Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3008
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
hate citrāṅgade bhīṣmo bāle bhrātari cānagha / (1.2) Par.?
pālayāmāsa tad rājyaṃ satyavatyā mate sthitaḥ / (1.3) Par.?
*tathā vicitravīryaṃ tu vartamānaṃ sukhe 'tule // (1.4) Par.?
samprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam / (2.1) Par.?
bhīṣmo vicitravīryasya vivāhāyākaron matim // (2.2) Par.?
atha kāśipater bhīṣmaḥ kanyāstisro 'psaraḥsamāḥ / (3.1) Par.?
śuśrāva sahitā rājan vṛṇvatīr vai svayaṃvaram // (3.2) Par.?
tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt / (4.1) Par.?
jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati // (4.2) Par.?
tatra rājñaḥ samuditān sarvataḥ samupāgatān / (5.1) Par.?
dadarśa kanyāstāścaiva bhīṣmaḥ śaṃtanunandanaḥ / (5.2) Par.?
*tāsāṃ kāmena saṃmattāḥ sahitāḥ kāśikosalāḥ / (5.3) Par.?
*vaṅgāḥ puṇḍrāḥ kaliṅgāśca te jagmustāṃ purīṃ prati // (5.4) Par.?
kīrtyamāneṣu rājñāṃ tu nāmasvatha sahasraśaḥ / (6.1) Par.?
*vaiśaṃpāyanaḥ / (6.2) Par.?
*ekākinaṃ tadā bhīṣmaṃ vṛddhaṃ śāṃtanunandanam / (6.3) Par.?
*sodvegā iva taṃ dṛṣṭvā kanyāḥ paramaśobhanāḥ / (6.4) Par.?
*apākrāmanta tāḥ sarvā vṛddha ityeva cintayā / (6.5) Par.?
*vṛddhaḥ paramadharmātmā valīpalitadhāraṇaḥ / (6.6) Par.?
*kiṃkāraṇam ihāyāto nirlajjo bharatarṣabhaḥ / (6.7) Par.?
*mithyāpratijño lokeṣu kiṃ vadiṣyati bhārata / (6.8) Par.?
*brahmacārīti bhīṣmo hi vṛthaiva prathito bhuvi / (6.9) Par.?
*ityevaṃ prabruvantaste hasanti sma nṛpādhamāḥ / (6.10) Par.?
*kṣatriyāṇāṃ vacaḥ śrutvā bhīṣmaścukrodha bhārata / (6.11) Par.?
bhīṣmaḥ svayaṃ tadā rājan varayāmāsa tāḥ prabhuḥ // (6.12) Par.?
uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ / (7.1) Par.?
ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ // (7.2) Par.?
āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ / (8.1) Par.?
alaṃkṛtya yathāśakti pradāya ca dhanānyapi // (8.2) Par.?
prayacchantyapare kanyāṃ mithunena gavām api / (9.1) Par.?
vittena kathitenānye balenānye 'numānya ca // (9.2) Par.?
pramattām upayāntyanye svayam anye ca vindate / (10.1) Par.?
*ārṣaṃ vidhiṃ puraskṛtya dārān vindanti cāpare / (10.2) Par.?
aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam // (10.3) Par.?
svayaṃvaraṃ tu rājanyāḥ praśaṃsantyupayānti ca / (11.1) Par.?
pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ // (11.2) Par.?
tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ / (12.1) Par.?
te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā / (12.2) Par.?
sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ // (12.3) Par.?
evam uktvā mahīpālān kāśirājaṃ ca vīryavān / (13.1) Par.?
sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam / (13.2) Par.?
āmantrya ca sa tān prāyācchīghraṃ kanyāḥ pragṛhya tāḥ // (13.3) Par.?
tataste pārthivāḥ sarve samutpetur amarṣitāḥ / (14.1) Par.?
saṃspṛśantaḥ svakān bāhūn daśanto daśanacchadān // (14.2) Par.?
teṣām ābharaṇānyāśu tvaritānāṃ vimuñcatām / (15.1) Par.?
āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt // (15.2) Par.?
tārāṇām iva saṃpāto babhūva janamejaya / (16.1) Par.?
bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ // (16.2) Par.?
savarmabhir bhūṣaṇaiste drāg bhrājadbhir itastataḥ / (17.1) Par.?
sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā // (17.2) Par.?
sūtopakᄆptān rucirān sadaśvodyatadhūrgatān / (18.1) Par.?
rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ / (18.2) Par.?
prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ // (18.3) Par.?
tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata / (19.1) Par.?
ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam // (19.2) Par.?
te tviṣūn daśasāhasrāṃstasmai yugapad ākṣipan / (20.1) Par.?
aprāptāṃścaiva tān āśu bhīṣmaḥ sarvāṃstadāchinat / (20.2) Par.?
*āchinaccharavarṣeṇa mahatā lomavāhinā // (20.3) Par.?
tataste pārthivāḥ sarve sarvataḥ parivārayan / (21.1) Par.?
vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ // (21.2) Par.?
sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ / (22.1) Par.?
tataḥ sarvān mahīpālān pratyavidhyat tribhistribhiḥ / (22.2) Par.?
*ekaikastu tato bhīṣmaṃ rājan vivyādha pañcabhiḥ / (22.3) Par.?
*sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī / (22.4) Par.?
*tad yuddham āsīt tumulaṃ ghoraṃ devāsuropamam / (22.5) Par.?
*asyatāṃ lokavīrāṇāṃ śaraśaktisamākulam / (22.6) Par.?
*sa dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca / (22.7) Par.?
*cicheda samare bhīṣmaḥ śataśo 'tha sahasraśaḥ // (22.8) Par.?
tasyāti puruṣān anyāṃllāghavaṃ rathacāriṇaḥ / (23.1) Par.?
rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'pyabhyapūjayan / (23.2) Par.?
*akṣataḥ kṣapayitvānyān asaṃkhyeyaparākramaḥ / (23.3) Par.?
*ānināya sa kāśyasya sutāḥ sāgaragāsutaḥ // (23.4) Par.?
tān vinirjitya tu raṇe sarvaśastraviśāradaḥ / (24.1) Par.?
kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati // (24.2) Par.?
tatastaṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ / (25.1) Par.?
abhyāhanad ameyātmā bhīṣmaṃ śāṃtanavaṃ raṇe // (25.2) Par.?
vāraṇaṃ jaghane nighnan dantābhyām aparo yathā / (26.1) Par.?
vāśitām anusaṃprāpto yūthapo balināṃ varaḥ // (26.2) Par.?
strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ / (27.1) Par.?
śālvarājo mahābāhur amarṣeṇābhicoditaḥ // (27.2) Par.?
tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ / (28.1) Par.?
*śālvarājaṃ susaṃkruddho nyavartata paraṃtapaḥ / (28.2) Par.?
tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan / (28.3) Par.?
*vitateṣu dhanuṣpāṇir vikuñcitalalāṭabhṛt / (28.4) Par.?
*dahan yathā kṛṣṇagatiḥ kakṣaṃ vāteritaḥ prabhuḥ // (28.5) Par.?
kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ / (29.1) Par.?
nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ // (29.2) Par.?
nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te / (30.1) Par.?
prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame // (30.2) Par.?
tau vṛṣāviva nardantau balinau vāśitāntare / (31.1) Par.?
anyonyam abhivartetāṃ balavikramaśālinau / (31.2) Par.?
*tataḥ kruddhaḥ śāṃtanavo dṛṣṭvā taṃ nṛpam āgatam / (31.3) Par.?
*sālveśvaraṃ sa rājānaṃ hayān kruddho 'bhyacodayat / (31.4) Par.?
*saṃspṛśaṃśca dhanuḥśreṣṭhaṃ sajyaṃ kṛtvā nararṣabhaḥ / (31.5) Par.?
*samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ / (31.6) Par.?
*abhyadravat sālvapatiṃ yuddhāya kurupuṃgavaḥ / (31.7) Par.?
*kavacī baddhanistriṃśastalabaddhaḥ pratāpavān / (31.8) Par.?
*tiṣṭha tiṣṭheti rājānaṃ sālvaṃ śāṃtanavo 'bravīt / (31.9) Par.?
*kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ / (31.10) Par.?
*tatastu yuddham abhavat tadā rājan svayaṃvare / (31.11) Par.?
*bhīṣmasya caiva rājarṣeḥ sālvasyāpi tathaiva ca / (31.12) Par.?
*āyodhanaṃ mahāghoram indralekhāriṇor iva / (31.13) Par.?
*bhīrūṇāṃ bhītijanakaṃ śūrāṇāṃ harṣavardhanam / (31.14) Par.?
*surāṇāṃ vismayakaraṃ duṣṭānāṃ prītivardhanam / (31.15) Par.?
*adṛṣṭam aśrutaṃ kaiścit sarvalokabhayaṃkaram // (31.16) Par.?
tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ / (32.1) Par.?
śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ / (32.2) Par.?
*vivyādha ca tadā bhīṣmaṃ vāmapārśve stanāntare / (32.3) Par.?
*tvaramāṇastvarākāle kṣatriyarṣabhasattamaḥ // (32.4) Par.?
pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ / (33.1) Par.?
vismitāḥ samapadyanta sādhu sādhviti cābruvan // (33.2) Par.?
lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ / (34.1) Par.?
apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ // (34.2) Par.?
kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ / (35.1) Par.?
kruddhaḥ śāṃtanavo bhīṣmastiṣṭha tiṣṭhetyabhāṣata // (35.2) Par.?
sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ / (36.1) Par.?
yāvad enaṃ nihanmyadya bhujaṃgam iva pakṣirāṭ / (36.2) Par.?
*tadvacaḥ sārathiḥ śrutvā yatra śālvastato yayau / (36.3) Par.?
*na bhetavyaṃ tvayā sūta tasmāt sālvanṛpātmajāt / (36.4) Par.?
*paśyataste vadhiṣyāmi sālveśaṃ paśya me balam / (36.5) Par.?
*patet tvayi śaraḥ kaścin nāhaṃ sālvasya śaṃtanuḥ // (36.6) Par.?
tato 'straṃ vāruṇaṃ samyag yojayāmāsa kauravaḥ / (37.1) Par.?
tenāśvāṃścaturo 'mṛdnācchālvarājño narādhipa // (37.2) Par.?
astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ / (38.1) Par.?
bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim / (38.2) Par.?
*ardhacandreṇa bāṇena dhanuścicheda jahnujaḥ / (38.3) Par.?
astreṇa cāpyathaikena nyavadhīt turagottamān / (38.4) Par.?
*sālvastu viratho rājan hatāśvo hatasārathiḥ / (38.5) Par.?
*nikṣipya ca dhanuḥ śrīmān bhūmau tiṣṭhad avāṅmukhaḥ // (38.6) Par.?
kanyāhetor naraśreṣṭha bhīṣmaḥ śāṃtanavastadā / (39.1) Par.?
jitvā visarjayāmāsa jīvantaṃ nṛpasattamam / (39.2) Par.?
tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha / (39.3) Par.?
*svarājyam anvaśāccaiva dharmeṇa nṛpatistadā // (39.4) Par.?
rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ / (40.1) Par.?
svānyeva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya / (40.2) Par.?
*te vanāni ca ramyāṇi śailāṃśca saritastathā / (40.3) Par.?
*atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ / (40.4) Par.?
*bhīṣmaḥ svayaṃvare kanyā vijitya kurusattamaḥ // (40.5) Par.?
evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ / (41.1) Par.?
*nihatyājau nṛpān kāṃścit kaścid vidrāvya sainikān / (41.2) Par.?
*yaśaḥ kīrtiṃ balaṃ dhairyaṃ nṛpāṇām apahṛtya ca / (41.3) Par.?
prayayau hāstinapuraṃ yatra rājā sa kauravaḥ / (41.4) Par.?
*bhīṣmaḥ śāṃtanavastadā / (41.5) Par.?
*atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ / (41.6) Par.?
*kurukṣetraṃ puṇyatamam / (41.7) Par.?
*vicitravīryo dharmātmā praśāsti vasudhām imām / (41.8) Par.?
*yathā pitāsya kauravyaḥ śaṃtanur nṛpasattamaḥ // (41.9) Par.?
so 'cireṇaiva kālena atyakrāman narādhipa / (42.1) Par.?
vanāni saritaścaiva śailāṃśca vividhadrumān // (42.2) Par.?
akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ / (43.1) Par.?
ānayāmāsa kāśyasya sutāḥ sāgaragāsutaḥ // (43.2) Par.?
snuṣā iva sa dharmātmā bhaginya iva cānujāḥ / (44.1) Par.?
yathā duhitaraścaiva pratigṛhya yayau kurūn / (44.2) Par.?
*āninye sa mahābāhur bhrātuḥ priyacikīrṣayā // (44.3) Par.?
tāḥ sarvā guṇasampannā bhrātā bhrātre yavīyase / (45.1) Par.?
bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ // (45.2) Par.?
satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam / (46.1) Par.?
bhrātur vicitravīryasya vivāhāyopacakrame / (46.2) Par.?
satyavatyā saha mithaḥ kṛtvā niścayam ātmavān // (46.3) Par.?
vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā / (47.1) Par.?
jyeṣṭhā tāsām idaṃ vākyam abravīddha satī tadā // (47.2) Par.?
mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ / (48.1) Par.?
tena cāsmi vṛtā pūrvam eṣa kāmaśca me pituḥ // (48.2) Par.?
mayā varayitavyo 'bhūcchālvastasmin svayaṃvare / (49.1) Par.?
etad vijñāya dharmajña tatastvaṃ dharmam ācara // (49.2) Par.?
evam uktastayā bhīṣmaḥ kanyayā viprasaṃsadi / (50.1) Par.?
cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ / (50.2) Par.?
*anyāsaktā tviyaṃ kanyā jyeṣṭhā kṣātre mayā jitā / (50.3) Par.?
*vācā dattā manodattā kṛtamaṅgalavācanā / (50.4) Par.?
*nirdiṣṭā tu parasyaiva sā tyājyā paracintanī / (50.5) Par.?
*ityuktvā cānumānyaiva bhrātaraṃ svavaśānugam // (50.6) Par.?
sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ / (51.1) Par.?
anujajñe tadā jyeṣṭhām ambāṃ kāśipateḥ sutām // (51.2) Par.?
ambikāmbālike bhārye prādād bhrātre yavīyase / (52.1) Par.?
bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā // (52.2) Par.?
tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ / (53.1) Par.?
vicitravīryo dharmātmā kāmātmā samapadyata / (53.2) Par.?
*vicitravīryaḥ / (53.3) Par.?
*bhīṣmaḥ / (53.4) Par.?
*vaiśaṃpāyanaḥ / (53.5) Par.?
*ambā / (53.6) Par.?
*vaiśaṃpāyanaḥ / (53.7) Par.?
*ambā / (53.8) Par.?
*yajñasenaḥ / (53.9) Par.?
*vaiśaṃpāyanaḥ / (53.10) Par.?
*ambā / (53.11) Par.?
*vaiśaṃpāyanaḥ / (53.12) Par.?
*vaiśaṃpāyanaḥ / (53.13) Par.?
*nainām aicchat kathaṃcana / (53.14) Par.?
*ambām anyasya kīrtyantīm abravīccārudarśanām / (53.15) Par.?
*pratyakṣaphala evaiṣa kāmo 'sādhur nirarthakaḥ / (53.16) Par.?
*paratantropabhoge mām ārya nāyoktum arhasi / (53.17) Par.?
*pratiṣṭhitaḥ śaṃtanor vai tāta yasya tvam anvayaḥ / (53.18) Par.?
*akāmavṛtto dharmātman sādhu manye mataṃ tava / (53.19) Par.?
*ityuktvāmbāṃ samālokya vidhivad vākyam abravīt / (53.20) Par.?
*visṛṣṭā hyasi gaccha tvaṃ yathākāmam anindite / (53.21) Par.?
*nāniyojye samartho 'haṃ niyoktuṃ bhrātaraṃ priyam / (53.22) Par.?
*anyabhāvagatāṃ cāpi ko nārīṃ vāsayed gṛhe / (53.23) Par.?
*atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām / (53.24) Par.?
*aham apyūrdhvaretā vai nivṛtto dārakarmaṇi / (53.25) Par.?
*na saṃbandhastad āvābhyāṃ bhavitā vai kathaṃcana / (53.26) Par.?
*ityuktā sā gatā tatra sakhībhiḥ parivāritā / (53.27) Par.?
*nirdiṣṭā hi śanai rājan sālvarājapuraṃ prati / (53.28) Par.?
*athāmbā sālvam āgamya sābravīn manasā vṛtā / (53.29) Par.?
*purā nirdiṣṭabhāvā tvām āgatāsmi varānana / (53.30) Par.?
*devavrataṃ samutsṛjya sānujaṃ bharatarṣabham / (53.31) Par.?
*pratigṛhṇīṣva bhadraṃ te vidhivan māṃ samudyatām / (53.32) Par.?
*tayaivam uktaḥ sālvo 'pi prahasann idam abravīt / (53.33) Par.?
*nirjitāsīha bhīṣmeṇa māṃ vinirjitya rājasu / (53.34) Par.?
*anyena nirjitāṃ bhadre visṛṣṭāṃ tena cālayāt / (53.35) Par.?
*na gṛhṇāmi varārohe tatra caiva tu gamyatām / (53.36) Par.?
*ityuktā sā samāgamya bhīṣmaṃ punar athābravīt / (53.37) Par.?
*ambābravīt tato bhīṣmaṃ tvayāhaṃ sahasā hṛtā / (53.38) Par.?
*kṣatradharmam avekṣasva tvaṃ bhartā mama dharmataḥ / (53.39) Par.?
*yāṃ yaḥ svayaṃvare kanyāṃ nirjayecchauryasaṃpadā / (53.40) Par.?
*rājñaḥ sarvān vinirjitya sa tām udvāhayed dhruvam / (53.41) Par.?
*atastvam eva bhartā me tvayāhaṃ nirjitā yataḥ / (53.42) Par.?
*tasmād vahasva māṃ bhīṣma nirjitāṃ saṃsadi tvayā / (53.43) Par.?
*ūrdhvaretā hyaham iti pratyuvāca punaḥ punaḥ / (53.44) Par.?
*bhīṣmaṃ sā cābravīd ambā yathājaiṣīstathā kuru / (53.45) Par.?
*evam anvagamad bhīṣmaṃ ṣaṭ samāḥ puṣkarekṣaṇā / (53.46) Par.?
*ūrdhvaretāstvahaṃ bhadre vivāhavimukho 'bhavam / (53.47) Par.?
*tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ / (53.48) Par.?
*anyasaktaṃ kimarthaṃ tvam ātmānam avadaḥ purā / (53.49) Par.?
*anyasaktāṃ vadhūṃ kanyāṃ vāsayet svagṛhe na hi / (53.50) Par.?
*nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase / (53.51) Par.?
*vicitravīryāya śubhe yatheṣṭaṃ gamyatām iti / (53.52) Par.?
*bhūyaḥ sālvaṃ samabhyetya rājan gṛhṇīṣva mām iti / (53.53) Par.?
*nāhaṃ gṛhṇāmyanyajitām iti sālvanirākṛtā / (53.54) Par.?
*ūrdhvaretāstvaham iti bhīṣmeṇa ca nirākṛtā / (53.55) Par.?
*ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ / (53.56) Par.?
*gamanāgamanenaivam anaiṣīt ṣaṭ samā nṛpa / (53.57) Par.?
*aśrubhir bhūmim ukṣantī śocantī sā manasvinī / (53.58) Par.?
*pīnonnatakucadvandvā viśālajaghanekṣaṇā / (53.59) Par.?
*śroṇībharālasagamā rākācandranibhānanā / (53.60) Par.?
*varṣatkādambinīmūrdhni sphurantī cañcaleva sā / (53.61) Par.?
*sā tato dvādaśa samā bāhudāmabhito nadīm / (53.62) Par.?
*pārśve himavato ramye tapo ghoraṃ samādade / (53.63) Par.?
*saṃkṣiptakaraṇā tatra tapa āsthāya suvratā / (53.64) Par.?
*pādāṅguṣṭhena sātiṣṭhad akampanta tataḥ surāḥ / (53.65) Par.?
*tasyāstat tu tapo dṛṣṭvā surāṇāṃ kṣobhakārakam / (53.66) Par.?
*vismitaścaiva hṛṣṭaśca tasyānugrahabuddhimān / (53.67) Par.?
*anantaseno bhagavān kumāro varadaḥ prabhuḥ / (53.68) Par.?
*mānayan rājaputrīṃ tāṃ dadau tasyai śubhāṃ srajam / (53.69) Par.?
*eṣā puṣkariṇī divyā yathāvat samupasthitā / (53.70) Par.?
*ambe tvacchokaśamanī mālā bhuvi bhaviṣyati / (53.71) Par.?
*etāṃ caiva mayā dattāṃ mālāṃ yo dhārayiṣyati / (53.72) Par.?
*so 'sya bhīṣmasya nidhane kāraṇaṃ vai bhaviṣyati / (53.73) Par.?
*anyapūrveti māṃ sālvo nābhinandati bāliśaḥ / (53.74) Par.?
*sāhaṃ dharmācca kāmācca vihīnā śokadhāriṇī / (53.75) Par.?
*apatiḥ kṣatriyān sarvān ākrandāmi samantataḥ / (53.76) Par.?
*iyaṃ vaḥ kṣatriyā mālā yā bhīṣmaṃ nihaniṣyati / (53.77) Par.?
*ahaṃ ca bhāryā tasya syāṃ yo bhīṣmaṃ ghātayiṣyati / (53.78) Par.?
*tasyāścaṅkramyamāṇāyāḥ samāḥ pañca gatāḥ parāḥ / (53.79) Par.?
*nābhavaccharaṇaṃ kaścit kṣatriyo bhīṣmajād bhayāt / (53.80) Par.?
*agacchat somakaṃ sāmbā pāñcāleṣu yaśasvinam / (53.81) Par.?
*satyasaṃdhaṃ maheṣvāsaṃ satyadharmaparāyaṇam / (53.82) Par.?
*sā sabhādvāram āgamya pāñcālair abhirakṣitam / (53.83) Par.?
*pāñcālarājam ākrandat pragṛhya subhujā bhujau / (53.84) Par.?
*bhīṣmeṇa hanyamānāṃ māṃ majjantīm iva ca hrade / (53.85) Par.?
*yajñasenābhidhāveha pāṇim ālambya ceśvara / (53.86) Par.?
*tena me sarvadharmāśca ratibhogāśca kevalāḥ / (53.87) Par.?
*ubhau ca lokau kīrtiśca samūlau saphalau hṛtau / (53.88) Par.?
*krośantyevaṃ na vindāmi rājanyaṃ śaraṇaṃ kvacit / (53.89) Par.?
*kiṃ nu niḥkṣatriyo loko yatrānātho 'vasīdati / (53.90) Par.?
*samāgamya tu rājāno mayoktā rājasattamāḥ / (53.91) Par.?
*ikṣvākūṇāṃ tu ye vṛddhāḥ pāñcālānāṃ ca ye varāḥ / (53.92) Par.?
*tvatprasādād vivāhe 'smin mā dharmo mā parājayet / (53.93) Par.?
*prasīda yajñaseneha gatir me bhava somaka / (53.94) Par.?
*jānāmi tvāṃ bodhayāmi rājaputri viśeṣataḥ / (53.95) Par.?
*yathāśakti yathādharmaṃ balaṃ saṃdhārayāmyaham / (53.96) Par.?
*anyasmāt pārthivād yat te bhayaṃ syāt pārthivātmaje / (53.97) Par.?
*tasyāpanayane hetuṃ saṃvidhātum ahaṃ prabhuḥ / (53.98) Par.?
*na hi śāṃtanavasyāhaṃ mahāstrasya prahāriṇaḥ / (53.99) Par.?
*īśvaraḥ kṣatriyāṇāṃ hi balaṃ dharmo 'nuvartate / (53.100) Par.?
*sā sādhu vraja kalyāṇi na māṃ bhīṣmo dahed balāt / (53.101) Par.?
*na hi bhīṣmād ahaṃ dharmaṃ śakto dātuṃ kathaṃcana / (53.102) Par.?
*ityuktā srajam āsajya dvāri rājño vyapādravat / (53.103) Par.?
*vyudastāṃ sarvalokeṣu tapasā saṃśitavratām / (53.104) Par.?
*tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ / (53.105) Par.?
*srajaṃ gṛhāṇa kalyāṇi na no vairaṃ prasañjaya / (53.106) Par.?
*evam eva tvayā kāryam iti sma pratikāṅkṣate / (53.107) Par.?
*na tu tasyānyathā bhāvo daivam etad amānuṣam / (53.108) Par.?
*yaścaināṃ srajam ādāya svayaṃ vai pratimokṣate / (53.109) Par.?
*sa bhīṣmaṃ samare hantā mama dharmapraṇāśanam / (53.110) Par.?
*tāṃ srajaṃ drupado rājā kaṃcit kālaṃ rarakṣa saḥ / (53.111) Par.?
*tato visrambham āsthāya tūṣṇīm etām upaikṣata / (53.112) Par.?
*tāṃ śikhaṇḍinyabadhnāt tu bālā pitur avajñayā / (53.113) Par.?
*tāṃ pitā tvatyajacchīghraṃ trasto bhīṣmasya kilbiṣāt / (53.114) Par.?
*iṣīkaṃ brāhmaṇaṃ bhītā sābhyagacchat tapasvinam / (53.115) Par.?
*gaṅgādvāri tapasyantaṃ tuṣṭihetostapasvinī / (53.116) Par.?
*upacārābhituṣṭastām abravīd ṛṣisattamaḥ / (53.117) Par.?
*gaṅgādvāre vibhajanaṃ bhavitā nacirād iva / (53.118) Par.?
*tatra gandharvarājānaṃ tumburuṃ priyadarśanam / (53.119) Par.?
*ārādhayitum īhasva samyak paricarasva tam / (53.120) Par.?
*aham apyatra sācivyaṃ kartāsmi tava śobhane / (53.121) Par.?
*taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati / (53.122) Par.?
*tato vibhajanaṃ tatra gandharvāṇām avartata / (53.123) Par.?
*tatra dvāvavaśiṣyetāṃ gandharvāvamitaujasau / (53.124) Par.?
*tayor ekaḥ samīkṣyaināṃ strībubhūṣur uvāca ha / (53.125) Par.?
*idaṃ gṛhṇīṣva puṃliṅgaṃ vṛṇe strīliṅgam eva te / (53.126) Par.?
*niyamaṃ cakratustatra strī pumāṃścaiva tāvubhau / (53.127) Par.?
*tataḥ pumān samabhavacchikhaṇḍī paravīrahā / (53.128) Par.?
*strī bhūtvā hyapacakrāma sa gandharvo mudānvitaḥ / (53.129) Par.?
*labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ / (53.130) Par.?
*tato budbudakaṃ gatvā punar astrāṇi so 'karot / (53.131) Par.?
*tatra cāstrāṇi divyāni kṛtvā sa sumahādyutiḥ / (53.132) Par.?
*svadeśam abhisaṃpede pāñcālaṃ kurunandana / (53.133) Par.?
*so 'bhivādya pituḥ pādau maheṣvāsaḥ kṛtāñjaliḥ / (53.134) Par.?
*uvāca bhavatā bhīṣmān na bhetavyaṃ kathaṃcana / (53.135) Par.?
*ambāyāṃ nirgatāyāṃ tu bhīṣmaḥ śāṃtanavastadā / (53.136) Par.?
*nyāyena kārayāmāsa rājño vaivāhikīṃ kriyām / (53.137) Par.?
*ambikāmbālike caiva pariṇīyāgnisaṃnidhau // (53.138) Par.?
te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje / (54.1) Par.?
raktatuṅganakhopete pīnaśroṇipayodhare // (54.2) Par.?
ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite / (55.1) Par.?
vicitravīryaṃ kalyāṇaṃ pūjayāmāsatustu te / (55.2) Par.?
*anyonyaṃ prītisakte ca ekabhāvāviva sthite // (55.3) Par.?
sa cāśvirūpasadṛśo devasattvaparākramaḥ / (56.1) Par.?
sarvāsām eva nārīṇāṃ cittapramathano 'bhavat // (56.2) Par.?
tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ / (57.1) Par.?
vicitravīryastaruṇo yakṣmāṇaṃ samapadyata // (57.2) Par.?
suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ / (58.1) Par.?
jagāmāstam ivādityaḥ kauravyo yamasādanam / (58.2) Par.?
*dharmātmā sa tu gāṅgeyaścintāśokaparāyaṇaḥ // (58.3) Par.?
pretakāryāṇi sarvāṇi tasya samyag akārayat / (59.1) Par.?
rājño vicitravīryasya satyavatyā mate sthitaḥ / (59.2) Par.?
ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṃgavaiḥ // (59.3) Par.?
Duration=0.90246200561523 secs.