Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3871
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto doṣabhedavikalpamadhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
aṣṭāṅgavedavidvāṃsaṃ divodāsaṃ mahaujasam / (3.1) Par.?
chinnaśāstrārthasaṃdehaṃ sūkṣmāgādhāgamodadhim // (3.2) Par.?
viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati / (4.1) Par.?
dviṣaṣṭir doṣabhedā ye purastāt parikīrtitāḥ // (4.2) Par.?
kati tatraikaśo jñeyā dviśo vāpyathavā triśaḥ / (5.1) Par.?
tasya tadvacanaṃ śrutvā saṃśayacchinmahātapāḥ // (5.2) Par.?
prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ / (6.1) Par.?
trayo doṣā dhātavaśca purīṣaṃ mūtram eva ca // (6.2) Par.?
dehaṃ saṃdhārayantyete hyavyāpannā rasair hitaiḥ / (7.1) Par.?
puruṣaḥ ṣoḍaśakalaḥ prāṇāścaikādaśaiva ye // (7.2) Par.?
rogāṇāṃ tu sahasraṃ yacchataṃ viṃśatireva ca / (8.1) Par.?
śataṃ ca pañca dravyāṇāṃ trisaptatyadhikottaram // (8.2) Par.?
vyāsataḥ kīrtitaṃ taddhi bhinnā doṣāstrayo guṇāḥ / (9.1) Par.?
dviṣaṣṭidhā bhavantyete bhūyiṣṭham iti niścayaḥ // (9.2) Par.?
traya eva pṛthak doṣā dviśo nava samādhikaiḥ / (10.1) Par.?
trayodaśādhikaikadvisamamadhyolbaṇais triśaḥ // (10.2) Par.?
pañcāśad evaṃ tu saha bhavanti kṣayam āgataiḥ / (11.1) Par.?
kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ // (11.2) Par.?
dvādaśaivaṃ samākhyātāstrayo doṣā dviṣaṣṭidhā / (12.1) Par.?
miśrā dhātumalair doṣā yāntyasaṃkhyeyatāṃ punaḥ // (12.2) Par.?
tasmāt prasaṅgaṃ saṃyamya doṣabhedavikalpanaiḥ / (13.1) Par.?
rogaṃ viditvopacared rasabhedair yatheritaiḥ // (13.2) Par.?
bhiṣak kartātha karaṇaṃ rasā doṣāstu kāraṇam / (14.1) Par.?
kāryamārogyam evaikam anārogyam ato 'nyathā // (14.2) Par.?
adhyāyānāṃ tu ṣaṭṣaṣṭyā grathitārthapadakramam / (15.1) Par.?
evam etad aśeṣeṇa tantram uttaram ṛddhimat // (15.2) Par.?
spaṣṭagūḍhārthavijñānam agāḍhamandacetasām / (16.1) Par.?
yathāvidhi yathāpraśnaṃ bhavatāṃ parikīrtitam // (16.2) Par.?
sahottaraṃ tvetad adhītya sarvaṃ brāhmaṃ vidhānena yathoditena / (17.1) Par.?
na hīyate 'rthān manaso 'bhyupetād etadvaco brāhmam atīva satyam // (17.2) Par.?
Duration=0.077713012695312 secs.