Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3006
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ / (1.2) Par.?
dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ / (1.3) Par.?
*śaṃtanoḥ kīrtayiṣyāmi sarvān eva guṇān aham // (1.4) Par.?
damo dānaṃ kṣamā buddhir hrīr dhṛtisteja uttamam / (2.1) Par.?
nityānyāsan mahāsattve śaṃtanau puruṣarṣabhe // (2.2) Par.?
evaṃ sa guṇasampanno dharmārthakuśalo nṛpaḥ / (3.1) Par.?
āsīd bharatavaṃśasya goptā sādhujanasya ca // (3.2) Par.?
kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ / (4.1) Par.?
*anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ / (4.2) Par.?
*tasya kīrtimato vṛttam avekṣya satataṃ narāḥ / (4.3) Par.?
dharma eva paraḥ kāmād arthācceti vyavasthitaḥ // (4.4) Par.?
etānyāsan mahāsattve śaṃtanau bharatarṣabha / (5.1) Par.?
na cāsya sadṛśaḥ kaścit kṣatriyo dharmato 'bhavat // (5.2) Par.?
vartamānaṃ hi dharme sve sarvadharmavidāṃ varam / (6.1) Par.?
taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan // (6.2) Par.?
vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ / (7.1) Par.?
prati bhāratagoptāraṃ samapadyanta bhūmipāḥ / (7.2) Par.?
*tena kīrtimatā śiṣṭāḥ śakrapratimatejasā / (7.3) Par.?
*yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ // (7.4) Par.?
śaṃtanupramukhair gupte loke nṛpatibhistadā / (8.1) Par.?
niyamāt sarvavarṇānāṃ brahmottaram avartata // (8.2) Par.?
brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ / (9.1) Par.?
brahmakṣatrānuraktāśca śūdrāḥ paryacaran viśaḥ // (9.2) Par.?
sa hāstinapure ramye kurūṇāṃ puṭabhedane / (10.1) Par.?
vasan sāgaraparyantām anvaśād vai vasuṃdharām // (10.2) Par.?
sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ / (11.1) Par.?
dānadharmatapoyogācchriyā paramayā yutaḥ // (11.2) Par.?
arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ / (12.1) Par.?
tejasā sūryasaṃkāśo vāyuvegasamo jave / (12.2) Par.?
antakapratimaḥ kope kṣamayā pṛthivīsamaḥ // (12.3) Par.?
vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām / (13.1) Par.?
śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa // (13.2) Par.?
dharmabrahmottare rājye śaṃtanur vinayātmavān / (14.1) Par.?
samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ / (14.2) Par.?
*cakoranetrastāmrāsyaḥ siṃharṣabhagatir yuvā / (14.3) Par.?
*guṇair anupamair yuktaḥ samastair abhikāmikaiḥ / (14.4) Par.?
*gambhīraḥ sattvasampannaḥ pūrṇacandranibhānanaḥ // (14.5) Par.?
devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ / (15.1) Par.?
na cādharmeṇa keṣāṃcit prāṇinām abhavad vadhaḥ // (15.2) Par.?
asukhānām anāthānāṃ tiryagyoniṣu vartatām / (16.1) Par.?
sa eva rājā bhūtānāṃ sarveṣām abhavat pitā // (16.2) Par.?
tasmin kurupatiśreṣṭhe rājarājeśvare sati / (17.1) Par.?
śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ / (17.2) Par.?
*yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam // (17.3) Par.?
sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ / (18.1) Par.?
ratim aprāpnuvan strīṣu babhūva vanagocaraḥ / (18.2) Par.?
*tapasā karṣitogreṇa japadhyānarataḥ sadā // (18.3) Par.?
tathārūpastathācārastathāvṛttastathāśrutaḥ / (19.1) Par.?
gāṅgeyastasya putro 'bhūn nāmnā devavrato vasuḥ // (19.2) Par.?
sarvāstreṣu sa niṣṇātaḥ pārthiveṣvitareṣu ca / (20.1) Par.?
mahābalo mahāsattvo mahāvīryo mahārathaḥ // (20.2) Par.?
sa kadācin mṛgaṃ viddhvā gaṅgām anusaran nadīm / (21.1) Par.?
bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ // (21.2) Par.?
tāṃ dṛṣṭvā cintayāmāsa śaṃtanuḥ puruṣarṣabhaḥ / (22.1) Par.?
syandate kiṃ nviyaṃ nādya saricchreṣṭhā yathā purā // (22.2) Par.?
tato nimittam anvicchan dadarśa sa mahāmanāḥ / (23.1) Par.?
kumāraṃ rūpasampannaṃ bṛhantaṃ cārudarśanam // (23.2) Par.?
divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram / (24.1) Par.?
kṛtsnāṃ gaṅgāṃ samāvṛtya śaraistīkṣṇair avasthitam // (24.2) Par.?
tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike / (25.1) Par.?
abhavad vismito rājā karma dṛṣṭvātimānuṣam // (25.2) Par.?
jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanustadā / (26.1) Par.?
nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam / (26.2) Par.?
*na smṛtiḥ śaṃtanor āsīd abhijñātuṃ svam ātmajam // (26.3) Par.?
sa tu taṃ pitaraṃ dṛṣṭvā mohayāmāsa māyayā / (27.1) Par.?
saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata // (27.2) Par.?
tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ / (28.1) Par.?
śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha / (28.2) Par.?
*śaṅkamānaḥ sutaṃ prāpya gaṅgā vacanam abravīt // (28.3) Par.?
darśayāmāsa taṃ gaṅgā bibhratī rūpam uttamam / (29.1) Par.?
gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam // (29.2) Par.?
alaṃkṛtām ābharaṇair arajo'mbaradhāriṇīm / (30.1) Par.?
dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ // (30.2) Par.?
gaṅgovāca / (31.1) Par.?
yaṃ putram aṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ / (31.2) Par.?
sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam / (31.3) Par.?
*sarvāstravid anuttamaḥ / (31.4) Par.?
*gṛhāṇemaṃ mahārāja mayā saṃvardhitaṃ sutam / (31.5) Par.?
*ādāya puruṣavyāghra // (31.6) Par.?
vedān adhijage sāṅgān vasiṣṭhād eva vīryavān / (32.1) Par.?
*sa khilān sopaniṣadān sāṅgopāṅgān yathāvidhi / (32.2) Par.?
kṛtāstraḥ parameṣvāso devarājasamo yudhi // (32.3) Par.?
surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata / (33.1) Par.?
uśanā veda yacchāstram ayaṃ tad veda sarvaśaḥ // (33.2) Par.?
tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ / (34.1) Par.?
yad veda śāstraṃ taccāpi kṛtsnam asmin pratiṣṭhitam / (34.2) Par.?
tava putre mahābāhau sāṅgopāṅgaṃ mahātmani // (34.3) Par.?
ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān / (35.1) Par.?
*sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān / (35.2) Par.?
yad astraṃ veda rāmaśca tad apyasmin pratiṣṭhitam // (35.3) Par.?
maheṣvāsam imaṃ rājan rājadharmārthakovidam / (36.1) Par.?
mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya // (36.2) Par.?
vaiśaṃpāyana uvāca / (37.1) Par.?
tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ / (37.2) Par.?
bhrājamānaṃ yathādityam āyayau svapuraṃ prati / (37.3) Par.?
*ityuktvā sā mahābhāgā tatraivāntaradhīyata // (37.4) Par.?
pauravaḥ svapuraṃ gatvā puraṃdarapuropamam / (38.1) Par.?
sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā / (38.2) Par.?
pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat / (38.3) Par.?
*rājyārtham abhayapradam / (38.4) Par.?
*guṇavantaṃ mahātmānam // (38.5) Par.?
pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ / (39.1) Par.?
rāṣṭraṃ ca rañjayāmāsa vṛttena bharatarṣabha / (39.2) Par.?
*tathāvṛttasamācārastathādharmastathāśrutaḥ / (39.3) Par.?
*putro devavrato nāma śaṃtanor adhiko guṇaiḥ / (39.4) Par.?
*sarvāstreṣvabhyanujñātaḥ pārthiveṣvitareṣu ca / (39.5) Par.?
*guṇair viśiṣṭo bahubhiḥ putro devavrato 'bhavat // (39.6) Par.?
sa tathā saha putreṇa ramamāṇo mahīpatiḥ / (40.1) Par.?
vartayāmāsa varṣāṇi catvāryamitavikramaḥ // (40.2) Par.?
sa kadācid vanaṃ yāto yamunām abhito nadīm / (41.1) Par.?
mahīpatir anirdeśyam ājighrad gandham uttamam // (41.2) Par.?
tasya prabhavam anvicchan vicacāra samantataḥ / (42.1) Par.?
sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm // (42.2) Par.?
tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām / (43.1) Par.?
kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi // (43.2) Par.?
sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm / (44.1) Par.?
pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ // (44.2) Par.?
rūpamādhuryagandhaistāṃ saṃyuktāṃ devarūpiṇīm / (45.1) Par.?
samīkṣya rājā dāśeyīṃ kāmayāmāsa śaṃtanuḥ // (45.2) Par.?
sa gatvā pitaraṃ tasyā varayāmāsa tāṃ tadā / (46.1) Par.?
paryapṛcchat tatastasyāḥ pitaraṃ cātmakāraṇāt / (46.2) Par.?
*icchāmi dāśadattāṃ me sutāṃ bhāryām aninditām // (46.3) Par.?
sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim / (47.1) Par.?
jātamātraiva me deyā varāya varavarṇinī / (47.2) Par.?
hṛdi kāmastu me kaścit taṃ nibodha janeśvara // (47.3) Par.?
yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha / (48.1) Par.?
satyavāg asi satyena samayaṃ kuru me tataḥ // (48.2) Par.?
samayena pradadyāṃ te kanyām aham imāṃ nṛpa / (49.1) Par.?
na hi me tvatsamaḥ kaścid varo jātu bhaviṣyati // (49.2) Par.?
śaṃtanur uvāca / (50.1) Par.?
śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā / (50.2) Par.?
dātavyaṃ cet pradāsyāmi na tvadeyaṃ kathaṃcana // (50.3) Par.?
dāśa uvāca / (51.1) Par.?
asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ / (51.2) Par.?
tvad ūrdhvam abhiṣektavyo nānyaḥ kaścana pārthiva // (51.3) Par.?
vaiśaṃpāyana uvāca / (52.1) Par.?
nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ / (52.2) Par.?
śarīrajena tīvreṇa dahyamāno 'pi bhārata // (52.3) Par.?
sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ / (53.1) Par.?
pratyayāddhāstinapuraṃ śokopahatacetanaḥ // (53.2) Par.?
tataḥ kadācic chocantaṃ śaṃtanuṃ dhyānam āsthitam / (54.1) Par.?
putro devavrato 'bhyetya pitaraṃ vākyam abravīt // (54.2) Par.?
sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ / (55.1) Par.?
*sa kasmād rājaśārdūla śocaṃstu paridahyase / (55.2) Par.?
tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ / (55.3) Par.?
dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃcana / (55.4) Par.?
*na cāśvena viniryāsi vivarṇo hariṇaḥ kṛśaḥ / (55.5) Par.?
*vyādhim icchāmi te jñātuṃ pratikuryāṃ hi tatra vai / (55.6) Par.?
*vaiśaṃpāyanaḥ / (55.7) Par.?
*sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam / (55.8) Par.?
*vivṛtaṃ nāśakat tasmai pitā putrāya śaṃsitum // (55.9) Par.?
evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata / (56.1) Par.?
asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmyuta // (56.2) Par.?
apatyaṃ nastvam evaikaḥ kule mahati bhārata / (57.1) Par.?
*śastranityaśca satataṃ pauruṣe dhuryavasthitaḥ / (57.2) Par.?
anityatā ca martyānām ataḥ śocāmi putraka // (57.3) Par.?
kathaṃcit tava gāṅgeya vipattau nāsti naḥ kulam / (58.1) Par.?
asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ // (58.2) Par.?
na cāpyahaṃ vṛthā bhūyo dārān kartum ihotsahe / (59.1) Par.?
saṃtānasyāvināśāya kāmaye bhadram astu te / (59.2) Par.?
anapatyataikaputratvam ityāhur dharmavādinaḥ / (59.3) Par.?
*cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata / (59.4) Par.?
*cakṣurnāśe tanor nāśaḥ putranāśe kulakṣayaḥ // (59.5) Par.?
agnihotraṃ trayo vedā yajñāśca sahadakṣiṇāḥ / (60.1) Par.?
sarvāṇyetānyapatyasya kalāṃ nārhanti ṣoḍaśīm // (60.2) Par.?
evam eva manuṣyeṣu syācca sarvaprajāsvapi / (61.1) Par.?
yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ / (61.2) Par.?
*apatyenānṛṇo loke pitṝṇāṃ nāsti saṃśayaḥ / (61.3) Par.?
eṣā trayī purāṇānām uttamānāṃ ca śāśvatī / (61.4) Par.?
*apatyaṃ karma vidyā ca trīṇi jyotīṃṣi bhārata / (61.5) Par.?
*yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā // (61.6) Par.?
tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata / (62.1) Par.?
nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha // (62.2) Par.?
so 'smi saṃśayam āpannastvayi śānte kathaṃ bhavet / (63.1) Par.?
iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ // (63.2) Par.?
tatastat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ / (64.1) Par.?
devavrato mahābuddhiḥ prayayāvanucintayan / (64.2) Par.?
*sūtaḥ / (64.3) Par.?
*vaiśaṃpāyanaḥ / (64.4) Par.?
*apatyaphalasaṃyuktam etacchrutvā pitur vacaḥ / (64.5) Par.?
*sūtaṃ bhūyo 'pi saṃtapta āhvayāmāsa vai pituḥ / (64.6) Par.?
*sūtastu kurumukhyasya upayātastadājñayā / (64.7) Par.?
*tam uvāca mahāprājño bhīṣmo vai sārathiṃ pituḥ / (64.8) Par.?
*tvaṃ sārathe pitur mahyaṃ sakhāsi rathadhūrgataḥ / (64.9) Par.?
*abhijānāsi yadi vai kasyāṃ bhāvo nṛpasya tu / (64.10) Par.?
*etad ācakṣva me pṛṣṭaḥ kariṣye na tadanyathā / (64.11) Par.?
*dāśakanyā naraśreṣṭha tatra bhāvaḥ pitur gataḥ / (64.12) Par.?
*vṛtaḥ sa naradevena tadā vacanam abravīt / (64.13) Par.?
*yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram / (64.14) Par.?
*nākāmayata taṃ dātuṃ pitā tava varaṃ tadā / (64.15) Par.?
*sa cāpi niścayastasya na ca dadyām ato 'nyathā / (64.16) Par.?
*evaṃ te kathitaṃ vīra kuruṣva yad anantaram / (64.17) Par.?
*tataḥ sa pitur ājñāya mataṃ samyag avekṣya ca / (64.18) Par.?
*jñātvā vimanasaṃ putraḥ prayayau yamunāṃ prati // (64.19) Par.?
abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam / (65.1) Par.?
tam apṛcchat tadābhyetya pitustacchokakāraṇam // (65.2) Par.?
tasmai sa kurumukhyāya yathāvat paripṛcchate / (66.1) Par.?
varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha // (66.2) Par.?
tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitastadā / (67.1) Par.?
abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam // (67.2) Par.?
taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca / (68.1) Par.?
abravīccainam āsīnaṃ rājasaṃsadi bhārata / (68.2) Par.?
*uccaiḥśravāḥ / (68.3) Par.?
*rājyaśulkā pradātavyā kanyeyaṃ yācatāṃ vara / (68.4) Par.?
*apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param // (68.5) Par.?
tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha / (69.1) Par.?
putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ / (69.2) Par.?
*kumārikāyāḥ śulkena kiṃcid vakṣyāmi bhārata // (69.3) Par.?
ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam / (70.1) Par.?
atikrāman na tapyeta sākṣād api śatakratuḥ // (70.2) Par.?
apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ / (71.1) Par.?
yasya śukrāt satyavatī prādurbhūtā yaśasvinī // (71.2) Par.?
tena me bahuśastāta pitā te parikīrtitaḥ / (72.1) Par.?
arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata // (72.2) Par.?
asito hyapi devarṣiḥ pratyākhyātaḥ purā mayā / (73.1) Par.?
satyavatyā bhṛśaṃ hyarthī sa āsīd ṛṣisattamaḥ // (73.2) Par.?
kanyāpitṛtvāt kiṃcit tu vakṣyāmi bharatarṣabha / (74.1) Par.?
balavat sapatnatām atra doṣaṃ paśyāmi kevalam / (74.2) Par.?
*bhūyāṃsaṃ tvayi paśyāmi taṃ doṣam aparājita // (74.3) Par.?
yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā / (75.1) Par.?
na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa // (75.2) Par.?
etāvān atra doṣo hi nānyaḥ kaścana pārthiva / (76.1) Par.?
etajjānīhi bhadraṃ te dānādāne paraṃtapa // (76.2) Par.?
evam uktastu gāṅgeyastadyuktaṃ pratyabhāṣata / (77.1) Par.?
śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata // (77.2) Par.?
idaṃ me matam ādatsva satyaṃ satyavatāṃ vara / (78.1) Par.?
naiva jāto na vājāta īdṛśaṃ vaktum utsahet // (78.2) Par.?
evam etat kariṣyāmi yathā tvam anubhāṣase / (79.1) Par.?
yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati // (79.2) Par.?
ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata / (80.1) Par.?
cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha // (80.2) Par.?
tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ / (81.1) Par.?
kanyāyāścaiva dharmātman prabhur dānāya ceśvaraḥ // (81.2) Par.?
idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me / (82.1) Par.?
kaumārikāṇāṃ śīlena vakṣyāmyaham ariṃdama // (82.2) Par.?
yat tvayā satyavatyarthe satyadharmaparāyaṇa / (83.1) Par.?
rājamadhye pratijñātam anurūpaṃ tavaiva tat // (83.2) Par.?
nānyathā tan mahābāho saṃśayo 'tra na kaścana / (84.1) Par.?
*nāsti tasyānyathā bhāvastvatto ripunibarhaṇaḥ / (84.2) Par.?
*vidyate puruṣavyāghra tvayi satyaṃ mahāvrata / (84.3) Par.?
tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān // (84.4) Par.?
tasya tan matam ājñāya satyadharmaparāyaṇaḥ / (85.1) Par.?
pratyajānāt tadā rājan pituḥ priyacikīrṣayā // (85.2) Par.?
devavrata uvāca / (86.1) Par.?
dāśarāja nibodhedaṃ vacanaṃ me nṛpottama / (86.2) Par.?
*ṛṣayo vātha vā devā bhūtānyantarhitāni ca / (86.3) Par.?
*yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ / (86.4) Par.?
*idaṃ vacanam ādhatsva satyena mama jalpataḥ / (86.5) Par.?
śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte // (86.6) Par.?
rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa / (87.1) Par.?
apatyahetor api ca karomyeṣa viniścayam // (87.2) Par.?
adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati / (88.1) Par.?
aputrasyāpi me lokā bhaviṣyantyakṣayā divi / (88.2) Par.?
*na hi janmaprabhṛtyuktaṃ mayā kiṃcid ihānṛtam / (88.3) Par.?
*yāvat prāṇā dhriyante vai mama dehaṃ samāśritāḥ / (88.4) Par.?
*tāvan na janayiṣyāmi pitre kanyāṃ prayaccha me / (88.5) Par.?
*parityajāmyahaṃ rājyaṃ maithunaṃ cāpi sarvaśaḥ / (88.6) Par.?
*ūrdhvaretā bhaviṣyāmi dāśa satyaṃ bravīmi te // (88.7) Par.?
vaiśaṃpāyana uvāca / (89.1) Par.?
tasya tad vacanaṃ śrutvā samprahṛṣṭatanūruhaḥ / (89.2) Par.?
dadānītyeva taṃ dāśo dharmātmā pratyabhāṣata // (89.3) Par.?
tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇāstathā / (90.1) Par.?
*taṃ dṛṣṭvā duṣkaraṃ karma praśaśaṃsuśca pārthivāḥ / (90.2) Par.?
abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan // (90.3) Par.?
tataḥ sa pitur arthāya tām uvāca yaśasvinīm / (91.1) Par.?
adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti // (91.2) Par.?
evam uktvā tu bhīṣmastāṃ ratham āropya bhāminīm / (92.1) Par.?
āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat // (92.2) Par.?
tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ / (93.1) Par.?
sametāśca pṛthak caiva bhīṣmo 'yam iti cābruvan // (93.2) Par.?
tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ / (94.1) Par.?
*babhūva duḥkhito rājā cirarātrāya bhārata / (94.2) Par.?
*sa tena karmaṇā sūnoḥ prītastasmai varaṃ dadau / (94.3) Par.?
svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam / (94.4) Par.?
*na te prabhavitā mṛtyur yāvad icchasi jīvitum / (94.5) Par.?
*tvatto hyanujñāṃ samprāpya mṛtyuḥ prabhavitānagha / (94.6) Par.?
*svena kāmena kartāsi nākāmastvaṃ kathaṃcana // (94.7) Par.?
Duration=0.73495316505432 secs.