sa mahābhiṣaḥ / (18.1)
Par.?
śāntasya jajñe saṃtānastasmād āsīt sa śaṃtanuḥ / (18.2)
Par.?
*
tasya jātasya kṛtyāni pratīpo 'kārayat prabhuḥ / (18.3)
Par.?
*
jātakarmādi vipreṇa vedoktaiḥ karmabhistadā / (18.4)
Par.?
*nāmakarma ca viprāstu cakruḥ paramasatkṛtam / (18.5) Par.?
*
śaṃtanor avanīpāla vedoktaiḥ karmabhistadā / (18.6)
Par.?
*
tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ / (18.7)
Par.?
*
sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ / (18.8)
Par.?
*
dhanurvede ca vede ca gatiṃ sa paramāṃ gataḥ / (18.9)
Par.?
*
yauvanaṃ cāpi samprāptaḥ kumāro vadatāṃ varaḥ / (18.10)
Par.?
*
dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama / (18.11)
Par.?
*
yauvarājye 'bhiṣicyainaṃ śaṃtanuṃ rājasattamaḥ / (18.12)
Par.?
*
babhūva karmakṛd rājā śaṃtanur bharatarṣabha // (18.13)
Par.?
saṃsmaraṃścākṣayāṃllokān vijitān svena karmaṇā / (19.1)
Par.?
*
mahābhiṣaḥ sa saṃjajñe kṣetre tasya mahātmanaḥ / (19.2)
Par.?
puṇyakarmakṛd evāsīcchaṃtanuḥ kurusattama // (19.3)
Par.?
pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt / (20.1)
Par.?
purā māṃ strī samabhyāgācchaṃtano bhūtaye tava // (20.2)
Par.?
tvām āvrajed yadi rahaḥ sā putra varavarṇinī / (21.1)
Par.?
kāmayānābhirūpāḍhyā divyā strī putrakāmyayā / (21.2)
Par.?
sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane // (21.3)
Par.?
yacca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha / (22.1)
Par.?
manniyogād bhajantīṃ tāṃ bhajethā ityuvāca tam // (22.2)
Par.?
evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā / (23.1)
Par.?
sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha // (23.2)
Par.?
sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ / (24.1)
Par.?
*
babhūva sarvalokasya satyavāg iti saṃmataḥ / (24.2)
Par.?
*
pīnaskandho mahābāhur mattavāraṇavikramaḥ / (24.3)
Par.?
*
anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ / (24.4)
Par.?
*
amātyasaṃpadopetaḥ kṣatradharmaviśeṣavit / (24.5)
Par.?
*
vaśe cakre mahīm eko vijitya vasudhādhipān / (24.6)
Par.?
*
vedān āgamayat kṛtsnān rājadharmāṃśca sarvaśaḥ / (24.7)
Par.?
*
īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ / (24.8)
Par.?
*
tarpayāmāsa viprāṃśca vedādhyayanakovidān / (24.9)
Par.?
*
ratnair uccāvacair gobhir grāmair aśvair dhanair api / (24.10)
Par.?
*
vayorūpeṇa sampannaḥ pauruṣeṇa balena ca / (24.11)
Par.?
*
aiśvaryeṇa pratāpena vikrameṇa dhanena ca / (24.12)
Par.?
*
vartamānaṃ ca satyena sarvadharmaviśāradam / (24.13)
Par.?
*
taṃ mahīpaṃ mahīpālā rājarājam akurvata / (24.14)
Par.?
*
vītaśokabhayābādhāḥ sukhasvapnaprabodhanāḥ / (24.15)
Par.?
*
śriyā bharataśārdūla samapadyanta bhūmipāḥ / (24.16)
Par.?
*
śaṃtanupramukhair guptaṃ rāṣṭrādhipatibhir jagat / (24.17)
Par.?
*
niyamaiḥ sarvavarṇānāṃ brahmottaram avartata / (24.18)
Par.?
*
brāhmaṇābhimukhaṃ kṣatraṃ kṣatriyābhimukhā viśaḥ / (24.19)
Par.?
*
brahmakṣatrānulomāśca śūdrāḥ paryacaran viśaḥ / (24.20)
Par.?
*
evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām / (24.21)
Par.?
*
śaṃtanāvatha rājyasthe nāvartata vṛthā vadhaḥ / (24.22)
Par.?
*
asukhānām anāthānāṃ tiryagyoniṣu vartatām / (24.23)
Par.?
*
sa eva rājā sarveṣāṃ bhūtānām abhavat pitā / (24.24)
Par.?
*
sa hastināmni dharmātmā viharan kurunandanaḥ / (24.25)
Par.?
*
tejasā sūryakalpo 'bhūd vāyunā ca samo bale / (24.26)
Par.?
*
antakapratimaḥ kope kṣamayā pṛthivīsamaḥ / (24.27)
Par.?
*
babhūva rājā sumatiḥ prajānāṃ satyavikramaḥ / (24.28)
Par.?
*
sa vaneṣu ca ramyeṣu śailaprasravaṇeṣu ca / (24.29)
Par.?
babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ / (24.30)
Par.?
*
sa vaneṣu vāraṇyeṣu śailaprasravaṇeṣu ca // (24.31)
Par.?
sa mṛgān mahiṣāṃścaiva vinighnan rājasattamaḥ / (25.1)
Par.?
*
nadīm anvacarad rājā śaṃtanuḥ parayā mudā / (25.2)
Par.?
gaṅgām anucacāraikaḥ siddhacāraṇasevitām // (25.3)
Par.?
sa kadācin mahārāja dadarśa paramastriyam / (26.1)
Par.?
*
sā ca śaṃtanum abhyāgād alakṣmīm apakarṣatī / (26.2)
Par.?
jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam // (26.3)
Par.?
sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām / (27.1)
Par.?
sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām / (27.2)
Par.?
*
snātamātrām adhovastrāṃ gaṅgātīraruhe vane / (27.3)
Par.?
*
prakīrṇakeśīṃ pāṇibhyāṃ saṃspṛśantīṃ śiroruhān / (27.4)
Par.?
*
rūpeṇa vayasā kāntyā śarīrāvayavaistathā / (27.5)
Par.?
*
hāvabhāvavilāsaiśca locanāñcalavikriyaiḥ / (27.6)
Par.?
*
śroṇībhareṇa madhyena stanābhyām urasā dṛśā / (27.7)
Par.?
*
kavarībhareṇa pādābhyām iṅgitena smitena ca / (27.8)
Par.?
*
kokilālāpasaṃlāpair nyakkurvantīṃ trilokagām / (27.9)
Par.?
*
vāṇīṃ ca girijāṃ lakṣmīṃ yoṣito 'nyāḥ surāṅganāḥ / (27.10)
Par.?
*
snehāt kāṅkṣeṇa rājānaṃ vīkṣamāṇāṃ vilāsinīm // (27.11)
Par.?
tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā / (28.1)
Par.?
*
rūpeṇāti ca sā rājan sarvarājanyayoṣitaḥ / (28.2)
Par.?
*
adhaścakāra rūpeṇa sarvarājanyayoṣitaḥ / (28.3)
Par.?
*
tām uvāca tato rājā kāminīṃ tu manoramām / (28.4)
Par.?
pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ // (28.5)
Par.?
sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim / (29.1)
Par.?
snehād āgatasauhārdā nātṛpyata vilāsinī / (29.2)
Par.?
*
gaṅgā kāṅkṣeṇa rājānaṃ prekṣamāṇā vilāsinī / (29.3)
Par.?
*
cañcūryatāgratastasya kiṃnarīvāpsaropamā / (29.4)
Par.?
*
dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ / (29.5)
Par.?
*
rūpeṇātītya tiṣṭhantīṃ sarvā rājanyayoṣitaḥ // (29.6)
Par.?
tām uvāca tato rājā sāntvayañ ślakṣṇayā girā / (30.1)
Par.?
devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ // (30.2)
Par.?
yakṣī vā pannagī vāpi mānuṣī vā sumadhyame / (31.1)
Par.?
yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane / (31.2)
Par.?
*
tvadgatā hi mama prāṇā vasu yan me 'sti kiṃcana // (31.3)
Par.?
etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca / (32.1)
Par.?
*
yaśasvinī ca sāgacchacchaṃtanor bhūtaye tadā / (32.2)
Par.?
*
sā ca dṛṣṭvā nṛpaśreṣṭhaṃ carantī tīram āśritam / (32.3)
Par.?
*
prajārthinī rājaputraṃ śaṃtanuṃ pṛthivīpatim / (32.4)
Par.?
*
pratīpavacanaṃ cāpi saṃsmṛtyaiva svayaṃ nṛpam / (32.5)
Par.?
*
kālo 'yam iti matvā sā vasūnāṃ śāpacoditā / (32.6)
Par.?
*
abravīcchaṃtanuṃ gaṅgā bhaja māṃ tvaṃ narādhipa / (32.7)
Par.?
vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā // (32.8)
Par.?
uvāca caiva rājñaḥ sā hlādayantī mano girā / (33.1)
Par.?
bhaviṣyāmi mahīpāla mahiṣī te vaśānugā / (33.2)
Par.?
*
jñāto 'si mahyaṃ pitrā te bhartā me tvaṃ bhava prabho / (33.3)
Par.?
*
nanu tvaṃ vā dvitīyo vā jñātum iccheḥ kathaṃcana // (33.4)
Par.?
yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham / (34.1)
Par.?
na tad vārayitavyāsmi na vaktavyā tathāpriyam // (34.2)
Par.?
evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva / (35.1)
Par.?
vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam / (35.2)
Par.?
*
eṣa me samayo rājan bhaja māṃ tvaṃ yathepsitam / (35.3)
Par.?
*
anunītāsmi te pitrā bhartā me tvaṃ bhava prabho // (35.4)
Par.?
tatheti rājñā sā tūktā tadā bharatasattama / (36.1)
Par.?
praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam / (36.2)
Par.?
*
pratijñāya tu tat tasyāstatheti manujādhipaḥ / (36.3)
Par.?
*
ratham āropya tāṃ devīṃ jagāma sa tayā saha / (36.4)
Par.?
*
sā ca śaṃtanum abhyāgāt sākṣāllakṣmīr ivāparā // (36.5)
Par.?
āsādya śaṃtanustāṃ ca bubhuje kāmato vaśī / (37.1)
Par.?
*
gāndharveṇa vidhānataḥ / (37.2)
Par.?
*
vivāhitāṃ ca rājñena / (37.3)
Par.?
na praṣṭavyeti manvāno na sa tāṃ kiṃcid ūcivān // (37.4)
Par.?
sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca / (38.1)
Par.?
upacāreṇa ca rahastutoṣa jagatīpatiḥ / (38.2)
Par.?
*
sa rājā paramaprītaḥ paramastrīpralālitaḥ // (38.3)
Par.?
divyarūpā hi sā devī gaṅgā tripathagā nadī / (39.1)
Par.?
mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī // (39.2)
Par.?
bhāgyopanatakāmasya bhāryevopasthitābhavat / (40.1)
Par.?
śaṃtano rājasiṃhasya devarājasamadyuteḥ // (40.2)
Par.?
saṃbhogasnehacāturyair hāvalāsyair manoharaiḥ / (41.1)
Par.?
rājānaṃ ramayāmāsa yathā reme tathaiva saḥ // (41.2)
Par.?
sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ / (42.1)
Par.?
saṃvatsarān ṛtūn māsān na bubodha bahūn gatān // (42.2)
Par.?
ramamāṇastayā sārdhaṃ yathākāmaṃ janeśvaraḥ / (43.1)
Par.?
*
diviṣṭhān mānuṣāṃścaiva bhogān bhuṅkte sma vai nṛpaḥ / (43.2)
Par.?
*
āsādya śaṃtanuḥ śrīmān mumude ca paraṃtapaḥ / (43.3)
Par.?
*
ṛtukāle ca sā devī divyaṃ garbham adhārayat / (43.4)
Par.?
aṣṭāvajanayat putrāṃstasyām amaravarṇinaḥ // (43.5)
Par.?
jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata / (44.1)
Par.?
*
sūtake kaṇṭham ākramya tān nināya yamakṣayam / (44.2)
Par.?
prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat // (44.3)
Par.?
tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā / (45.1)
Par.?
na ca tāṃ kiṃcanovāca tyāgād bhīto mahīpatiḥ / (45.2)
Par.?
*
amīmāṃsyā karmayonir āgamaśceti śaṃtanuḥ / (45.3)
Par.?
*
smaran pitṛvacaścaiva nāpṛcchat putrakilbiṣam / (45.4)
Par.?
*
jātaṃ jātaṃ ca vai hanti sā strī sapta varān sutān / (45.5)
Par.?
*
śaṃtanur dharmabhaṅgācca nāpṛcchat tāṃ kathaṃcana / (45.6)
Par.?
*
aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ // (45.7)
Par.?
atha tām aṣṭame putre jāte prahasitām iva / (46.1)
Par.?
uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ / (46.2)
Par.?
*
ārabhantīṃ tadā dṛṣṭvā tāṃ sa kauravanandanaḥ / (46.3)
Par.?
*
abravīd bharataśreṣṭho vākyaṃ paramaduḥkhitaḥ // (46.4)
Par.?
mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti / (47.1)
Par.?
putraghni sumahat pāpaṃ mā prāpastiṣṭha garhite // (47.2)
Par.?
putrakāma na te hanmi putraṃ putravatāṃ vara / (48.2)
Par.?
jīrṇastu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ // (48.3)
Par.?
ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā / (49.1)
Par.?
devakāryārthasiddhyartham uṣitāhaṃ tvayā saha // (49.2)
Par.?
aṣṭeme vasavo devā mahābhāgā mahaujasaḥ / (50.1)
Par.?
vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ // (50.2)
Par.?
teṣāṃ janayitā nānyastvad ṛte bhuvi vidyate / (51.1)
Par.?
madvidhā mānuṣī dhātrī na caivāstīha kācana // (51.2)
Par.?
tasmāt tajjananīhetor mānuṣatvam upāgatā / (52.1)
Par.?
*
vasavaste sutā jātā rājaṃllokasya kīrtaye / (52.2)
Par.?
janayitvā vasūn aṣṭau jitā lokāstvayākṣayāḥ // (52.3)
Par.?
devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā / (53.1)
Par.?
jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti // (53.2)
Par.?
tat te śāpād vinirmuktā āpavasya mahātmanaḥ / (54.1)
Par.?
svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam / (54.2)
Par.?
*
ayaṃ tava sutasteṣāṃ vīryeṇa kulanandanaḥ / (54.3)
Par.?
*
sambhūto 'ti janān anyān bhaviṣyati na saṃśayaḥ // (54.4)
Par.?
eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ / (55.1)
Par.?
matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam / (55.2)
Par.?
*
tasmād devavrataścaiva gaṅgādattaśca vīryavān / (55.3)
Par.?
*
dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ / (55.4)
Par.?
*
teṣāṃ lokān avāpnoti vasūnāṃ vasudhādhipa // (55.5)
Par.?
Duration=0.37813591957092 secs.