UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3010
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī / (1.2)
Par.?
putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata / (1.3)
Par.?
*
samāśvāsya snuṣe te ca bhīṣmaṃ dharmabhṛtāṃ varam / (1.4)
Par.?
*
mātā satyavatī bhīṣmam uvāca vadatāṃ varam // (1.5)
Par.?
dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī / (2.1)
Par.?
prasamīkṣya mahābhāgā gāṅgeyaṃ vākyam abravīt / (2.2)
Par.?
*
duḥkhārditā tu śokena majjantīva ca sāgare // (2.3)
Par.?
śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ / (3.1)
Par.?
tvayi piṇḍaśca kīrtiśca saṃtānaṃ ca pratiṣṭhitam / (3.2)
Par.?
*
bhrātā vicitravīryaste bhūtānām antam eyivān // (3.3)
Par.?
yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam / (4.1)
Par.?
yathā cāyur dhruvaṃ satye tvayi dharmastathā dhruvaḥ // (4.2)
Par.?
vettha dharmāṃśca dharmajña samāsenetareṇa ca / (5.1)
Par.?
vividhāstvaṃ śrutīr vettha vettha vedāṃśca sarvaśaḥ // (5.2)
Par.?
vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye / (6.1)
Par.?
pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva // (6.2)
Par.?
tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara / (7.1)
Par.?
kārye tvāṃ viniyokṣyāmi tacchrutvā kartum arhasi // (7.2)
Par.?
mama putrastava bhrātā vīryavān supriyaśca te / (8.1)
Par.?
bāla eva gataḥ svargam aputraḥ puruṣarṣabha // (8.2)
Par.?
ime mahiṣyau bhrātuste kāśirājasute śubhe / (9.1)
Par.?
rūpayauvanasampanne putrakāme ca bhārata / (9.2)
Par.?
*
dharmyam etat paraṃ jñātvā // (9.3)
Par.?
tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ / (10.1)
Par.?
*
saṃtānakulavardhanam / (10.2)
Par.?
manniyogān mahābhāga dharmaṃ kartum ihārhasi // (10.3)
Par.?
rājye caivābhiṣicyasva bhāratān anuśādhi ca / (11.1)
Par.?
dārāṃśca kuru dharmeṇa mā nimajjīḥ pitāmahān / (11.2)
Par.?
*
agnihotraṃ trayo vedāḥ saṃtānam api cākṣayam / (11.3)
Par.?
*
eṣā trayī tu samproktā svargamokṣaphalapradā // (11.4)
Par.?
tathocyamāno mātrā ca suhṛdbhiśca paraṃtapaḥ / (12.1)
Par.?
pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ // (12.2)
Par.?
asaṃśayaṃ paro dharmastvayā mātar udāhṛtaḥ / (13.1)
Par.?
tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām / (13.2)
Par.?
*
rājyārthe nābhiṣicyeyaṃ nopeyāṃ jātu maithunam / (13.3)
Par.?
*
bhavatyā matam ājñāya kṛtam etad vrataṃ mayā // (13.4)
Par.?
jānāsi ca yathāvṛttaṃ śulkahetostvadantare / (14.1)
Par.?
sa satyavati satyaṃ te pratijānāmyahaṃ punaḥ // (14.2)
Par.?
parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ / (15.1)
Par.?
yad vāpyadhikam etābhyāṃ na tu satyaṃ kathaṃcana // (15.2)
Par.?
tyajecca pṛthivī gandham āpaśca rasam ātmanaḥ / (16.1)
Par.?
jyotistathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet // (16.2)
Par.?
prabhāṃ samutsṛjed arko dhūmaketustathoṣṇatām / (17.1)
Par.?
tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet // (17.2)
Par.?
vikramaṃ vṛtrahā jahyād dharmaṃ jahyācca dharmarāṭ / (18.1)
Par.?
na tvahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃcana / (18.2)
Par.?
*
tan na jātvanyathā kāryaṃ lokānām api saṃkṣaye / (18.3)
Par.?
*
amaratvasya vā hetostrailokyasadanasya vā // (18.4)
Par.?
evam uktā tu putreṇa bhūridraviṇatejasā / (19.1)
Par.?
mātā satyavatī bhīṣmam uvāca tadanantaram // (19.2)
Par.?
jānāmi te sthitiṃ satye parāṃ satyaparākrama / (20.1)
Par.?
icchan sṛjethāstrīṃllokān anyāṃstvaṃ svena tejasā // (20.2)
Par.?
jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ / (21.1)
Par.?
āpaddharmam avekṣasva vaha paitāmahīṃ dhuram // (21.2)
Par.?
yathā te kulatantuśca dharmaśca na parābhavet / (22.1)
Par.?
suhṛdaśca prahṛṣyeraṃstathā kuru paraṃtapa / (22.2)
Par.?
*
ātmanaśca hitaṃ tāta priyaṃ ca mama bhārata // (22.3)
Par.?
lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm / (23.1)
Par.?
dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam // (23.2)
Par.?
rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ / (24.1)
Par.?
satyāccyutiḥ kṣatriyasya na dharmeṣu praśasyate // (24.2)
Par.?
śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi / (25.1)
Par.?
tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam // (25.2)
Par.?
śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ / (26.1) Par.?
āpaddharmārthakuśalair lokatantram avekṣya ca // (26.2)
Par.?
Duration=0.099278926849365 secs.