Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3017
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
punar bharatavaṃśasya hetuṃ saṃtānavṛddhaye / (1.2) Par.?
vakṣyāmi niyataṃ mātastan me nigadataḥ śṛṇu // (1.3) Par.?
brāhmaṇo guṇavān kaścid dhanenopanimantryatām / (2.1) Par.?
vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā / (3.2) Par.?
vihasantīva savrīḍam idaṃ vacanam abravīt / (3.3) Par.?
*satyavatī / (3.4) Par.?
*bhīṣmaḥ / (3.5) Par.?
*satyavatī / (3.6) Par.?
*bhīṣmaḥ / (3.7) Par.?
*vaiśaṃpāyanaḥ / (3.8) Par.?
*bhīṣmasya tu vacaḥ śrutvā dharmyaṃ hetvarthasaṃhitam / (3.9) Par.?
*mātā satyavatī bhīṣmaṃ punar evābhyabhāṣata / (3.10) Par.?
*aucathyam adhikṛtyedam aṅgaṃ ca yad udāhṛtam / (3.11) Par.?
*paurāṇī śrutir ityeṣā prāptakālam idaṃ kuru / (3.12) Par.?
*tvaṃ hi putra kulasyāsya jyeṣṭhaḥ śreṣṭhaśca bhārata / (3.13) Par.?
*yathā ca te pitur vākyaṃ mama kāryaṃ tavānagha / (3.14) Par.?
*mama putrastava bhrātā yavīyān supriyaśca te / (3.15) Par.?
*bāla eva gataḥ svargaṃ bhārato bharatarṣabha / (3.16) Par.?
*ime mahiṣyau tasyeha kāśirājasute ubhe / (3.17) Par.?
*rūpayauvanasampanne putrakāme ca bhārata / (3.18) Par.?
*dharmam etat paraṃ jñātvā saṃtānāya kulasya ca / (3.19) Par.?
*ābhyāṃ mama niyogāt tu dharmaṃ caritum arhasi / (3.20) Par.?
*asaṃśayaṃ paro dharmastvayā mātaḥ prakīrtitaḥ / (3.21) Par.?
*tvam apyetāṃ pratijñāṃ tu vettha yā paramā mayi / (3.22) Par.?
*jānīṣe yat tadā vṛttaṃ śulkahetostvadantare / (3.23) Par.?
*tat satyavati satyaṃ vai punar eva bravīmi te / (3.24) Par.?
*tan na jātvanyathā kāryaṃ lokānām api saṃkṣaye / (3.25) Par.?
*parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ / (3.26) Par.?
*yad vābhyadhikam etābhyāṃ na tu satyaṃ parityaje / (3.27) Par.?
*tyajecca pṛthivī gandham āpaśca rasam uttamam / (3.28) Par.?
*jyotiśca paramaṃ rūpaṃ vāyuḥ sparśaguṇaṃ tyajet / (3.29) Par.?
*tyajecca ghoṣam ākāśaḥ somaḥ śītatvam utsṛjet / (3.30) Par.?
*prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām / (3.31) Par.?
*vṛtrahā vikramaṃ jahyād dharmaṃ jahyācca dharmarāṭ / (3.32) Par.?
*amaratvasya vā hetostrailokyasadanasya vā / (3.33) Par.?
*utsṛjeyam ahaṃ prāṇān na tu satyaṃ kathaṃcana / (3.34) Par.?
*jānāmi tvayi dharmajña satyaṃ satyavatāṃ vara / (3.35) Par.?
*icchaṃstvam iha lokāṃstrīn sṛjer anyān ariṃdama / (3.36) Par.?
*yathā tu vaḥ kulaṃ caiva dharmaśca na parābhavet / (3.37) Par.?
*suhṛdaśca suhṛṣṭāḥ syustathā tvaṃ kartum arhasi / (3.38) Par.?
*tvam eva kulavṛddhāsi gauravaṃ tu paraṃ tvayi / (3.39) Par.?
*sopāyaṃ kulasaṃtāne vaktum arhasi naḥ param / (3.40) Par.?
*striyo hi paramaṃ guhyaṃ dhārayanti kule kule / (3.41) Par.?
*puruṣāṃścāpi māyābhir bahvībhir upagṛhṇate / (3.42) Par.?
*sā satyavati saṃpaśya dharmaṃ satyaparāyaṇe / (3.43) Par.?
*yathā na jahyāṃ satyaṃ ca na sīdecca kulaṃ hi naḥ // (3.44) Par.?
satyam etan mahābāho yathā vadasi bhārata / (4.1) Par.?
viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca / (4.2) Par.?
*vaiśaṃpāyanaḥ / (4.3) Par.?
*evam uktvā tato bhīṣmaṃ taṃ mātā pratyabhāṣata / (4.4) Par.?
*rocate me vacastubhyaṃ mamāpi vacanaṃ śṛṇu / (4.5) Par.?
na te śakyam anākhyātum āpaddhīyaṃ tathāvidhā // (4.6) Par.?
tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ parā gatiḥ / (5.1) Par.?
*yat tvaṃ vakṣyasi tat kāryam asmābhir iti me matiḥ / (5.2) Par.?
*yan me bālye purā vṛttaṃ kumāryāstacchṛṇuṣva me / (5.3) Par.?
tasmān niśamya vākyaṃ me kuruṣva yad anantaram / (5.4) Par.?
*śṛṇu bhīṣma vaco mahyaṃ dharmārthasahitaṃ hitam / (5.5) Par.?
*na ca visrambhakathitaṃ bhavān sūcitum arhati / (5.6) Par.?
*yastu rājā vasur nāma śrutaste bharatarṣabha / (5.7) Par.?
*tasya śuklād ahaṃ matsyā dhṛtā kukṣau purā kila / (5.8) Par.?
*mātaraṃ me jalāddhṛtvā dāśaḥ paramadharmavit / (5.9) Par.?
*māṃ tu svagṛham ānīya duhitṛtve hyakalpayat // (5.10) Par.?
dharmayuktasya dharmātman pitur āsīt tarī mama / (6.1) Par.?
sā kadācid ahaṃ tatra gatā prathamayauvane / (6.2) Par.?
*atārayaṃ janaṃ tatra pāragāminam añjasā // (6.3) Par.?
atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ / (7.1) Par.?
ājagāma tarīṃ dhīmāṃstariṣyan yamunāṃ nadīm // (7.2) Par.?
sa tāryamāṇo yamunāṃ mām upetyābravīt tadā / (8.1) Par.?
sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu / (8.2) Par.?
*uktvā janmakulaṃ mahyaṃ nāsi dāśasuteti ca // (8.3) Par.?
tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata / (9.1) Par.?
varair asulabhair uktā na pratyākhyātum utsahe / (9.2) Par.?
*prekṣya tāṃstu mahābhāgān pare pāre ṛṣīn sthitān / (9.3) Par.?
*yamunātīravinyastān pradīptān iva pāvakān / (9.4) Par.?
*purastād aruṇaścaiva taruṇaḥ saṃprakāśate / (9.5) Par.?
*yenaiṣā tāmravastreva dyauḥ kṛtā pravijṛmbhitā / (9.6) Par.?
*uktamātro mayā tatra nīhāram asṛjat prabhuḥ / (9.7) Par.?
*parāśaraḥ satyadhṛtir dvīpe ca yamunāmbhasi // (9.8) Par.?
abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat / (10.1) Par.?
tamasā lokam āvṛtya naugatām eva bhārata // (10.2) Par.?
matsyagandho mahān āsīt purā mama jugupsitaḥ / (11.1) Par.?
tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ / (11.2) Par.?
*kanyātvaṃ ca dadau prītaḥ punar vidvāṃstapodhanaḥ / (11.3) Par.?
*tasya vīryam ahaṃ dṛṣṭvā tathā yuktaṃ mahātmanaḥ / (11.4) Par.?
*vismitā vyathitā caiva prādām ātmānam eva ca / (11.5) Par.?
*vasiṣṭhena samānītā yājñavalkyādayo dvijāḥ / (11.6) Par.?
*kṛtvā vivāhaṃ me sarve pratijagmur yathāgatam / (11.7) Par.?
*tatastadā mahātmā sa kanyāyāṃ mayi bhārata / (11.8) Par.?
*prahṛṣṭo 'janayat putraṃ dvīpa eva parāśaraḥ / (11.9) Par.?
*himaṃ caivāsṛjad dhīmān dvīpaṃ ca yamunāmbhasi / (11.10) Par.?
*tataḥ pitā vasuścaiva pitaraśca tapodhanāḥ // (11.11) Par.?
tato mām āha sa munir garbham utsṛjya māmakam / (12.1) Par.?
dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi / (12.2) Par.?
*evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit / (12.3) Par.?
*mamāpi prasavo jātastatkṣaṇād eva bhārata // (12.4) Par.?
pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ / (13.1) Par.?
kanyāputro mama purā dvaipāyana iti smṛtaḥ // (13.2) Par.?
yo vyasya vedāṃścaturastapasā bhagavān ṛṣiḥ / (14.1) Par.?
loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca // (14.2) Par.?
satyavādī śamaparastapasvī dagdhakilbiṣaḥ / (15.1) Par.?
*sadyotpannaḥ sa tu mahān saha pitrā tato gataḥ / (15.2) Par.?
sa niyukto mayā vyaktaṃ tvayā ca amitadyute / (15.3) Par.?
bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati // (15.4) Par.?
sa hi mām uktavāṃstatra smareḥ kṛtyeṣu mām iti / (16.1) Par.?
taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi / (16.2) Par.?
*tava cānumate kāmam ābhyām utpādayet prajāḥ // (16.3) Par.?
tava hyanumate bhīṣma niyataṃ sa mahātapāḥ / (17.1) Par.?
vicitravīryakṣetreṣu putrān utpādayiṣyati // (17.2) Par.?
*ityuktamātre bhīṣmastu mūrdhnyañjalikṛto 'hṛṣat / (18.1) Par.?
*sarvavit sarvakartā ca yadyetat tat karoti ca / (18.2) Par.?
maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt / (18.3) Par.?
*deśakālau tu jānāmi kriyatām arthasiddhaye / (18.4) Par.?
dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati // (18.5) Par.?
artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam / (19.1) Par.?
kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak / (19.2) Par.?
*śubhaṃ śubhānubandhaṃ ca tāṃścaiva trividhān punaḥ / (19.3) Par.?
yo vicintya dhiyā samyag vyavasyati sa buddhimān / (19.4) Par.?
*punaḥ punar yo vicintya dhiyā samyag vyavasyati / (19.5) Par.?
*sa buddhimān manuṣyeṣu sa naraḥ kṛtsnakarmakṛt // (19.6) Par.?
tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ / (20.1) Par.?
uktaṃ bhavatyā yacchreyaḥ paramaṃ rocate mama // (20.2) Par.?
tatastasmin pratijñāte bhīṣmeṇa kurunandana / (21.1) Par.?
kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim / (21.2) Par.?
*tasyāḥ sa cintitaṃ jñātvā satyavatyā mahātapāḥ // (21.3) Par.?
sa vedān vibruvan dhīmān mātur vijñāya cintitam / (22.1) Par.?
prādurbabhūvāviditaḥ kṣaṇena kurunandana // (22.2) Par.?
tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam / (23.1) Par.?
pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca / (23.2) Par.?
mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam // (23.3) Par.?
tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca / (24.1) Par.?
mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt // (24.2) Par.?
bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ / (25.1) Par.?
śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava // (25.2) Par.?
tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye / (26.1) Par.?
sa ca tāṃ pratijagrāha vidhivan mantrapūrvakam / (26.2) Par.?
*pūjito mantrapūrvaṃ tu vidhivat prītim āpa saḥ // (26.3) Par.?
tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam / (27.1) Par.?
*ācacakṣe krameṇāsmai tadartham abhicintitam / (27.2) Par.?
satyavatyabhivīkṣyainam uvācedam anantaram // (27.3) Par.?
mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave / (28.1) Par.?
teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ // (28.2) Par.?
vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ / (29.1) Par.?
vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ // (29.2) Par.?
yathaiva pitṛto bhīṣmastathā tvam api mātṛtaḥ / (30.1) Par.?
bhrātā vicitravīryasya yathā vā putra manyase // (30.2) Par.?
ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ / (31.1) Par.?
buddhiṃ na kurute 'patye tathā rājyānuśāsane // (31.2) Par.?
sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca / (32.1) Par.?
bhīṣmasya cāsya vacanān niyogācca mamānagha // (32.2) Par.?
anukrośācca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca / (33.1) Par.?
ānṛśaṃsyena yad brūyāṃ tacchrutvā kartum arhasi // (33.2) Par.?
yavīyasastava bhrātur bhārye surasutopame / (34.1) Par.?
rūpayauvanasampanne putrakāme ca dharmataḥ // (34.2) Par.?
tayor utpādayāpatyaṃ samartho hyasi putraka / (35.1) Par.?
anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca // (35.2) Par.?
vyāsa uvāca / (36.1) Par.?
vettha dharmaṃ satyavati paraṃ cāparam eva ca / (36.2) Par.?
yathā ca tava dharmajñe dharme praṇihitā matiḥ // (36.3) Par.?
tasmād ahaṃ tvanniyogād dharmam uddiśya kāraṇam / (37.1) Par.?
īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetat purātanam // (37.2) Par.?
bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān / (38.1) Par.?
vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā // (38.2) Par.?
saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ / (39.1) Par.?
na hi mām avratopetā upeyāt kācid aṅganā / (39.2) Par.?
*na hi mām arhataḥ prāptum aśuddhe kosalātmaje / (39.3) Par.?
*evaṃ satyavatī dharmaṃ paramaṃ jñātum arhasi // (39.4) Par.?
satyavatyuvāca / (40.1) Par.?
yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru / (40.2) Par.?
arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ / (40.3) Par.?
*prajānāthā vinaśyati / (40.4) Par.?
*naśyanti ca kriyāḥ sarvāḥ // (40.5) Par.?
katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho / (41.1) Par.?
tasmād garbhaṃ samādhatsva bhīṣmastaṃ vardhayiṣyati // (41.2) Par.?
vyāsa uvāca / (42.1) Par.?
yadi putraḥ pradātavyo mayā kṣipram akālikam / (42.2) Par.?
virūpatāṃ me sahatām etad asyāḥ paraṃ vratam // (42.3) Par.?
yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ / (43.1) Par.?
adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām / (43.2) Par.?
*tasya cāpi śataṃ putrā bhavitāro na saṃśayaḥ / (43.3) Par.?
*goptāraḥ kuruvaṃśasya bhavatyāḥ śokanāśanāḥ // (43.4) Par.?
vaiśaṃpāyana uvāca / (44.1) Par.?
*evam uktvā mahātejā vyāsaḥ satyavatīṃ tadā / (44.2) Par.?
*śayane tvatha kausalyā śucivastrā svalaṃkṛtā / (44.3) Par.?
samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ / (44.4) Par.?
tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām / (44.5) Par.?
dharmyam arthasamāyuktam uvāca vacanaṃ hitam // (44.6) Par.?
kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me / (45.1) Par.?
bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt // (45.2) Par.?
vyathitāṃ māṃ ca samprekṣya pitṛvaṃśaṃ ca pīḍitam / (46.1) Par.?
bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye / (46.2) Par.?
*ahaṃ tvām adya vakṣyāmi buddhyā niścitya bhāmini / (46.3) Par.?
*śrutvā tu tadvacaḥ subhru kartum arhasi nānyathā // (46.4) Par.?
sā ca buddhistavādhīnā putri jñātaṃ mayeti ha / (47.1) Par.?
naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara / (47.2) Par.?
*garbhaṃ dhāraya kalyāṇi devarasya mahātmanaḥ // (47.3) Par.?
putraṃ janaya suśroṇi devarājasamaprabham / (48.1) Par.?
sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ / (48.2) Par.?
*evam uktvā tu sā devī snuṣāṃ satyavatī tadā // (48.3) Par.?
sā dharmato 'nunīyaināṃ kathaṃcid dharmacāriṇīm / (49.1) Par.?
bhojayāmāsa viprāṃśca devarṣīn atithīṃstathā // (49.2) Par.?
Duration=0.52950501441956 secs.