Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3011
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
jāmadagnyena rāmeṇa pitur vadham amṛṣyatā / (1.2) Par.?
*rājā paraśuhastena / (1.3) Par.?
kruddhena ca mahābhāge haihayādhipatir hataḥ / (1.4) Par.?
*hehayasya mahātmanaḥ / (1.5) Par.?
śatāni daśa bāhūnāṃ nikṛttānyarjunasya vai // (1.6) Par.?
punaśca dhanur ādāya mahāstrāṇi pramuñcatā / (2.1) Par.?
nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm // (2.2) Par.?
evam uccāvacair astrair bhārgaveṇa mahātmanā / (3.1) Par.?
triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā / (3.2) Par.?
*evaṃ niḥkṣatriye loke kṛte tena maharṣiṇā // (3.3) Par.?
tataḥ sambhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ / (4.1) Par.?
utpāditānyapatyāni brāhmaṇair niyatātmabhiḥ // (4.2) Par.?
pāṇigrāhasya tanaya iti vedeṣu niścitam / (5.1) Par.?
dharmaṃ manasi saṃsthāpya brāhmaṇāṃstāḥ samabhyayuḥ / (5.2) Par.?
loke 'pyācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ / (5.3) Par.?
*tataḥ punaḥ samuditaṃ kṣatraṃ samabhavat tadā / (5.4) Par.?
*imaṃ caivātra vakṣye 'ham itihāsaṃ purātanam // (5.5) Par.?
athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā / (6.1) Par.?
mamatā nāma tasyāsīd bhāryā paramasaṃmatā // (6.2) Par.?
utathyasya yavīyāṃstu purodhāstridivaukasām / (7.1) Par.?
bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata // (7.2) Par.?
uvāca mamatā taṃ tu devaraṃ vadatāṃ varam / (8.1) Par.?
antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti // (8.2) Par.?
ayaṃ ca me mahābhāga kukṣāveva bṛhaspate / (9.1) Par.?
autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata // (9.2) Par.?
amogharetāstvaṃ cāpi nūnaṃ bhavitum arhasi / (10.1) Par.?
tasmād evaṃgate 'dya tvam upāramitum arhasi // (10.2) Par.?
evam uktastayā samyag bṛhattejā bṛhaspatiḥ / (11.1) Par.?
kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum // (11.2) Par.?
saṃbabhūva tataḥ kāmī tayā sārdham akāmayā / (12.1) Par.?
utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata // (12.2) Par.?
bhostāta kanyasa vade dvayor nāstyatra saṃbhavaḥ / (13.1) Par.?
amoghaśukraśca bhavān pūrvaṃ cāham ihāgataḥ / (13.2) Par.?
*amogharetāśca bhavān na pīḍāṃ kartum arhati / (13.3) Par.?
*aśrutvaiva tu tad vākyaṃ garbhasthasya bṛhaspatiḥ / (13.4) Par.?
*jagāma maithunāyaiva mamatāṃ cārulocanām / (13.5) Par.?
*śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ / (13.6) Par.?
*padbhyām ārodhayan mārgaṃ śukrasya ca bṛhaspateḥ / (13.7) Par.?
*sthānam aprāptam atha tacchukraṃ pratihataṃ tadā / (13.8) Par.?
*papāta sahasā bhūmau tataḥ kruddho bṛhaspatiḥ // (13.9) Par.?
śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ / (14.1) Par.?
utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ // (14.2) Par.?
yasmāt tvam īdṛśe kāle sarvabhūtepsite sati / (15.1) Par.?
evam āttha vacastasmāt tamo dīrghaṃ pravekṣyasi // (15.2) Par.?
sa vai dīrghatamā nāma śāpād ṛṣir ajāyata / (16.1) Par.?
bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā / (16.2) Par.?
*jātyandho vedavit prājñaḥ patnīṃ lebhe svavidyayā / (16.3) Par.?
*taruṇīṃ rūpasampannāṃ pradveṣīṃ nāma brāhmaṇīm // (16.4) Par.?
sa putrāñ janayāmāsa gautamādīn mahāyaśāḥ / (17.1) Par.?
ṛṣer utathyasya tadā saṃtānakulavṛddhaye / (17.2) Par.?
*dharmātmā ca mahātmā ca vedavedāṅgapāragaḥ / (17.3) Par.?
*godharmaṃ saurabheyācca so 'dhītya nikhilaṃ muniḥ / (17.4) Par.?
*prāvartata tathā kartuṃ śraddhāvāṃstam aśaṅkayā / (17.5) Par.?
*tato vitathamaryādaṃ taṃ dṛṣṭvā munisattamāḥ / (17.6) Par.?
*kruddhā mohābhibhūtāste sarve tatrāśramaukasaḥ / (17.7) Par.?
*aho 'yaṃ bhinnamaryādo nāśrame vastum arhati / (17.8) Par.?
*tasmād enaṃ vayaṃ sarve pāpātmānaṃ tyajāmahe / (17.9) Par.?
*ityanyonyaṃ samābhāṣya te dīrghatamasaṃ munim / (17.10) Par.?
*patnī / (17.11) Par.?
*bhīṣmaḥ / (17.12) Par.?
*patnī / (17.13) Par.?
*dīrghatamāḥ / (17.14) Par.?
*bhīṣmaḥ / (17.15) Par.?
*putralābhācca sā patnī na tutoṣa patiṃ tadā / (17.16) Par.?
*pradviṣantīṃ patir bhāryāṃ kiṃ māṃ dveṣṭīti cābravīt / (17.17) Par.?
*patir bhāryānubharaṇād bhartā ceti prakīrtyate / (17.18) Par.?
*ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā / (17.19) Par.?
*nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ / (17.20) Par.?
*tasyāstad vacanaṃ śrutvā ṛṣiḥ kopasamanvitaḥ / (17.21) Par.?
*pratyuvāca tataḥ patnīṃ pradveṣīṃ sasutāṃ tadā / (17.22) Par.?
*nīyatāṃ kṣatriyakule dhanārthī tvaṃ bhaviṣyasi / (17.23) Par.?
*tvayā dattaṃ dhanaṃ vipra neccheyaṃ duḥkhakārakam / (17.24) Par.?
*yatheṣṭaṃ kuru viprendra na bhareyaṃ yathā purā / (17.25) Par.?
*adya prabhṛti maryādā mayā loke pratiṣṭhitā / (17.26) Par.?
*eka eva patir nāryā yāvajjīvaṃ parāyaṇam / (17.27) Par.?
*mṛte jīvati vā tasmin nāparaṃ prāpnuyān naram / (17.28) Par.?
*abhigamya paraṃ nārī patiṣyati na saṃśayaḥ / (17.29) Par.?
*apatīnāṃ tu nārīṇām adya prabhṛti pātakam / (17.30) Par.?
*yadyasti ced dhanaṃ sarvaṃ vṛthābhogā bhavantu tāḥ / (17.31) Par.?
*akīrtiḥ parivādaśca nityakālaṃ bhavantu vai / (17.32) Par.?
*tasya tad vacanaṃ śrutvā brāhmaṇī bhṛśakopitā / (17.33) Par.?
*gaṅgām ānīyatām eṣa putrā ityevam abravīt // (17.34) Par.?
lobhamohābhibhūtāste putrāstaṃ gautamādayaḥ / (18.1) Par.?
kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan // (18.2) Par.?
na syād andhaśca vṛddhaśca bhartavyo 'yam iti sma te / (19.1) Par.?
*karmaṇyatha tataḥ krūre teṣāṃ buddhir ajāyata / (19.2) Par.?
cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān // (19.3) Par.?
so 'nusrotastadā rājan plavamāna ṛṣistataḥ / (20.1) Par.?
jagāma subahūn deśān andhastenoḍupena ha // (20.2) Par.?
taṃ tu rājā balir nāma sarvadharmaviśāradaḥ / (21.1) Par.?
apaśyan majjanagataḥ srotasābhyāśam āgatam // (21.2) Par.?
jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ / (22.1) Par.?
jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha / (22.2) Par.?
*taṃ pūjayitvā rājarṣir viśrāntaṃ munim abravīt // (22.3) Par.?
saṃtānārthaṃ mahābhāga bhāryāsu mama mānada / (23.1) Par.?
putrān dharmārthakuśalān utpādayitum arhasi // (23.2) Par.?
evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ / (24.1) Par.?
tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā // (24.2) Par.?
andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha / (25.1) Par.?
svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā // (25.2) Par.?
tasyāṃ kākṣīvadādīn sa śūdrayonāv ṛṣir vaśī / (26.1) Par.?
janayāmāsa dharmātmā putrān ekādaśaiva tu // (26.2) Par.?
kākṣīvadādīn putrāṃstān dṛṣṭvā sarvān adhīyataḥ / (27.1) Par.?
*mudā ca tān balī rājā dṛṣṭvā kakṣīvadādikān / (27.2) Par.?
uvāca tam ṛṣiṃ rājā mamaita iti vīryavān // (27.3) Par.?
netyuvāca maharṣistaṃ mamaivaita iti bruvan / (28.1) Par.?
śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ // (28.2) Par.?
andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava / (29.1) Par.?
avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me // (29.2) Par.?
tataḥ prasādayāmāsa punastam ṛṣisattamam / (30.1) Par.?
baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ // (30.2) Par.?
tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt / (31.1) Par.?
bhaviṣyati kumāraste tejasvī satyavāg iti // (31.2) Par.?
tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata / (32.1) Par.?
*aṅgo vaṅgaḥ kaliṅgaśca puṇḍraḥ suhmaśca te sutāḥ / (32.2) Par.?
*teṣāṃ deśāḥ samākhyātāḥ svanāmakathitā bhuvi / (32.3) Par.?
*aṅgasyāṅgo 'bhavad deśo vaṅgo vaṅgasya ca smṛtaḥ / (32.4) Par.?
*kaliṅgaviṣayaścaiva kaliṅgasya ca sa smṛtaḥ / (32.5) Par.?
*puṇḍrasya puṇḍrāḥ prakhyātāḥ suhmāḥ suhmasya ca smṛtāḥ / (32.6) Par.?
*evaṃ baleḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ / (32.7) Par.?
evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi // (32.8) Par.?
jātāḥ paramadharmajñā vīryavanto mahābalāḥ / (33.1) Par.?
etacchrutvā tvam apyatra mātaḥ kuru yathepsitam // (33.2) Par.?
Duration=0.22713994979858 secs.