Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3004
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaṃtanur uvāca / (1.1) Par.?
āpavo nāma ko nveṣa vasūnāṃ kiṃ ca duṣkṛtam / (1.2) Par.?
*śaśāpa yasmāt kalyāṇi sa vasūṃścārudarśane / (1.3) Par.?
yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ // (1.4) Par.?
anena ca kumāreṇa gaṅgādattena kiṃ kṛtam / (2.1) Par.?
yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati // (2.2) Par.?
īśānāḥ sarvalokasya vasavaste ca vai katham / (3.1) Par.?
mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
saivam uktā tato gaṅgā rājānam idam abravīt / (4.2) Par.?
bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham // (4.3) Par.?
yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama / (5.1) Par.?
vasiṣṭho nāma sa muniḥ khyāta āpava ityuta // (5.2) Par.?
tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam / (6.1) Par.?
meroḥ pārśve nagendrasya sarvartukusumāvṛtam // (6.2) Par.?
sa vāruṇistapastepe tasmin bharatasattama / (7.1) Par.?
vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake // (7.2) Par.?
dakṣasya duhitā yā tu surabhītyatigarvitā / (8.1) Par.?
gāṃ prajātā tu sā devī kaśyapād bharatarṣabha // (8.2) Par.?
anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām / (9.1) Par.?
tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ // (9.2) Par.?
sā tasmiṃstāpasāraṇye vasantī munisevite / (10.1) Par.?
cacāra ramye dharmye ca gaur apetabhayā tadā // (10.2) Par.?
atha tad vanam ājagmuḥ kadācid bharatarṣabha / (11.1) Par.?
pṛthvādyā vasavaḥ sarve devadevarṣisevitam // (11.2) Par.?
te sadārā vanaṃ tacca vyacaranta samantataḥ / (12.1) Par.?
remire ramaṇīyeṣu parvateṣu vaneṣu ca // (12.2) Par.?
tatraikasya tu bhāryā vai vasor vāsavavikrama / (13.1) Par.?
sā carantī vane tasmin gāṃ dadarśa sumadhyamā / (13.2) Par.?
yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā // (13.3) Par.?
sā vismayasamāviṣṭā śīladraviṇasaṃpadā / (14.1) Par.?
dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa / (14.2) Par.?
*ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām / (14.3) Par.?
*aṣṭāyataśirogrīvāṃ pṛthustāṃ samapadyata // (14.4) Par.?
svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām / (15.1) Par.?
upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca // (15.2) Par.?
evaṃguṇasamāyuktāṃ vasave vasunandinī / (16.1) Par.?
darśayāmāsa rājendra purā pauravanandana // (16.2) Par.?
dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama / (17.1) Par.?
*uvāca rājaṃstāṃ devīṃ nṛpottama sumadhyamām / (17.2) Par.?
uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇān vadan // (17.3) Par.?
eṣā gaur uttamā devi vāruṇer asitekṣaṇe / (18.1) Par.?
ṛṣestasya varārohe yasyedaṃ vanam uttamam // (18.2) Par.?
asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame / (19.1) Par.?
daśa varṣasahasrāṇi sa jīvet sthirayauvanaḥ // (19.2) Par.?
etacchrutvā tu sā devī nṛpottama sumadhyamā / (20.1) Par.?
tam uvācānavadyāṅgī bhartāraṃ dīptatejasam // (20.2) Par.?
asti me mānuṣe loke naradevātmajā sakhī / (21.1) Par.?
nāmnā jinavatī nāma rūpayauvanaśālinī // (21.2) Par.?
uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ / (22.1) Par.?
duhitā prathitā loke mānuṣe rūpasaṃpadā // (22.2) Par.?
tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām / (23.1) Par.?
ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana // (23.2) Par.?
yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada / (24.1) Par.?
mānuṣeṣu bhavatvekā jarārogavivarjitā // (24.2) Par.?
etan mama mahābhāga kartum arhasyanindita / (25.1) Par.?
priyaṃ priyataraṃ hyasmān nāsti me 'nyat kathaṃcana // (25.2) Par.?
etacchrutvā vacastasyā devyāḥ priyacikīrṣayā / (26.1) Par.?
pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām // (26.2) Par.?
tayā kamalapatrākṣyā niyukto dyaustadā nṛpa / (27.1) Par.?
ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum / (27.2) Par.?
hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ // (27.3) Par.?
athāśramapadaṃ prāptaḥ phalānyādāya vāruṇiḥ / (28.1) Par.?
na cāpaśyata gāṃ tatra savatsāṃ kānanottame // (28.2) Par.?
tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ / (29.1) Par.?
nādhyagacchacca mṛgayaṃstāṃ gāṃ munir udāradhīḥ // (29.2) Par.?
jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ / (30.1) Par.?
yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā // (30.2) Par.?
yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim / (31.1) Par.?
tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ // (31.2) Par.?
evaṃ śaśāpa bhagavān vasūṃstān munisattamaḥ / (32.1) Par.?
vaśaṃ kopasya samprāpta āpavo bharatarṣabha // (32.2) Par.?
śaptvā ca tān mahābhāgastapasyeva mano dadhe / (33.1) Par.?
evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ / (33.2) Par.?
mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ / (33.3) Par.?
*evaṃ śaptāstatastena muninā yāmunena vai / (33.4) Par.?
*aṣṭau samastā vasavo mune roṣeṇa sattama // (33.5) Par.?
athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ / (34.1) Par.?
śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ // (34.2) Par.?
prasādayantastam ṛṣiṃ vasavaḥ pārthivarṣabha / (35.1) Par.?
na lebhire ca tasmāt te prasādam ṛṣisattamāt / (35.2) Par.?
*cakāra ca na teṣāṃ vai prasādaṃ bhagavān ṛṣiḥ / (35.3) Par.?
āpavāt puruṣavyāghra sarvadharmaviśāradāt // (35.4) Par.?
uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ / (36.1) Par.?
anu saṃvatsarācchāpamokṣaṃ vai samavāpsyatha // (36.2) Par.?
ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati / (37.1) Par.?
dyaustadā mānuṣe loke dīrghakālaṃ svakarmaṇā // (37.2) Par.?
nānṛtaṃ taccikīrṣāmi yuṣmān kruddho yad abruvam / (38.1) Par.?
*prajā hyanṛtavākyena hiṃsyām apyātmanastathā / (38.2) Par.?
na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ // (38.3) Par.?
bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ / (39.1) Par.?
pituḥ priyahite yuktaḥ strībhogān varjayiṣyati / (39.2) Par.?
evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ // (39.3) Par.?
tato mām upajagmuste samastā vasavastadā / (40.1) Par.?
ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ / (40.2) Par.?
jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi // (40.3) Par.?
evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama / (41.1) Par.?
mokṣārthaṃ mānuṣāllokād yathāvat kṛtavatyaham // (41.2) Par.?
ayaṃ śāpād ṛṣestasya eka eva nṛpottama / (42.1) Par.?
dyau rājan mānuṣe loke ciraṃ vatsyati bhārata / (42.2) Par.?
*ayaṃ kumāraḥ putraste vivṛddhaḥ punar eṣyati / (42.3) Par.?
*ahaṃ ca te bhaviṣyāmi āhvānopagatā nṛpa // (42.4) Par.?
etad ākhyāya sā devī tatraivāntaradhīyata / (43.1) Par.?
ādāya ca kumāraṃ taṃ jagāmātha yathepsitam / (43.2) Par.?
*tasmād devavrataścaiva gaṅgādattaśca so 'bhavat // (43.3) Par.?
sa tu devavrato nāma gāṅgeya iti cābhavat / (44.1) Par.?
dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ // (44.2) Par.?
śaṃtanuścāpi śokārto jagāma svapuraṃ tataḥ / (45.1) Par.?
*tasya kīrtiṃ ca vṛttiṃ ca mahato nṛpasadguṇān / (45.2) Par.?
tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān // (45.3) Par.?
mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ / (46.1) Par.?
yasyetihāso dyutimān mahābhāratam ucyate // (46.2) Par.?
Duration=0.1683361530304 secs.