Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3003
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ pratīpo rājā sa sarvabhūtahite rataḥ / (1.2) Par.?
niṣasāda samā bahvīr gaṅgātīragato japan // (1.3) Par.?
tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī / (2.1) Par.?
uttīrya salilāt tasmāllobhanīyatamākṛtiḥ // (2.2) Par.?
adhīyānasya rājarṣer divyarūpā manasvinī / (3.1) Par.?
dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā // (3.2) Par.?
pratīpastu mahīpālastām uvāca manasvinīm / (4.1) Par.?
*vākyaṃ vākyavidāṃ śreṣṭho dharmaniścayatattvavit / (4.2) Par.?
karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam // (4.3) Par.?
stryuvāca / (5.1) Par.?
tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām / (5.2) Par.?
tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ // (5.3) Par.?
pratīpa uvāca / (6.1) Par.?
nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini / (6.2) Par.?
na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam / (6.3) Par.?
*yaḥ svadārān parityajya pārakyāṃ sevate svayam / (6.4) Par.?
*sa saṃsārān na mucyeta yāvad ābhūtasaṃplavam // (6.5) Par.?
stryuvāca / (7.1) Par.?
nāśreyasyasmi nāgamyā na vaktavyā ca karhicit / (7.2) Par.?
bhaja māṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam // (7.3) Par.?
pratīpa uvāca / (8.1) Par.?
mayātivṛttam etat te yan māṃ codayasi priyam / (8.2) Par.?
anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ // (8.3) Par.?
prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane / (9.1) Par.?
apatyānāṃ snuṣāṇāṃ ca bhīru viddhyetad āsanam // (9.2) Par.?
savyataḥ kāminībhāgastvayā sa ca vivarjitaḥ / (10.1) Par.?
tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane // (10.2) Par.?
snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham / (11.1) Par.?
snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā // (11.2) Par.?
stryuvāca / (12.1) Par.?
evam apyastu dharmajña saṃyujyeyaṃ sutena te / (12.2) Par.?
tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam // (12.3) Par.?
pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam / (13.1) Par.?
guṇā na hi mayā śakyā vaktuṃ varṣaśatair api / (13.2) Par.?
kulasya ye vaḥ prasthitāstatsādhutvam anuttamam // (13.3) Par.?
sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho / (14.1) Par.?
tat sarvam eva putraste na mīmāṃseta karhicit // (14.2) Par.?
evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam / (15.1) Par.?
putraiḥ puṇyaiḥ priyaiścāpi svargaṃ prāpsyati te sutaḥ // (15.2) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
tathetyuktvā tu sā rājaṃstatraivāntaradhīyata / (16.2) Par.?
*adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā / (16.3) Par.?
putrajanma pratīkṣaṃstu sa rājā tad adhārayat // (16.4) Par.?
etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ / (17.1) Par.?
tapastepe sutasyārthe sabhāryaḥ kurunandana / (17.2) Par.?
*pratīpasya tu bhāryāyāṃ garbhaḥ śrīmān avardhata / (17.3) Par.?
*śriyā paramayā yuktaḥ śaracchukle yathā śaśī / (17.4) Par.?
*tatastu daśame māsi prājāyata raviprabham / (17.5) Par.?
*kumāraṃ devagarbhābhaṃ pratīpamahiṣī tadā // (17.6) Par.?
tayoḥ samabhavat putro vṛddhayoḥ sa mahābhiṣaḥ / (18.1) Par.?
śāntasya jajñe saṃtānastasmād āsīt sa śaṃtanuḥ / (18.2) Par.?
*tasya jātasya kṛtyāni pratīpo 'kārayat prabhuḥ / (18.3) Par.?
*jātakarmādi vipreṇa vedoktaiḥ karmabhistadā / (18.4) Par.?
*nāmakarma ca viprāstu cakruḥ paramasatkṛtam / (18.5) Par.?
*śaṃtanor avanīpāla vedoktaiḥ karmabhistadā / (18.6) Par.?
*tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ / (18.7) Par.?
*sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ / (18.8) Par.?
*dhanurvede ca vede ca gatiṃ sa paramāṃ gataḥ / (18.9) Par.?
*yauvanaṃ cāpi samprāptaḥ kumāro vadatāṃ varaḥ / (18.10) Par.?
*dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama / (18.11) Par.?
*yauvarājye 'bhiṣicyainaṃ śaṃtanuṃ rājasattamaḥ / (18.12) Par.?
*babhūva karmakṛd rājā śaṃtanur bharatarṣabha // (18.13) Par.?
saṃsmaraṃścākṣayāṃllokān vijitān svena karmaṇā / (19.1) Par.?
*mahābhiṣaḥ sa saṃjajñe kṣetre tasya mahātmanaḥ / (19.2) Par.?
puṇyakarmakṛd evāsīcchaṃtanuḥ kurusattama // (19.3) Par.?
pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt / (20.1) Par.?
purā māṃ strī samabhyāgācchaṃtano bhūtaye tava // (20.2) Par.?
tvām āvrajed yadi rahaḥ sā putra varavarṇinī / (21.1) Par.?
kāmayānābhirūpāḍhyā divyā strī putrakāmyayā / (21.2) Par.?
sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane // (21.3) Par.?
yacca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha / (22.1) Par.?
manniyogād bhajantīṃ tāṃ bhajethā ityuvāca tam // (22.2) Par.?
evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā / (23.1) Par.?
sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha // (23.2) Par.?
sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ / (24.1) Par.?
*babhūva sarvalokasya satyavāg iti saṃmataḥ / (24.2) Par.?
*pīnaskandho mahābāhur mattavāraṇavikramaḥ / (24.3) Par.?
*anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ / (24.4) Par.?
*amātyasaṃpadopetaḥ kṣatradharmaviśeṣavit / (24.5) Par.?
*vaśe cakre mahīm eko vijitya vasudhādhipān / (24.6) Par.?
*vedān āgamayat kṛtsnān rājadharmāṃśca sarvaśaḥ / (24.7) Par.?
*īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ / (24.8) Par.?
*tarpayāmāsa viprāṃśca vedādhyayanakovidān / (24.9) Par.?
*ratnair uccāvacair gobhir grāmair aśvair dhanair api / (24.10) Par.?
*vayorūpeṇa sampannaḥ pauruṣeṇa balena ca / (24.11) Par.?
*aiśvaryeṇa pratāpena vikrameṇa dhanena ca / (24.12) Par.?
*vartamānaṃ ca satyena sarvadharmaviśāradam / (24.13) Par.?
*taṃ mahīpaṃ mahīpālā rājarājam akurvata / (24.14) Par.?
*vītaśokabhayābādhāḥ sukhasvapnaprabodhanāḥ / (24.15) Par.?
*śriyā bharataśārdūla samapadyanta bhūmipāḥ / (24.16) Par.?
*śaṃtanupramukhair guptaṃ rāṣṭrādhipatibhir jagat / (24.17) Par.?
*niyamaiḥ sarvavarṇānāṃ brahmottaram avartata / (24.18) Par.?
*brāhmaṇābhimukhaṃ kṣatraṃ kṣatriyābhimukhā viśaḥ / (24.19) Par.?
*brahmakṣatrānulomāśca śūdrāḥ paryacaran viśaḥ / (24.20) Par.?
*evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām / (24.21) Par.?
*śaṃtanāvatha rājyasthe nāvartata vṛthā vadhaḥ / (24.22) Par.?
*asukhānām anāthānāṃ tiryagyoniṣu vartatām / (24.23) Par.?
*sa eva rājā sarveṣāṃ bhūtānām abhavat pitā / (24.24) Par.?
*sa hastināmni dharmātmā viharan kurunandanaḥ / (24.25) Par.?
*tejasā sūryakalpo 'bhūd vāyunā ca samo bale / (24.26) Par.?
*antakapratimaḥ kope kṣamayā pṛthivīsamaḥ / (24.27) Par.?
*babhūva rājā sumatiḥ prajānāṃ satyavikramaḥ / (24.28) Par.?
*sa vaneṣu ca ramyeṣu śailaprasravaṇeṣu ca / (24.29) Par.?
babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ / (24.30) Par.?
*sa vaneṣu vāraṇyeṣu śailaprasravaṇeṣu ca // (24.31) Par.?
sa mṛgān mahiṣāṃścaiva vinighnan rājasattamaḥ / (25.1) Par.?
*nadīm anvacarad rājā śaṃtanuḥ parayā mudā / (25.2) Par.?
gaṅgām anucacāraikaḥ siddhacāraṇasevitām // (25.3) Par.?
sa kadācin mahārāja dadarśa paramastriyam / (26.1) Par.?
*sā ca śaṃtanum abhyāgād alakṣmīm apakarṣatī / (26.2) Par.?
jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam // (26.3) Par.?
sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām / (27.1) Par.?
sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām / (27.2) Par.?
*snātamātrām adhovastrāṃ gaṅgātīraruhe vane / (27.3) Par.?
*prakīrṇakeśīṃ pāṇibhyāṃ saṃspṛśantīṃ śiroruhān / (27.4) Par.?
*rūpeṇa vayasā kāntyā śarīrāvayavaistathā / (27.5) Par.?
*hāvabhāvavilāsaiśca locanāñcalavikriyaiḥ / (27.6) Par.?
*śroṇībhareṇa madhyena stanābhyām urasā dṛśā / (27.7) Par.?
*kavarībhareṇa pādābhyām iṅgitena smitena ca / (27.8) Par.?
*kokilālāpasaṃlāpair nyakkurvantīṃ trilokagām / (27.9) Par.?
*vāṇīṃ ca girijāṃ lakṣmīṃ yoṣito 'nyāḥ surāṅganāḥ / (27.10) Par.?
*snehāt kāṅkṣeṇa rājānaṃ vīkṣamāṇāṃ vilāsinīm // (27.11) Par.?
tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā / (28.1) Par.?
*rūpeṇāti ca sā rājan sarvarājanyayoṣitaḥ / (28.2) Par.?
*adhaścakāra rūpeṇa sarvarājanyayoṣitaḥ / (28.3) Par.?
*tām uvāca tato rājā kāminīṃ tu manoramām / (28.4) Par.?
pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ // (28.5) Par.?
sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim / (29.1) Par.?
snehād āgatasauhārdā nātṛpyata vilāsinī / (29.2) Par.?
*gaṅgā kāṅkṣeṇa rājānaṃ prekṣamāṇā vilāsinī / (29.3) Par.?
*cañcūryatāgratastasya kiṃnarīvāpsaropamā / (29.4) Par.?
*dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ / (29.5) Par.?
*rūpeṇātītya tiṣṭhantīṃ sarvā rājanyayoṣitaḥ // (29.6) Par.?
tām uvāca tato rājā sāntvayañ ślakṣṇayā girā / (30.1) Par.?
devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ // (30.2) Par.?
yakṣī vā pannagī vāpi mānuṣī vā sumadhyame / (31.1) Par.?
yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane / (31.2) Par.?
*tvadgatā hi mama prāṇā vasu yan me 'sti kiṃcana // (31.3) Par.?
etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca / (32.1) Par.?
*yaśasvinī ca sāgacchacchaṃtanor bhūtaye tadā / (32.2) Par.?
*sā ca dṛṣṭvā nṛpaśreṣṭhaṃ carantī tīram āśritam / (32.3) Par.?
*prajārthinī rājaputraṃ śaṃtanuṃ pṛthivīpatim / (32.4) Par.?
*pratīpavacanaṃ cāpi saṃsmṛtyaiva svayaṃ nṛpam / (32.5) Par.?
*kālo 'yam iti matvā sā vasūnāṃ śāpacoditā / (32.6) Par.?
*abravīcchaṃtanuṃ gaṅgā bhaja māṃ tvaṃ narādhipa / (32.7) Par.?
vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā // (32.8) Par.?
uvāca caiva rājñaḥ sā hlādayantī mano girā / (33.1) Par.?
bhaviṣyāmi mahīpāla mahiṣī te vaśānugā / (33.2) Par.?
*jñāto 'si mahyaṃ pitrā te bhartā me tvaṃ bhava prabho / (33.3) Par.?
*nanu tvaṃ vā dvitīyo vā jñātum iccheḥ kathaṃcana // (33.4) Par.?
yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham / (34.1) Par.?
na tad vārayitavyāsmi na vaktavyā tathāpriyam // (34.2) Par.?
evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva / (35.1) Par.?
vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam / (35.2) Par.?
*eṣa me samayo rājan bhaja māṃ tvaṃ yathepsitam / (35.3) Par.?
*anunītāsmi te pitrā bhartā me tvaṃ bhava prabho // (35.4) Par.?
tatheti rājñā sā tūktā tadā bharatasattama / (36.1) Par.?
praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam / (36.2) Par.?
*pratijñāya tu tat tasyāstatheti manujādhipaḥ / (36.3) Par.?
*ratham āropya tāṃ devīṃ jagāma sa tayā saha / (36.4) Par.?
*sā ca śaṃtanum abhyāgāt sākṣāllakṣmīr ivāparā // (36.5) Par.?
āsādya śaṃtanustāṃ ca bubhuje kāmato vaśī / (37.1) Par.?
*gāndharveṇa vidhānataḥ / (37.2) Par.?
*vivāhitāṃ ca rājñena / (37.3) Par.?
na praṣṭavyeti manvāno na sa tāṃ kiṃcid ūcivān // (37.4) Par.?
sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca / (38.1) Par.?
upacāreṇa ca rahastutoṣa jagatīpatiḥ / (38.2) Par.?
*sa rājā paramaprītaḥ paramastrīpralālitaḥ // (38.3) Par.?
divyarūpā hi sā devī gaṅgā tripathagā nadī / (39.1) Par.?
mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī // (39.2) Par.?
bhāgyopanatakāmasya bhāryevopasthitābhavat / (40.1) Par.?
śaṃtano rājasiṃhasya devarājasamadyuteḥ // (40.2) Par.?
saṃbhogasnehacāturyair hāvalāsyair manoharaiḥ / (41.1) Par.?
rājānaṃ ramayāmāsa yathā reme tathaiva saḥ // (41.2) Par.?
sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ / (42.1) Par.?
saṃvatsarān ṛtūn māsān na bubodha bahūn gatān // (42.2) Par.?
ramamāṇastayā sārdhaṃ yathākāmaṃ janeśvaraḥ / (43.1) Par.?
*diviṣṭhān mānuṣāṃścaiva bhogān bhuṅkte sma vai nṛpaḥ / (43.2) Par.?
*āsādya śaṃtanuḥ śrīmān mumude ca paraṃtapaḥ / (43.3) Par.?
*ṛtukāle ca sā devī divyaṃ garbham adhārayat / (43.4) Par.?
aṣṭāvajanayat putrāṃstasyām amaravarṇinaḥ // (43.5) Par.?
jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata / (44.1) Par.?
*sūtake kaṇṭham ākramya tān nināya yamakṣayam / (44.2) Par.?
prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat // (44.3) Par.?
tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā / (45.1) Par.?
na ca tāṃ kiṃcanovāca tyāgād bhīto mahīpatiḥ / (45.2) Par.?
*amīmāṃsyā karmayonir āgamaśceti śaṃtanuḥ / (45.3) Par.?
*smaran pitṛvacaścaiva nāpṛcchat putrakilbiṣam / (45.4) Par.?
*jātaṃ jātaṃ ca vai hanti sā strī sapta varān sutān / (45.5) Par.?
*śaṃtanur dharmabhaṅgācca nāpṛcchat tāṃ kathaṃcana / (45.6) Par.?
*aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ // (45.7) Par.?
atha tām aṣṭame putre jāte prahasitām iva / (46.1) Par.?
uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ / (46.2) Par.?
*ārabhantīṃ tadā dṛṣṭvā tāṃ sa kauravanandanaḥ / (46.3) Par.?
*abravīd bharataśreṣṭho vākyaṃ paramaduḥkhitaḥ // (46.4) Par.?
mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti / (47.1) Par.?
putraghni sumahat pāpaṃ mā prāpastiṣṭha garhite // (47.2) Par.?
stryuvāca / (48.1) Par.?
putrakāma na te hanmi putraṃ putravatāṃ vara / (48.2) Par.?
jīrṇastu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ // (48.3) Par.?
ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā / (49.1) Par.?
devakāryārthasiddhyartham uṣitāhaṃ tvayā saha // (49.2) Par.?
aṣṭeme vasavo devā mahābhāgā mahaujasaḥ / (50.1) Par.?
vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ // (50.2) Par.?
teṣāṃ janayitā nānyastvad ṛte bhuvi vidyate / (51.1) Par.?
madvidhā mānuṣī dhātrī na caivāstīha kācana // (51.2) Par.?
tasmāt tajjananīhetor mānuṣatvam upāgatā / (52.1) Par.?
*vasavaste sutā jātā rājaṃllokasya kīrtaye / (52.2) Par.?
janayitvā vasūn aṣṭau jitā lokāstvayākṣayāḥ // (52.3) Par.?
devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā / (53.1) Par.?
jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti // (53.2) Par.?
tat te śāpād vinirmuktā āpavasya mahātmanaḥ / (54.1) Par.?
svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam / (54.2) Par.?
*ayaṃ tava sutasteṣāṃ vīryeṇa kulanandanaḥ / (54.3) Par.?
*sambhūto 'ti janān anyān bhaviṣyati na saṃśayaḥ // (54.4) Par.?
eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ / (55.1) Par.?
matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam / (55.2) Par.?
*tasmād devavrataścaiva gaṅgādattaśca vīryavān / (55.3) Par.?
*dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ / (55.4) Par.?
*teṣāṃ lokān avāpnoti vasūnāṃ vasudhādhipa // (55.5) Par.?
Duration=0.54351806640625 secs.